________________
१८७६
व्यवहारकाण्डम्
हान्नुत्तमसाहस, अन्यथा विधाहार्थमलङ्कृत्त्वाभावे कन्यां दूषयति विदग्धा वा तत्रापि विशेषस्तेनैवोक्तः । सवर्णामकामां कन्यां हरन्नधमं प्रथमसाहसं दण्डं दद्यात्। 'कन्यैव कन्यां या कुर्यात्तस्यास्तु द्विशतो दमः। या प्रातिलोम्येऽपकृष्टेनोत्कृष्टवर्णकन्याहरणे भर्तुर्वधः स्मृतः। तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति ॥ अगु
वीमि. ल्योरेव वा छेदं खरणोद्वहनं तथा ॥' इति । कन्यां सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः । कुर्यादिति कन्यां योनिक्षतवतीं कुर्यादित्यर्थः । यदा दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ पुनरुत्कृष्टजातीयां कन्यामविशेषात्सकामामकामां वाभि
(१) कन्यास्वेव- 'सकामास्वनुलोमासु न दोष- गच्छति तदा हीनस्य क्षत्रियादेवध एव । 'उत्तमां स्त्वन्यथाधमः ॥' इच्छन्तीषु कन्यासु सवर्णास्वनुलोमासु सेवमानस्तु जघन्यो वधमर्हति ।' इति मनुस्मरणात् । वा प्रदूष्यापहृतासु न दोषः, गान्धर्वविवाहविषयत्वात् । यदा सवर्णी सकामामभिगच्छति तदा गोमिथुनं शुल्क यस्त्वनलङ्क्तापहरणे अधमो दण्डः, सोऽन्यथा निष्का- | तत्पित्रे दद्यात् यदीच्छति । पितरि तु शुल्कमनिच्छति मास्वित्यर्थः । दूषणे तु कन्याभिगमने करच्छेदः, अनि- | दण्डरूपेण तदेव राज्ञे दद्यात् । सवर्णामकामां तु गच्छतो च्छायामेव । अन्यथा त्वगुलिविच्छेदः स्मृत्यन्तरानु- वध एव। यथाह मनु:-- 'शुल्कं दद्यात्सेवमान: सारात् । प्रातिलोम्येन तु कन्यादूषणे वध एव । तथा- समामिच्छेत्पिता यदि । योऽकामां दुपयेत्कन्यां स शब्दः स्मृत्यन्तरोक्तशूलारोहणादिप्रकारार्थः । स्पष्ट- सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुमन्यत् । विश्व.२।२९२ यान्नरः ॥' इति ।
*मिता. (२) आनुलोम्यापहरणे दण्डमाह-सकामास्विति । (३) उत्तमवर्णेन हीनवर्णासु सकामासु कन्यास्वपयदि सानुरागां हीनवर्णा कन्यामपहरति तदा दोषा- हृतासु नास्त्यपहर्तुर्दोषः । अन्यथा त्वकामास्वधमः भावान्म दण्डः। अन्यथा त्वनिच्छन्तीमपहरतः प्रथम- प्रथमसाहसः । एतच्चापहारमात्रे दण्डविधानम् । कन्या साहसो दण्डः । कन्यादूषणे दण्डमाह- दूषणे त्विति। दूषयतोऽधुना दण्डमाह- दूषणे इति । यस्तु कन्याया अनुलोमास्वित्यनुवर्तते । यद्यकामां कन्यां बलात्कारेण | अङ्गुल्या योनिक्षतं कृत्वा दूषणं करोति, तस्य करच्छेदो नखक्षतादिना दूषयति तदा तस्य करः छेत्तव्यः। यदा | दण्डः । अस्मिन्दोष उत्तमवर्णकन्याविषये दूषयितुर्वधः । पुनस्तामेवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन् दूषयति तदा करशब्दोऽत्राङ्गुल्यां वर्तते ।
अप. मनूक्तषट्शतसहितोऽगुलिच्छेदः। 'अभिषह्य तु यः (४) अन्यथा तु तस्या अकामत्वे हर्तुर्दमः । कन्यां कुर्याद्दर्पण मानवः। तस्याशु कल्ये अगुल्यौ नारदः-- 'सकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः। दण्डं चाहति षट्शतम् ॥' इति । यदा पुनः सानुरागां किन्त्वलङ्कृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥' अकापूर्ववददूषयति तदापि तेनैव विशेष उक्तः-- 'सकामां | मायां तु हृतायां शंख:-- 'समां शुल्कमाभरणं द्विगणं दूषयन् कन्यां नाङ्गुलिच्छेदमर्हति । द्विशतं तु दमं च स्त्रीधनं दत्त्वा प्रतिपद्येत ।'
xवीमि. दाप्यः प्रसंगविनिवृत्तये॥' इति । यदा तु कन्यैव . कन्यादोषख्यापनपशुगमनहीनस्त्रीगमनादौ दण्डविधिः (१) यास्मृ. २१२८८; विश्व. २।२९२ दमः (ऽधमः);
शतं स्त्रीदूषणे दद्यात् द्वे तु मिथ्याभिशंसने । मिता.; अप. विश्ववत् ; व्यक. १२७; विर. ४०४; पमा.
पशून् गच्छन् शतं दाप्यो हीनां स्त्री गां च ४६९ धस्तथा (धः स्मृतः); विचि. १७७ च्छेद उत्त (च्छेद
' मध्यमम् ।। स्तूत्त); व्यनि. ४०२ उत्तरार्धे (अन्यथा प्रातिलोम्येन गमने वध * पमा., विर., विचि., दवि., सवि., व्यप्र., व्यउ., इष्यते ); दवि. १८५ दोषस्त्व (दोषो ह्य) दमः (ऽधमः) विता. मितावत् । शेषं विचिवत् : १८२ उत्त.; सवि. ४७२ पू.; वीमि.; x शेषं मितावत् । व्यप्र. ४०३ पमावत् ; व्यउ. १३७; विता. ८१६; सेतु. (१) यास्मृ. २।२८९; अपु. २५८१७१ दद्यात् (दाप्यो) २७६ स्वनुलोमा (स्वानुलोम्या) शेषं विचिवत् ; समु. १५६ / गां च (गाश्च ) उत्त.; विश्व. २०२९३ दधात् (दाप्या) कमावत्
शंसने (शंसिता) हीनां स्त्री (हीनस्त्री); मिता.; अप..