SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ स्त्रीसंग्रहणम् १८७७ (५) वरस्य तु मिध्यादोषाभिधायित्वे ' दूषयंस्तु मृषा शतम्' इति प्रथमाध्याये दण्ड उक्तः । यथार्थ दोषाभिधायित्वे तु वरस्य न दोषः । पशूनिति गोव्यतिरिक्तपशून् छाग्यादिकानित्यर्थः । हीनां स्त्री शूद्रां गां वा गच्छन्मध्यमं साहसं दाप्यः । चकारेण गुप्तक्षत्रियावैश्ययोर्गमने उत्तमसाहसं दाप्य इति पूर्वोदाहृतं मनुवाक्यसिद्धं समुच्चीयते । * बीमि. दास्यादिसाधारणस्त्रीगमने दण्डविधि:, प्रसङ्गचि शेषेषु वेश्यावेतनविचारश्च अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ॥ (१) परिग्रहानुसारेणैव च -- ' अवरुद्धासु दासीषु भुजिष्यासु तथैव च । गम्यास्वपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥' भुजिष्याः कर्मकारिण्यो दास्यः । तास्वपि स्वामिकर्मपरिहापणेनाक्रम्य गच्छतो दण्डः । गम्यास्वपि शूद्रादीनामुपरतभर्तृकासु भ्रातृभार्यासु पुष्पाअल्याद्यनुपनीतासु । पुंवचनमवरुद्धादिस्त्रीणामर्धदण्ड्यत्वज्ञापनार्थम् | 'विश्व. २।२९४ (२) साधारणस्त्रीगमने दण्डमाह -- अवरुद्धास्खिति । | गच्छन्नित्यनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यस्ता एव स्वामिना शुश्रूषाहानिव्युदासार्थे गृह एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः । पुरुषनियतपरिग्रहा भुजिष्याः । यदा दास्योऽवरुद्धा भुजिष्या वा भवेयुस्तदा तासु तथा चशब्दाद्वेश्यास्वैरिणीनामपि साधारणस्त्रीणां भुजिष्याणां च ग्रहणं, तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन् पञ्चाशत् पणान् दण्डनीयः । परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच्च (१) दूषयितुर्दण्ड उक्तः । दूष्या तु कन्या -- 'शतं स्त्री दूषणे दाप्या द्वे तु मिथ्याभिशंसिता । पशून् गच्छन् शतं दाप्यो हीनस्त्रीं गां च मध्यमम् ॥' स्त्रीवेनोपगम्य दूषिता कन्या स्त्रीत्युक्ता । सा दूषणे कृते शतं दण्ड्या । यदि त्वदुष्टामेव दूषितेयमिति ब्रूयात्, ततो मिथ्याभिशंसिता द्वे शते दण्ड्यः । गोव्यतिरिक्ता वादिपशुगमने शतं दण्ड्यः । हीनां त्वनुलोमां स्त्रियं गां च गच्छतो मध्यमो दण्ड: । हीनस्त्रीवचनं गवादिष्वपि स्त्रीवद् दण्डदानदृष्टान्तत्वेन । अन्यथा तु प्रागेवोक्तत्वात् पुनरुक्ततैव स्यात् । तस्मात् पश्वादिष्वपि स्त्रीविव - गन्तुर्दण्डादिकल्पनं परिग्रहविशेषाश्रयं योज्यम् । विश्व. २।२९३ (२) स्त्रीशब्देनात्र प्रकृतत्वात्कन्याऽवमृश्यते । तस्या यदि कश्चिद्विद्यमानानेवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोषान् प्रकाश्येयमकन्येति दूषयति असौ शतं दाप्यः । मिथ्याभिशंसने तु पुनरविद्यमान - 'दोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने तु शतं दाप्यः । यः पुनहींनां स्त्रियमन्त्यावसाथिनीमविशेषात् सकामामकामां वा गां चाभिगच्छ'त्यसौ मध्यमसाहसं दण्डनीयः । मिता. (३) स्त्रियाः कन्याया दूषणं क्षतयोनित्वादिकेनाकन्यात्वाभिधानम् । तत्कर्तुः पणशतं दण्डः । तदेव चेन्मिथ्या ब्रूयात्पणशतद्वयं दण्ड्यः । गोव्यतिरिक्तं पशुं 'गच्छन् पणशतं दाप्यः । अन्त्यजां स्त्रीं गां च गच्छतो - मध्यमसाहसेो दण्डः । हीनस्त्रीं गच्छतो ब्राह्मणव्यतिरिक्तस्यायं दण्ड: । ब्राह्मणस्य तु सहस्रं, 'सहस्रं वन्त्यजस्त्रियम्' इति वचनात् । (४) हीनाङ्गीं छिन्ननासादिकाम् । विर. ४०७ शंसने (शंसिता) पशून् ( पशुं ) हीनां स्त्रीं ( हीनस्त्रीं ); व्यक. १२८ ( = ) हीनां स्त्रीं गां च ( हीनाङ्गीं चैव ) उत्त. ; विर. ४०७ दाप्यो ... च ( दण्ड्यो हीनाङ्गीं चैव ) उत्त. ; पमा. ४६९ हीनां स्त्रीं ( हीनस्त्रीं ); स्मृचि २७ दद्यात् ( दाप्यो ) शेषं पमावत् ; दवि. १९१ व्यकवत्, उत्त. : २१० शंसने (शंसिता) पू.; वीमि ; व्यप्र. ४०३; व्यउ. १३८; व्यम. १०८ हीनां (दीनां ); विता. ८१९; सेतु. २७९ ( = ) विरवत्, उत्त. ; समु. १५६. अप. ** शेषं मितावत् । (१) यास्मृ. २।२९०; अपु. २५८/७२; विश्व. २।२९४; मिता.; अप; व्यक. १२८; विर. ४०६ पमा. ४६७; रत्न. १३२; स्मृचि. २७; व्यनि. ४०३; दवि. १८९; नृप्र. २०८-९ णिकं ( णकं ); मच. ८/३६३; सवि. ४७३ अव (अप) पञ्चाशत्पणिकं ( पञ्चशत्यधिकं ); वीमि ; व्यप्र. ४०१; व्यउ. १३८; व्यम. १०७; विता. ८०८; बाल. २।१३४; सेतु. २७८६ समु. १५५ नृपवत्.
SR No.016115
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 03
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1941
Total Pages758
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy