________________
स्त्रीसंग्रहणम् ।
१८८१
तत् संग्रहणं ग्राह्यम् । नाभा. १३१६३ (पृ. १३८) | णम्। . . . . नाभा. १३।६७ (पृ. १३८)
दूतीप्रस्थापनैर्वाऽपि लेखसंप्रेषणैरपि । ... देर्पाद्वा यदि वा मोहाच्छाघया वा स्वयं वदेत् । अन्यैश्च विविधैर्दोषैाचं संग्रहणं बुधैः ॥ पूर्व मयेयं भुक्तेति तच्च संग्रहणं स्मृतम् ।। दूतीप्रस्थापनमपि भावदोषलिङ्गम् । एवं लेखा
दर्पान्मोहाद् वेदृशोऽहमिति श्लाघमानो वा स्वयमेसंप्रेषणमपि । परभार्यायां परपुरुषस्य वा परस्परतः कः । वाकस्माद् ब्रूयात् मयेयं भुक्तपूर्वेति अन्तर्गतं गृहितुमप्रसङ्गः ? दुष्टैरन्यैरपि प्रेक्षितप्रकाशनपरिहासादिभिः शक्तः, तदपि संग्रहणम् । नाभा. १३।६८ (पृ.१३८). संग्रहणमेवासंबद्धानाम् । नाभा. १३।६४ (पृ. १३८) पाणौ यश्च निगृहीयाद्वेण्यां वस्त्राञ्चलेऽपि वा। 'स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । तिष्ठ तिष्ठेति वा ब्रूयात् सर्व संग्रहणं स्मृतम् ॥ परस्परस्यानुमतं सर्व संग्रहणं स्मृतम् ॥ पाणिग्रहणाद्यपि संग्रहणलिङ्गं प्रीतिप्रकाशनात् । स्त्रियं परः स्पृशेत् स्तनोष्ठादौ, तया वा तत्र स्पृष्टो
नाभा. १३॥६९ (पृ. १३८ ) मर्षयेत् । अन्योन्यानुमते प्रीयमाणावप्रीयमाणौ वा न
संग्रहणदोषप्रतिप्रसवः कष्टौ, सर्वमेवंरूपं संग्रहणं भवेत् ।
नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह । - नाभा, १३॥६५ (पृ. १३८) दृष्टं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे ॥ वैखैराभरणैर्माल्यैः पानैर्भक्ष्यैस्तथैव च । । (१) नाथवत्यास्तावत्संग्रहणं दुष्टं दण्डयताबीज संप्रेष्यमाणैर्गन्धैश्च वेद्यं संग्रहणं बुधैः ॥ यदि सैव संग्रहीतुहं स्वेच्छया समागत्य संग्राहयति तदा भक्ष्यादिप्रेषणैरप्यसंबद्धानां संग्रहणम् ।
तदपि न दुष्टमित्यर्थः।
विचि. १७५ नाभा. १३॥६६ (पृ.१३८) (२) नाथवद्ग्रहणं वेश्यादिनिवृत्त्यर्थम् । गु (सायाः? उपकारक्रिया केलि: स्पर्शी भूषणवाससाम्। तया)। पुरुषस्यास्वगृहे परगृहे सयुक्त सह खदासनं चैव सर्व संग्रहणं स्मृतम् ॥ संग्रहण : संग्रहणं दृष्टं ज्ञातम् । स्वयमागतायां पुरुषस्य
उपचारक्रिया उद्यतवस्त्रालङ्कारदानादि, केलिर्नर्म- | गृहे संयुक्तायां न संग्रहणम् । नात्र पुरुषस्य दोषः । हासः, भूषणवासस्स्पर्शः, एकखट्वासनादि सर्व संग्रह
नाभा. १३।६० (पृ. १३७). (१) नासं. १३१६४ वाऽपि लेख (श्चैव लेखा) उत्तरार्धे अदुष्टत्यक्तदारस्य क्लीबस्याक्षमकस्य च । (अन्यैरपि व्यतीचारैः सर्व संग्रहणं स्मृतम् ); नास्मृ. १५.६४; स्वेच्छानुपेयुषो दारान्न दोषः साहसे भवेत् ।। विर. ३८० प्रस्थाफ्नै (संप्रेषणै) उत्तरार्थे ( अन्यैर्वाऽपि न्यभिचारैराचं संग्रहणं स्मृतम् ); विचि. १७० प्रस्थापनै
सं. १३।६८ पूर्व...तच्च (मयेयं भुक्तपूर्वेति सर्व ); (संप्रेषणै) उत्तरार्धे ( अन्यैर्वाऽपि व्यभीचारैराचं संग्रहणं नास्मृ.१५६९ पूर्व ...ति (ममेय भुक्तपूर्वेति); अप. स्मृतम् ).
. .. .. ..... २।२८४; ब्यक. १२४; विर. ३८१; विचि. १७२; (२) नासं. १३।६५ त्तथा ( त्तया) मतं... स्मृतम् (मते व्यप्र. ३९८ मनुनारदौ; समु. १५३. तच संग्रहणं भवेत् ); नास्मृ. १५६५, अप. २।२८४ (२) नासं. १३।६९ ञ्चले (न्तरे); नास्मृ. १५।६७ व्यासः; व्यक. १२४ मतं (मते ) नारदः मनुश्च; स्मृच. ९ | यश्च ( यच्च ); अप. २।२८४; व्यक. १२४; स्मृच. ९.; मतं (मतेः).
विर. ३८१ यश्च नि (यश्चापि ) द्वेण्यां (द्वेश्यां ); विचि. (३) नासं. १३१६६ पूर्वार्धे ( भक्ष्यैर्वा यदि वा भोज्यैर्वस्त्रै- १७२ विरवत् ; समु. १५३.. ... माल्यैस्तथैव च ) वेद्यं (सर्व) बुधैः . ( भवेत् ); नास्मृ. । (३) नासं., १३।६० नास्मृ. १५।६० नाथवत्या १५।६८. . .....
(नाप्यपत्यं); व्यक. १२५, विर. ३८५ दृष्टं (दुष्टं ); (४) नासं. १३।६७ उपकार ( उपचार.); नास्मृ. विचि, १७५ विरवत् ; दवि. १५७ विरवत् , कात्यायनः; १५।६६; अफ. २।२८४ कार ( कारः) खट्वा ( शय्या) सेतु. २६६ विरवत् ; विव्य. ५४ विरवत् . न्यासः; व्यक. १२४ नारदः मनुश्च. . . . . (४) नासं. १३।६१ अदु (प्रदु) स्याक्ष (स्य क्ष)