________________
१६२४
व्यवहारकाण्डम्
गया।
योद्धव्यम् । अन्ये तु एवमभिसंबध्नन्ति । दक्षिणानां हेतोः क्षत्रियस्य प्रजामात्ररक्षणार्थ शस्त्रग्रहणं प्राप्तमिति तद्द्यसंगरे। यदुपरोधः प्रवृत्ते धर्मेऽप्रवृत्ते दक्षिणासंगर इति(?)। तिरिक्तविप्रवैश्यविषयं द्विजातिग्रहणम् । तथा च बौधाविशेषाणामभ्यवपत्ति: परिभवः। यत्र स्त्रियः साध्व्यो हठा- यन: -'ब्राह्मणार्थे गवार्थे वा वर्णानां वाऽपि संकरे । केनचिदुपगम्यन्ते हन्यन्ते वा, एवं ब्राह्मणा: केनचिद्ध- गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यतिक्रमे ॥' गौतमोऽपि न्यन्ते, तत्र घ्नन् खड्गादिना न दुष्यति, हिंसाप्रतिषेधाति- -'प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत । दुर्बलहिंसायां क्रमो न कृतो भवतीत्यर्थः । असति प्रतिषेधे कामचार-विमोचने शक्तश्चेदिति । ब्राह्मणग्रहणं वैश्यस्यापि प्रदप्राप्तौ विध्यन्तरपलोचनया गौतमवचनमनुध्यायमानेन शनार्थम् । अत एव विष्णुः -'आत्मत्राणे वर्णसंकरे वा 'दुर्बलहिंसायां चाविमोचने शक्तश्चेत्' इत्यवश्यं हनने ब्राह्मणवैश्यौ शस्त्रमाददीयाताम्' इति । यत्तु बौधायनेनोप्रवर्तितव्यम् । अथ प्रहारशङ्का भवति तदा सर्वत क्तं--'भार्यार्थमपि ब्राह्मण आयुधं नाददीते'ति, यदप्याएवात्मानं गोपायेदित्युपेक्षा।
*मेधा. पस्तम्बेन --'परीक्षार्थोऽपि ब्राह्मण आयुधं नाददीत' (२) ब्राह्मणादिभिश्च खड्गाद्यायुधं ग्रहीतव्यम् । इति, उभयत्रापि अपिशब्देन बिभीषिकार्थ हिंसाथै वा यस्मिन् काले वर्णाश्रमिणां चौरादिभिः धर्म कर्तुं न दी- ब्राह्मणस्य शस्त्रग्रहणं दूरोत्सारितमिति गम्यते । तेन बिभीयते तत्र, तथा द्विजानां ब्राह्मणादीनां राजाभावपरचक्राक्षे- षिकार्थ ब्राह्मणस्य शस्त्रग्रहणविधानं पूर्वोक्तं विरुध्यते । पकारादिभिः कालजनिते वर्णानां संकरे, तथा आत्मनश्च सत्यम् । अत एव पूर्वोक्तधोपरोधादिशस्त्रग्रहणविधिशरीरदारादिरक्षायां, दक्षिणासंबन्धिनि संगरे अपहार- विषयादन्यत्र प्रतिषेधोऽवतिष्ठते इति व्यवस्थापनीयम् । निमित्ते संग्रामे, स्त्रीब्राह्मणरक्षायां च धर्मेण अकूटयुद्धेन 'नन् धर्मेण न दुष्यति' इति वदता मनुना हिंसापर्यतेन शस्त्रेणानेनानन्यगतिक: परान् हिंसन्न प्रत्यवैत्येवं न्तोऽयं शस्त्रग्रहणोपदेशो न बिभीषिकामात्रसंजननायेति चात्र साहसदण्डो न कार्यः ।
xगोरा. दर्शितम् । 'नन् धर्मेण न दुष्यति' इत्यस्य यद्यपि क्षात्र(३) द्विजातिभिस्त्रिभिरपि ग्राह्यं किमुत राज्ञेत्यर्थः। युद्धधर्मेण घ्नन् न दुष्यतीत्यर्थोऽवभाति तथापि धमाधर्मस्योपरोधे बलात्साहसिकैरधर्मप्रवर्तने । द्विजातीनां | परोधकादिहिंसाया .अवश्यकर्तव्यत्वात्तत्र क्षात्रयुद्धधर्मेण विप्लव उत्तमया स्त्रिया अधमेन योगात्संकरे कालकारिते न नन्नित्यायोगात् धर्मेण हिंसादिविधिना प्रेरितो भूत्वा नन्न तु देशकृते। तेषां तत्प्रायत्वेन निवर्तनासंभवात्। आत्मनः दुष्यतीत्यर्थोऽवगन्तव्यः । एतदुक्तं भवति-धर्मोपरोध परित्राणे प्राणरक्षणे । दक्षिणानां दक्षिणार्थ तदपहारे केन | कादिहिंसायाश्वोदितत्वात्तत्कर्ता न दुष्यतीति । तथा च चिक्रियमाणे संगरे युद्धे । स्त्रीविप्रयोरभ्युपपत्तौ प्राणरक्षणे। मनुवृत्तावुक्तम् --'स्तेनादीनां वधः क्षात्रधर्मेणेत्ययुक्तं, धर्मेण विषदिग्धशराद्यधार्मिकप्रकारत्यागेन। मवि. तद्धननस्यावश्यकर्तव्यत्वात् । तस्माद्धर्मेण शास्ता न दुष्य(४) मनुस्तु क्रोधादितः प्रेरितानां साहसिकाना- तीति द्रष्टव्यमिति।
* स्मृच.३१३ मुक्तो यो दण्डस्तस्याभावं दोषाभावकथनमुखेन विधितः
(५) धर्मेण हेतुना घ्नन् नार्थेन दुष्यति, न साहप्रेरितानां साहसिकानां कथयति-शस्त्रमित्यादि। धर्मस्त- | सिको भवति ।
. नन्द. टाकारामादिको भेदनच्छेदनादिना साहसिकैर्यत्र देशे काले
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । चोपरुध्यते । तथा शुद्रेतरवर्णसंकरे परदाराक्रमणादिरूपे राजाभावकालकारिते, तथात्मनः परतः प्राणसंशये, | * व्यप्र. स्मृचवत्। तथा दक्षिणानां गवां संगरे ग्रहणनिमित्तकयुद्धे । तथा (१) मस्मृ. ८।३५०; मिता. १२१ (=); अप. २०२१ स्त्रीविप्राभ्यवपत्तौ दुर्बलहिंसानिवारणे, द्विजातिभि: क्षत्रि- | ब्राह्मणं (श्रोत्रिय); स्मृच. ३१३, रत्न. १२७; दवि. ९ यधर्माश्रयणरहितैरपि समर्थैः शस्त्रं ग्राह्यमिति संबन्धः।
द्धौ (द्धं); सवि. १५२ ( = ); व्यप्र. १४ ( =); व्यउ. ८ * मिता. व्याख्यानं दर्शनविधी ( पृ. ८३ ) द्रष्टव्यम् ।
(= ); व्यम. १०४; विता. ७५७; बाल. २।२८६; सेतु. x ममु., दवि., मच. गोरावत.
| १००; समु. १४७.