________________
१८८०
व्यवहारकाण्डम्
.:. (२) यस्तु स्वयोषां मुखादावभिगच्छति पुरुषं मेहत इत्यतिरागेण पुरुषमेवामियच्छंत इत्यर्थः। वाभिमुखो मेहति तथा प्रव्रजितां वा गच्छत्यसौ चतु-
दवि. १९२-३ विंशतिपणान् दण्डनीयः ।
मिता. (७) अपिकारेण गन्तव्यात्वे पूर्वदण्डाधिक्यं समु(३) यः पनरयोनौ मुखादौ योषां योषितं गच्छति, चिनोति ।
बीमि. यश्च पुरुषमधि पुरुषस्योपरि मेहं मूत्रपुरीषं चोत्सृजति,
नारदः यश्च प्रव्रजितां श्रमणिकादिकामुपैति, तस्य चतविंशतिपणो
संग्रहणलक्षगानि दण्डः । चत्वारिंशत्पणो दण्ड इति वा पाटे चत्वा- घरस्त्रिया सहाकालेऽदेशे वा पुरुषस्य तु । रिंशत्यणरूपः।
अप. स्थानसंभाषणामोदास्त्रयः संग्रहणक्रमाः ।। (४) यद्यकामाऽसौ बहुभिर्गम्यते तदा पृथक् पृथक (१) अकाले राज्यादौ, अदेशे निर्जनादौ, स्थानचतुर्विंशतिपणो दण्डः। अयोनौ पुरुषं मेहत: अति- मेकत्र स्थितिः, आमोदः परिहासः। विर. ३८. रागेण पुरुषमभिगच्छतः । प्रव्रजिता शाक्यादिस्त्री
(२) संग्रहणमिति, सम्यग्गृह्यते तदनुरक्ततया प्रमीतस्या गमे अभिगमे।
विर. ४०७ यते आशयो येन तत्संग्रहणम् । अनन्यथासिद्धपरस्त्री(५) अयोनौ स्त्रिया एव मखादौ गच्छत: मेढ़- संलापादि तेन कर्मणा वचसा च परस्परमगुरक्तावनुप्रयोगं कुर्वतः । पुरुषं मेहतः अतिरागेण पुरुषमभि- मीयेते । अनन्यथासिद्धत्वबलादेवाज्ञतया ऋजुतया गच्छतः । प्रव्रजिता तापसी । विचि. १८८ कार्योत्कण्ठ्यादिना अन्यथाभिसंधिना वा कृत: संला.
पादिर्न संग्रहणम् । (६) तत्राऽयोनिपदं मानुषीयोनिव्यतिरेकपरं, तस्य
एतत्परमेव मनुवचनमपि-- द्वौ भेदौ, स्त्रीपुंसयोरवयवान्तरं गवादियोनिश्च । तयो
'भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा। संभाषणं
गृहे स्त्रीभिः कुर्युरप्रतिवारिताः ॥' इति । विचि. १७० रङ्गान्तराभिगमे दण्डमाह याज्ञवल्क्यः- 'अयोनौ
(३) परभार्यया सहाकाले राज्यादौ अदेशे दिवाप्यगच्छतो योषां पुरुषं वापि मेहतः। चत्वारिंशत्पणो दण्ड
पवरकादौ मिथः परस्परतो रहसि वा, उभयत्र स्तथा प्रव्रजितागमे ॥' मिताक्षरायां चतुर्विंशतिको दण्ड इति पठितम् । अयोनौ योषामिति- अयोनौ मुखे,
महाजनमध्ये प्रकाशमदोषं इत्युक्तं भवति, पुरुषस्य
सहस्थानसंभाषणामोदा इति क्रीडारतिविसम्भास्त्रय एते द्रविडोत्कलादौ दृष्टत्वात् कामागमेषु श्रुतत्वाच्च । तत्र
संग्रहणारम्भाः संग्रहणान्येव । हीदमौपरिष्टकमित्याख्यायते जघन्यस्य कर्मणः उपरिष्टात्
नाभा. १३॥६२ (पृ, १३७-८) प्रवर्त्यमानत्वात् । आह च वात्स्यायनः- तस्या वदने
नेदीनां संगमे तीर्थेष्वारामेषु वनेषु च। यजघनकर्म तदौपरिष्टकमिति । इह याः स्वौपरिष्टक
स्त्रीपुंसौ यत्समेयातां तच्च संग्रहणं स्मृतम् ॥ मिच्छन्ति, न ताभिः सह युज्यन्ते इत्यादिवचनाद्वेश्यादास्यादौ फलतः तस्यावगमात् , 'धर्मपन्यां सुव्रतायां
नदीसंगमादिष व्याजेन रहः स्त्रीपुंसौ संगच्छेयातां, मुख मैथुनकारिणः । पत्नी विधातर्भवति........... ॥' (१) नासं. १३.६२ पुरुषस्य तु ( भवतो मिथः ); नास्मृ. इति कर्मविपाकसमुच्चयवचनसंवादाच्च धर्मपत्नीमात्रे |
१५।६२ नासंवत् ; स्मृच. ८; विर. ३८० ऽदेशे व निषेधः पर्यवस्यति, एवञ्च तत्रैवायं दण्डः । तस्य निषे
( अदेशे); विचि. १७० विरवत् ; सेतु. २६१ ऽदेशे म
पु ( अदेशे पू); समु. १५३ दास्त्रयः (दाः स्त्रियाः). धेन सममेक विषयत्वात् । स्वयोषां यो मुखादावभिगच्छ
(२) नासं. १३१६३ उत्तरार्धे ( स्त्री पुमांश्च समेयातां यावं तीति विज्ञानेश्वरीयव्याख्यानदर्शनाच्चेति केचित् । तन्न
काप । वन संग्रहणं भवेत् ); नास्मृ. १५१६३ त्समे (त्समी); व्यक, 'अयोनौ गच्छतो योषामिति सामान्यश्रुतौ बाधका-१४ तच (तत्त: विर. ३८.: विचि. १७० भावात् । निषेधस्यापि तथाविधक्रियामात्रविषयत्वात्। (तीर्थे आ) त्समे (त्समी); व्यनि. ३९९ वा (प्या); सेतु. दण्डभेदप्रकरणोपदर्शितविष्णुपुराणसंवादात् । पुरुषं वापि २६१-२ विचिवत् ; समु. १५३ वा (ऽप्या).