________________
व्यवहारकाण्डम्
स्पष्टमुक्तं नारदेन- 'स्वैरिण्यब्राह्मणी वेश्या दासी । अतो वेश्याख्या काचिज्जातिरनादिर्वेश्यायामुत्कृष्टजातेः निष्कासिनी च या। गम्याः स्युरानुलोम्येन स्त्रियो न समानजातेर्वा पुरुषात्पन्ना पुरुषसंभोगवृत्तिर्वेश्येति प्रतिलोमतः॥ आस्वेव तु भुजिष्यासु दोषः स्यात्पर- ब्राह्मण्यादिवल्लोकप्रसिद्धिबलादभ्युपगमनीयम् । न च दारवत् । गम्यास्वपि हि नोपेयाद्यत्ताः परपरिग्रहाः ॥' | निर्मूलेयं प्रसिद्धिः । स्मयते हि स्कन्दपुराणे—'पञ्चचूडा इति । निष्कासिनी खाम्यनवरुद्धा दासी।
। नाम काश्चनाप्सरसस्तत्संततिर्वेश्याख्या पञ्चमी जातिः' ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधान- इति । अतस्तासां नियतपुरुषपरिणयनविधिविधुरतया मुक्तम् । न हि जातित: शास्त्रतो वा काश्चन लोके समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । साधारण्यः स्त्रिय उपलभ्यन्ते । तथाहि । स्वैरिण्यो तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्यपि न दास्यश्च तावद्वर्णस्त्रिय एव । 'स्वैरिणी या पतिं हित्वा दण्डस्तथाप्यदृष्टदोषोऽस्त्येव । 'स्वदारनियतः सदा' सवर्ण कामतः श्रयेत् । वर्णानामानुलोम्येन दास्यं न इति नियमात् । 'पशुवेश्याभिगमने प्राजापत्यं विधीयते' प्रतिलोमतः॥' इति मनुस्मरणात् । न च वर्णस्त्रीणां इति प्रायश्चित्तस्मरणाच्चेति निरवद्यम् । * मिता. पत्यौ जीवति मृते वा पुरुषान्तरोपभोगो घटते । 'दुः- (३) अवरुद्धासु दासीषु अन्येनावरुध्य धृता या शीलः कामवृत्तो वा गुणैर्वा परिवर्जितः। परिचार्यः दास्यः तासु अनुलोमजास्वपि । विर. ४०६ स्त्रिया साध्च्या सततं देववत्पतिः ॥ कामं तु क्षपयेद्देहं (४) हीनां स्त्रीमित्युक्तमपवदति- 'अवरुद्धास्विपुष्पमूलफलैः शुभैः । न तु नामापि गृह्णीयात्पत्यौ प्रेते त्यादि । दासी पुरुषविशेषेण विवाह्या परिगृहीता च परस्य तु ॥' इति निषेधस्मरणात् । नापि कन्यावस्थायाः त्रिविधा, एकेन पुरुषेण स्वभोगार्थ पुरुषान्तरभोगतो साधारणत्वम् । पित्रादिपरिक्षितायाः कन्याया एव निरुद्धा भुजिष्या वेश्या चेति । भुजिष्या च स्वमित्रदानोपदेशात् । दात्रभावेऽपि तथाविधाया एव स्वयं- पुरुषान्तरोपभोगविषयः स्वपरिचर्याकारिणी। तासु त्रिविवरोपदेशात् । न च दासीभावात्स्वधर्माधिकारच्युतिः ।। धासु आद्यचरमकथितासु नियतपुरुषेण गम्यास्वपि परः पारतन्त्र्यं हि दास्यं न स्वधर्मपरित्यागः । नापि वेश्या पुमान् गच्छन् पञ्चाशत्पणमितं दमम् । वीमि. साधारणी वर्णानुलोमजव्यतिरेकेण गम्यजात्यन्तरासंभ- प्रेसह्य दास्यभिगमे दण्डो दशपणः स्मृतः । वात् । तदन्तःपातित्वे च पूर्ववदेवागम्यत्वम् । प्रति- बहूनां यद्यकामाऽसौ चतुर्विंशतिकः पृथक् ॥ लोमजे तु तासां नितरामगम्यत्वम् । अतः पुरुषान्तरोप- (१) अदत्त्वैव शुल्कं-- 'प्रसह्य दास्यभिगमे भोगे तासां निन्दितकर्माभ्यासेन पातित्यात् पतितसंस- दण्डो दशपणः स्मृतः । बहूनां यद्यकामासौ द्विादशगैस्य निषिद्धत्वाच्च न सकलपुरुषोपभोगयोग्यत्वम् । पणः पृथक् ॥' अकामाभिगमने बहूनामेकस्यामेव सत्यमेवम् । किं त्वत्र स्वैरिण्याद्यपभोगे पित्रादिरक्षक
- * अप., पमा., रत्न., दवि., सवि., व्यप्र., व्यउ., व्यम., राजदण्डभयादिदृष्टदोषाभावाद्गम्यत्ववाचोयुक्तिः । दण्डा
विता.. मितावत् । भावश्चावरुद्धासु दासीष्विति नियतपुरुषपरिग्रहोपाधितो
- (१) यास्मृ. २।२९१; अपु. २५८।७३ पू.; विश्व. दण्डविधानात्तदुपाधिरहितास्वादवगम्यते । स्वारण्या- २१२९५ चतुर्विंशतिकः (द्विदिशपण:); भिता.; अप.; दीनां पुनर्दण्डाभावो विधानाभावात् । 'कन्यां भजन्ती- | व्यक. १२८ उत्त. विर. ४०६ दास्यभिगमे (दास्या मुत्कृष्टां न किंचिदपि दापयेत् ।' इति लिङ्गनिदर्शनाच्चा- गमने); पमा. ४६८; विचि. १८७-८ बहना (बहुना) वगम्यते । प्रायश्चित्तं तु स्वधर्मस्खलननिमित्तं गम्यानां शेषं विरवत् ; व्यनि. ४०३ दास्यभिगमे (वेश्यागमने); गन्तृणां चाविशेषाद्भवत्येव । यत्पुनर्वेश्यानां जात्यन्तरा- दवि. १९० (= ) दण्डो... ... स्मृतः (पञ्चाशत्पगिको दमः) संभवेन वर्णान्तःपातित्वमनुमानादुक्तं- 'वेश्या वर्णानु
शेषं विरवत् ; सवि. ४७३ ऽसौ (सा) तिकः (तितः ); लोमाद्यन्तःपातिन्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवत्'
वीमि.; व्यप्र. ४०२; व्यउ. १३८; विता. ८१०; बाल. इति । तन्न । तत्र कुण्डगोलकादिभिरनैकान्तिकत्वात् ।
| २।१३४ पू.; सेतु. २७८ विरवत् ; समु. १५५ बहूनां (बह्वो).