________________
'१६२६
व्यवहारकाण्डम्
- ननु च दारादिरक्षणार्थो वध इति कृते दारादि- भार्यारिक्थापहारी च रन्ध्रान्वेषणतत्परः। विप्लवे पश्चाधो व्यर्थ इति उपेक्ष्य एव कृतवानाततायी, | एवमाद्यान्विजानीयात्सर्वानेवाततायिनः।। न हन्तव्यः। मैवम्। न दारादिरक्षणार्थों वधविधिः किन्तु | नाततायिवधे दोषो हन्तुर्भवति कश्चन । दारादिविप्लवादिनिमित्ते वो विधीयते । रक्षणाथस्तु | प्रकाशं वाऽप्रकाशं वा मन्यस्तं मन्यमच्छति॥ वधविधिरात्मनश्च परित्राण इत्यादौ कचिदेव, तस्मात्कृत
(१) न कश्चन इति नाधमों न दण्डो न प्रायश्चित्तवानित्याततायी नोपेक्ष्यः।
स्मृच.३१३-४
मिति । प्रकाशं जनसमक्ष, अप्रकाशं विषादिदानेन (४) गुरुबालवद्धबहुश्रुतब्राह्मणानामन्यतमं वधोद्यत
येनकेनचिदपायेन । मन्युः क्रोधाभिमानिनी देवताऽसौ मागच्छन्तं विद्यावित्तादिभिरुत्कृष्टं पलायनादिभिरपि स्वनिस्तरणाशक्तौ निर्विचारं हन्यात् । अत एवोशना--
मन्युमृच्छति। नात्र हन्तृहन्तव्यभावोऽस्ति पुरुषयोः, 'गृहीतशस्त्रमाततायिनं हत्वा न दोषः' । कात्यायनश्च
| अयं आततायिक्रोध इतरेण हन्यत इत्यर्थवादोऽयम् । भूगुशब्दोल्लखेन मनूक्तश्लोकमेव व्यक्तं व्याख्यातवान् ।
यथा प्रतिग्रहकामः, को मह्यं ददातु, नाहं प्रतिग्रहीता, 'आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः ।
न त्वं दाता, ततश्च कुतः प्रतिग्रहदोषो मामेवमत्रापि । वधस्तत्र तु नैव स्यात्पापं हीने वधो भृगुः ॥'
इह साहसिके दण्डो नाम्नातः, स दण्डपारुष्ये द्रष्टव्यः । मेधातिथिगोविन्दराजौ तु 'स्त्रीविप्राभ्युपपत्तौ च नन्धर्मेण | इह त्वधिकतरो यत उक्तं 'विज्ञेयः पापकृत्तमः' न दुष्यति' इति पूर्वस्यायमनुवादः। गुर्वादिकमपि हन्यात् | इति ।
मेधा. किमुतान्यमपीति व्याचक्षाते।
ममु. | (२) हन्तृकृतो मन्युः क्रोधाभिमानिनी देवता तं __ (५) अथवा - दुरुक्तभाषणमेवात्र हिंसा 'वाग्भि- | मन्यु हन्यमानगतं क्रोधं निवर्तयति । साहसे चापराधास्तैस्तै घान ताम्' इति वचनात् । अथवा प्रतिकूलाचरणे पेक्षया प्रथममध्यमोत्तमसाक्षादङ्गच्छेदनिर्वासनादयो हन्तिप्रयोगो, यथा चात्र प्रतिभाति तथा द्वैतविवेके
दण्डाः कार्याः ।
*गोरा. वक्ष्यामः।
दवि.१०
(३) न कश्चन दोषो भवतीति ब्रह्महत्यादिकृतमपि (६) अविचारयन् गुर्वादीन् हन्यात् , त्यागं कुर्यात्
पापं न तादृशं भवति । तथाहि प्रायश्चित्तमपि तत्राल्पन तु हिंसां कुर्यात् । हन हिंसागत्योरित्यस्य धातोगत्यर्थता,
मेव स्मृतिकारैर्निबद्धम् । हन्तुार्हसा आततायिनो हिंसा न हिंसार्थम् ।
भाच. अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः।
प्रति ऋच्छति तत्प्रतिरुद्धा न फलं प्रसूते । तन्न कर्तरि
पापं जनयति हिंसितेन हिंसाकरणादिति तात्पर्यम् । मवि. क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ।। उद्यतासिर्विषामिभ्यां शापोद्यतकरस्तथा। । विश्व., मिता. व्याख्याने व्यवहारमातृकायां (पृ. ८२,
आथर्वन हन्ता च पिशुनश्चापि राजनि+।। ८३) द्रष्टव्ये। ..* 'अग्निदो' इत्यस्य श्लोकस्य व्याख्यानं वसिष्ठे (पृ.१६०८)
* शेषं मेधावत् । ममु., मच. गोरावत् । द्रष्टव्यम्।
(१) मस्मृ. ८।३५० इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्; + 'उद्यतासि' इत्यादिश्लोकयोाख्यानं एतत्समानकात्या- | मेधा. ( = ) रिक्थापहारी (तिक्रमकारी); भाच. रन्धा (छिद्रा) यनवचनयोरुपरि अस्मिन्नेव प्रकरणे द्रष्टव्यम् ।
शेषं मेधावत् . (१) मस्मृ. ८।३५० इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्; ___ (२) मस्मृ. ८।३५१ [तं मन्यु (सन्मन्यु) Notedaby गोरा. रहरश्चैव (रापहारी च) ह्या (आ) वसिष्ठः; मिता. २२१ Jha]; विश्व. २।२१ ( 3 ) पू. मिता. २।२१ (= ) प्रकाश (D); मवि. गोरावत् , रमृत्यन्तरम् ; दवि. २३४ गोरावत् , वाऽ (प्रच्छन्नं वा) ; २।२८६ (= ); स्मृच. ३१४; पमा. मनुवसिष्ठौ सवि. १५३ ( = ) रहरश्चैव (रापहा च) ह्या ४६७ ( =); रत्न. १२७; दवि. ९ पू.; नृप्र. २०८ नाततायि (आ); मच. (=) सविवत् ; व्यप्र. १४ (=) ह्या (आ); (न तत्रारि); सवि. १५२ (=) मितावत् : १५५ ( 3 ) पू. भावं. (3) गोरावत्. अधिकस्थलनिर्देशो वसिष्ठे द्रष्टव्यः । व्यप्र. १४ ( =), ४०० ( = ) मितावत् ; व्यउ. ९ (3)
(२) मस्मृ. ८।३५० इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्; पू. : १३७ पू., स्मृतिः; विता. ४९१ पू. : ७५७; सेतु. " मेधा. ( 3 ); भाच, (=).
१००(=); समु. १४७.