________________
स्त्रीसंग्रहणम् ..
१८७५ :
- (१) कामतस्तु त्रैवर्णिकानां- 'अन्त्याभिगमने भिगमे वधोक्तेरविरोधः। अन्त्यस्यार्यागमे वधः। आर्या त्वङ्कयः कबन्धेन प्रवासयेत् । शूद्रस्तथाङ्कय एव त्रैवर्णिकस्त्री, तदभिगमे, अन्त्यश्चाण्डालो वध्य इत्यर्थः । स्यादन्त्यस्यार्यागमे वधः ॥' अन्त्यशब्दोऽयं शूद्रान्नि- पारिजाते तु 'शूद्रस्तथान्त्य एव स्यादिति पठितं कृष्टापशदवचनः । तामन्त्यामपशदस्त्रियं गच्छंस्त्रैवर्णिकः । व्याख्यातं च अन्त्य एव स्यान्न पुनः शरेषु प्रवेश्य कबन्धेनायित्वा स्वराष्ट्राद्वहिष्कार्यः । शूद्रस्तथाङ्क्य इति । अत्राविरोधो व्यक्त एव । विर. ३९४-५ एव स्यात् न बहिष्कार्यः । प्रायश्चित्तं त्वकुर्वतः कामतो (५) शूद्रस्त्वन्त्याभिगमे तथा भगाद्याकारेणाङ्कय वाऽभ्यासादेतद् द्रष्टव्यम् । ततश्च शूद्रस्याप्रवासनं दासत्व- एव, न तु प्रवास्यः स्यात् ।
. * वीमि. ज्ञापनार्थम् । दासीकृत्य च प्रायश्चित्तं कारयितव्यम् । ___कन्याहरणे कन्यादूपणे च वर्णभेदेन दण्डविधिः अन्त्यस्य त्वपशदस्य शूद्राद्यार्यस्च्यभिगमे वध एव । अलङ्कृतां हरन् कन्यामुत्तमं ह्यन्यथाधमम् ।। अनया दिशा संग्रहणस्वरूपपरिज्ञानोपायदण्डप्रपञ्चः दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ।। कार्यः ।
. विश्व. २।२९७ (१) संग्रहणप्रायत्वात् कन्याहरणमपि प्रसङ्गादाह(२) अन्त्या चाण्डाली तद्गमने त्रैवर्णिकान्प्राय- अलङ्कृतामिति । अलङ्कृतोपक्लप्तविवाहा । स्पष्ट*श्चित्तानभिमुखान् 'सहस्रं त्वन्त्यजस्त्रियम्' इति मनु- । मन्यत् ।
विश्व. २२२९१ वचनात्पणसहस्रं दण्डयित्वा कुबन्धेन कुत्सितबन्धेन (२) पारदार्यप्रसङ्गात्कन्यायामपि दण्डमाहभगाकारणाकथित्वा स्वराष्ट्रान्निवासयेत् । प्रायश्चित्ता- अलकृतामिति । विवाहाभिमुखीभूतामलकृतां सवर्णो भिमखस्य पुनर्दण्डनमेव । शद्रः पुनश्चाण्डाल्यभिगमेऽ- कन्यामपहरन्नुत्तमसाहसं दण्डनीयः । तदनभिमुखी • न्त्य एव चाण्डाल एव भवति । अन्त्यजस्य पुनश्चाण्डा- सवर्णी हरन् प्रथम साहसम् । उत्कृष्टवर्णजां कन्यामपलादेरुत्कृष्ट जातिस्च्यभिगमे वध एव । * मिता. हरत: पुनः क्षत्रियादेवध एव । दण्डविधानाच्चापहर्तृ
(३) अन्त्याश्चण्डालक्षत्रायोगवस्त्रियः । तदभिगन्तारं सकाशादाच्छिद्यान्यस्मै देयेति गम्यते । +मिता. द्विजाति प्रायश्चित्तमकुर्वाणं कबन्धेन शिरोरहितेन पुंसा
। (३) भारुच्यादयस्तु, राज्ञा दण्डनीय एव । किन्तु ललाटेऽङ्कयित्वा स्वराष्ट्रात्प्रवासयेत् । शूद्रस्तु प्रायश्चित्तं तस्य वरसंपत्तिरस्ति चेत् तस्मै देयेति पैशाचविवाहस्य कुर्वाणोऽप्यङ्ग्य एव । अन्त्यस्य चण्डालादेरुत्तमवर्णी
सद्भावादित्याहुः। धारेश्वरादयस्तु, वरसंपत्तिप्रतिपादनं गच्छतो वध एव ।
अप. ह्यर्थदण्डान्तरम् । सवर्णा चेत्तस्मै देयेत्याहुः। सवि. ४७१ - (४) अङ्ककबन्धः अशिरस्कपुरुषाकारपुरुषाङ्कः (४) अलङ्कृतामिति विवाहार्थमलङ्कृतां कन्यां तेनायित्वा त्रैवार्णकं निर्वासयेत् । तथा शूद्रोऽङ्क्य सवर्णासु मध्ये सवर्णामिति यावत् संभोगार्थमकामां एव स्यात् , एवकारेण प्रवासनमात्रनिषेधः । तेनान्त्या
*शेषं मितावत् । • * पमा. मितावत् । दण्डविवेके विवादरत्नाकरमतं मिता- 1 + अप., विर., पमा., विचि., दवि., सवि., व्यप्र., क्षरामतं च अनूदितम्।
| विता. मितावत् । शेषं विश्ववत् ; पमा. ४७१ थान्त्य ( थाय) मूलपाठोऽपि (१) यास्मृ. २।२८७; विश्व. २।२९१ ह्यन्य (त्वन्य) 'धृतः ; रत्न, १३२ कु (क); विचि. १७९ (= ) त्व यः वर्णासु (वर्णस्तु ); मिता. (ख) हरन् ( हरेत् ); अप. ह्यन्य कुबन्धेन ( त्वङ्कबन्धेनैव ) थान्त्य (थाक्य); व्यनि. ४०१ (त्वन्य ) वर्णासु (वर्णी तु); व्यक. १२७; विर. ४०४, त्वयः ( ऽकित्वा ); दवि. १७६ त्वङ्क्यः ( त्वङ्क) शेषं पमा. ४६९; विचि. १७७; स्मृचि. २७ दण्डं दद्यात् विश्ववत् , कामधेनौ कल्पतरौ चायेति पठितम् ।। सवि. ४७३ (दण्डः स्यात् ); दवि. १८५ स्मृतः (तथा); सवि. ४७१ बन्धेन ( दण्डेन) र्यागमे (भिगमे); वीमि.; व्यप्र. ४०४ उत्तमं (ह्युत्तमं); वीमि.; व्यप्र. ४०२ ह्यन्य (त्वन्य ); बक्यः (त्वब्य ); व्यउ. १३८ त्वयः कु (वाक्य व्यउ. १३७ हरन् ( हरेत् ) ह्यन्य ( त्वन्य); विता. ८१६ क) मनुः : व्यम. १०७ पमावत् ; विता. ८११; समु. हरन् ( हरेत् ); सेतु. २७६; समु. १५६ व्यप्रवत् ; विव्य. १५५: विव्य. ५५.