________________
१८८२
व्यवहारकाण्डम्
(१) तेन क्लीबस्याक्षमस्य वा खेच्छान् स्वच्छन्दान् दुहिताऽऽचार्यभार्या च सगोत्रा शरणागता । दारान् तथादुष्टत्यक्तान् स्वच्छन्दान् दारानुपगच्छतः राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या॥ पुरुषस्य न दण्ड इत्यर्थः। स्वेच्छान् दारान् उपयुष आसामन्यतमां गत्वा गुरुतल्पग उच्यते । इत्यन्वयः।
विर. ३८६ शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥ (२) परित्यक्तान् क्लीबपतिकानक्षमपतिकान् वा पर- (१) ब्राह्मणव्यतिरिक्तगुरुतल्पगविषयमेतत् । दारान् खेच्छांस्तद्गृहेऽपि संगृह्वतो अभिगच्छतो वा न
अप. २०२८६ दण्ड इत्यर्थः। .
विचि. १७५
(२) स्वजातावपि क्वचित् शारीरदण्डं अपराधा(३) प्रदुष्टा एव त्यक्ताः प्रदुष्टत्यक्ताः ता दारा धिक्यं प्रदर्शयन्नाह नारदः--मातेति। अन्योऽस्मान्न्यन यस्य, दृष्टेत्युत्सृष्टा भार्या येन, क्लीबस्य च क्षमकस्य च । इति शेषः । अधिकस्य विधानात् ( यास्मृ. ३२३३ गच्छन्ती परेणेच्छति, तस्य दारैरिच्छद्भिः संगच्छतो न इत्यत्र )।
स्मृच. ३२२ साहसदोषः संग्रहणमित्यर्थः । पूर्वस्यापवादः ।
(३) माताऽत्र जननीव्यतिरिक्ता पितृपत्नी, गुप्तानाभा. १३१६१ (पृ. १३७ ) विषयमेतत् ।
विर. ३९२ वर्णभेदेन संग्रहणे दण्डविधिः
(४) माताऽत्र जननीव्यतिरिक्ता पितृपत्नी, गुरुस्वजात्यतिक्रमे पुंसामुक्तमुत्तमसाहसम् ।
तल्पग उच्यते इत्यतिदशसामर्थ्यात् । मातृग्रहणं दृष्टाविपर्यये मध्यमस्तु प्रतिलोमे प्रमापणम् ।।
न्तार्थमिति मिताक्षराकारः । पितृव्यपदं भ्रात्रादिपरमपि स्वजातीयाया ब्राह्मण्या ब्राह्मणस्य, क्षत्रियायाः क्षत्रि
तुल्यन्यायात् । एवं भगिनीसखीति दुहित्रादिसखीपरयस्येत्यादि, संग्रहणे उत्तमसाहसं सहस्रमिति । विपर्यये
मपि न्यायसाम्यात् । राज्ञी राज्यकर्तुर्भार्येति मिताक्षराब्राह्मणस्योनया क्षत्रिययेत्यादि, मध्यमसाहसं पञ्च
कारः । युक्तं चैतत् क्षत्रियागमने दण्डान्तरोपदेशात् । शतानि । प्रतिलोमे ब्राह्मण्याः क्षत्रियस्य, क्षत्रियाया वैश्यस्येत्यादि, संग्रहणे मरणमेव दण्ड इति।
(१) नासं. १३१७४; नास्मृ. १५६७४ मिता. नाभा. १३१७० (पृ. १३९) २१२८६; अप. २०२८६; व्यक. १२६; स्मृच. ३२२७ माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा। विर. ३९२ धात्री साध्वी (साध्वी धात्री); पमा. ४६५, पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
रत्न. १३२; विचि. १८४ च या (तु या); व्यनि. ४००;
स्मृचि. २६, दवि. १७८ च या (ऽपि या) शेष विरवत् । वेच्छानु ( स्वेच्छरु ) दारान्न ( दारैर्न ) साहसे (साहसो);
सवि. ४६९; व्यप्र. ३९९, व्यउ. १३४; व्यम. १०७ नास्मृ. १५।६१ स्याक्षमक (स्य क्षयिक) स्वेच्छा (सेच्छा);
विता. ८०३; सेतु. २६९; समु. १५५, विन्य. ५५. व्यक. १२५ अदु (प्रदु) नारदकात्यायनौ विर. ३८६
(२) नासं. १३३७५ नाचत्र नान्यो दण्डो (नं दण्डो विष्णुः; विचि. १७५ स्याक्षमकस्य (स्याप्यक्षमस्य) विष्णुः;
नान्यस्तत्र); नास्मृ. १५७५ नाचत्र (नं तस्य); मिता. दवि. १५८ अदु (प्रदु) खेच्छा (सेच्छा) नारदकात्यायनौ सेतु.
२२८६ गत्वा (गच्छन्); अप. २०२८६; व्यक. १२६ २७० स्वेच्छा (सेच्छा) विष्णुः; विव्य. ५४ साहसे (संग्रहे).
नाचत्र (नं तत्र); स्मृच. ३२२ व्यकवत् ; विर. ३९२, (१) नासं. १३१७०, नास्मृ. १५।७० (सजात्यतिशये पुंसां दण्ड उत्तमसाहसः । मध्यमस्त्वानुलोम्येन प्रातिलोम्ये
पमा. ४६५ गत्वा (गच्छन्) नाचत्र (नं तस्य ); रत्व. प्रमापणम् ।।).
१३१ मितावत् सबो. २१२९३ नान्यो (नास्य) शेषं (२) नासं. १३१७३; नास्मृ. १५७३, मिता. भितावत् ; विचि. १८४; व्यनि. ४०. त्कर्त (त्कृन्त); २।२८६; अप. २१२८६; व्यक. १२६, स्मृच. ३२२; स्मृचि. २७ त्तत्र...यते (वान्यो दण्डः स्यात्सार्ववर्णिकः) बिर. ३९२; पमा. ४६५, रत्न. १३१; विचि. १८४ शेष मितावत् ; दवि. १७८; सवि. ४६९ मितावत् ; न्या. व्यनि. ४००; स्मृचि. २६; दवि. १७८; सवि. ४६९; ४०० मितावत् ; व्यउ. १३४ विधी (ऽभिधी) शेष मितावत् ; ज्यप्र. ३९९; व्यउ. १३४; व्यम. १०७; विता. ८०३; व्यम. १०७ मितावत् ; विता. ८.३ मितावत् सेतु. २६९ सेतु. २६९; समु. १५५; विन्य. ५५ पू.
। समु. १५५ व्यकवत् ; विव्य. ५५.