________________
स्त्रीसंग्रहणम्
१८७९
दास्यां प्रत्येकं चतुर्विंशतिपणो दण्डः। विश्व. २।२९५ | मित्यह्यम् । एवं दशपणस्थलेऽपि द्वैगुण्यं वैश्यादः (२) 'अवरुद्धास दासीषु' इत्यनेन दासीस्वैरि- | कल्पनीयमित्याभाति ।
वीमि. प्यादिभुजिष्याभिगमने दण्डं विदधतस्तास्वभुजिष्यासु __ गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् । दण्डो नास्तीत्यर्थादुक्तं तदपवादमाह- प्रसह्येति । अगृहीते समं दाप्यः पुमानप्येवमेव हि ॥ पुरुषसंभोगजीविकास दासीषु स्वैरिण्यादिषु शुल्कदान- यदा तु शुल्कं गृहीत्वा स्वस्थापि अर्थपति नेच्छति । विरहेण प्रसह्य बलात्कारेणाभिगच्छतो दशपणो दण्डः। तदा द्विगुणं शुल्कं दद्यात् । तथा शुल्कं दत्त्वा स्वययदि बहव एकामनिच्छन्तीमपि बलात्कारेणाभिगच्छन्ति मनिच्छतः स्वस्थस्य पुंस: शुल्कहानिरेव । 'शुल्कं गृहीत्वा तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः। पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् । अनिच्छन् दत्तशुल्कोऽपि यदा पुनस्तदिच्छया भाटिं दत्त्वा पश्चादनिच्छन्तीमपि शुल्कहानिमवाप्नुयात् ॥' इति तेनैवोक्तम् । तथान्योऽबलाबजन्ति तदा तेषामदोषः, यदि व्याध्याद्यभिभव- पि विशेषस्तेनैव दर्शितः-'अप्रयच्छंस्तथा शुल्कमनभय स्तस्या न स्यात् । 'व्याधिता सश्रमा व्यग्रा राज- पुमान् स्त्रियम् । अक्रमेण च संगच्छन् पाददन्तनखाकर्मपरायणा। आमन्त्रिता चेन्नागच्छेददण्ड्या वडवा दिभिः ॥ अयोनौ वाऽभिगच्छेद्यो बहुभिर्वाऽपि वासयेत् । स्मृता ॥' इति नारदवचनात् ।
मिता. शुल्कमष्टगणं दाप्यो विनयं तावदेव तु ॥ वेश्याप्रधाना . (३) परदासी हठादभिगच्छतो दशपणो दण्डः ।। यास्तत्र कामुकास्तद्ग्रहोषिताः । तत्समुत्थेषु कार्येषु अनिच्छन्ती बहूनामभिगच्छतां प्रत्येकं चतुर्विंशतिपण:। निर्णयं संशये विदुः॥ इति ।
मिता. अप.
___अयोनिपुरुषप्रव्रजितान्यतमगमने दण्डविधिः (४) एवं च सकामाया वेश्याया एकेन बहभिर्वा- अयोनौ गच्छतो योषां पुरुषं वाऽपि मेहतः । ऽभिगमे दण्डाभावः। अवरुद्धाभुजिष्ययोरपि नियत- चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे ।। पुरुषस्याभिगमे दण्डाभावः, गम्यास्वित्यभिधानादिति (१) अविशेषेणैव तु--'अयोनौ गच्छतो योषां मिताक्षरास्वरसः । मिश्रास्तु- 'वेश्यागामी द्विजो दण्ड्यो पुरुषं चाभिमेहतः। द्विर्द्वादशपणो दण्डस्तथा प्रव्रजितावेश्याशुल्कं पणं स्मृतम् ।' इति नारदेन शुल्कतुल्यदण्डो गमे ॥' आस्यपादादौ पुरुषस्य शिश्नप्रक्षेपणं पुरुषमध्यमसाहसरूपो ब्राह्मणस्योक्त इति न क्वापि दण्डाभाव मेहनम् । व्यभिचारिणीत्वाद् ज्ञातिभिस्त्यक्ता स्त्री इत्याहुः । तेषां चायमाशयः—'बहुभिर्भुक्तपूर्वा या तां प्रव्रजिता । स्पष्टमन्यत् ।
विश्व. २।२९६ गच्छेयुनराधमाः । तस्यां वेश्यावदिच्छन्ति दण्डनं न तु दारवत् ॥' इति व्यासेन नराधमत्वेनोपन्यासात्
(१) यास्मृ. २।२९२; मिता.; अप. अयं श्लोको नोप
लभ्यते; विता. ८११ दाप्यः (दाप्या). सामान्यत एव भुक्तपूर्वागमने दण्ड उक्तः । 'स्वदारनिरतश्चैवेति ग्रन्थकृता प्रथमाध्याये स्वदारव्यतिरिक्त- (२) यास्मृ. २।२९३; विश्व. २।२९६ वाऽपि (चाभि) गमनमर्थतः प्रतिपिद्धमिति गम्यास्वित्यनेन नान्यापेक्षा- चतुर्विशतिको (द्विद्वादशपणो ); मिता. अप. २।२९२ ल्पदण्डप्रयोजकगमनयोग्यास्वित्येव विवक्षणीयं, न च
वाऽपि (चाधि); व्यक. १२८ चतुर्विशतिको (चत्वारिंशत्पणो); निषिद्धेऽपि वेश्यागमने मानाभावाद्दण्डाभाव: । 'अग
विर. ४०६-७ योषां (रागात् ) चतुर्विशतिको (चत्वारि
शत्पणो); पमा. ४७१ ( 3 ) प्रव्रजितागमे (प्रवजितासु च); म्यागामिनः शास्तिदण्डो राज्ञः प्रकीर्तितः। प्रायश्चित्त
विचि. १८८ तो योषां (तस्तेषां) शेषं व्यकवत् ; व्यनि. विधानं त पापराशेविंशोधनम् ॥' इति प्रायश्चित्तदण्ड
४०३; दवि. १७९ व्यकवत् , उत्त. : १९२ व्यकवत् ; उक्तो नारदेन, ग्रन्थकृता तु दशपणादिरिति विरोध इति
वीमि.; व्यप्र. ४०४ वाऽपि (वाऽभि); व्यउ. १३९ वाच्य, प्रकृतदण्डस्य शूद्रपरत्वात् । एवं च पञ्चाशत्पणो
व्यप्रवत् ; व्यम. १०८ पुरुषं वाऽपि (पुरीषं वाऽभि ); यत्र शूद्रस्योक्तो ग्रन्थकृता तत्र ब्राह्मणस्य पञ्चशतपरि- विता. ८११ व्यप्रवत् सेतु. ३२५ व्यकवत् ; समु. १५६ मितो दण्डः, क्षत्रियस्य प्रथमसाहसो, वैश्यस्य तदर्ध- | व्यप्रवत् . न्य. कां. २३६