________________
१८७४
व्यवहारकाण्डम्
'पितुः स्वसारं मातुश्च मातुलानीं स्नुषामपि । भार्या च सगोत्रा शरणागता । राज्ञी प्रव्रजिता धात्री मातुः सपत्नी भगिनीमाचार्यतनयां तथा ॥ साध्वी वर्णोत्तमा च या ॥ आसामन्यतमां गच्छन् गुरुआचार्यपत्नी स्वसुतां गच्छंस्तु गुरुतल्पगः । तल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो छित्त्वा लिङ्ग वधस्तस्य सकामायाः स्त्रिया अपि ॥ विधीयते ॥' इति । राज्ञी राज्यस्य कर्तुर्भार्या, न क्षत्रि
(१) प्रायश्चित्तातिरेकार्थ तु भेदेनाह-पितृष्वसा- यस्यैव । तद्गमने प्रायश्चित्तान्तरोपदेशात् । धात्री मातृमित्यादि । अत्र एवशब्दार्थे तुशब्दस्योत्कृष्य योजना, व्यतिरिक्ता स्तन्यदानादिना पोषयित्री। साध्वी व्रतचारिणी। गच्छन् गुरुतल्पग एवेति । एतदुक्तं भवति—युक्तं वर्णोत्तमा ब्राह्मणी । अत्र मातृग्रहणं दृष्टान्तार्थम् । अयं सखिभार्यादिषु समत्ववचनं पितृष्वस्रादिषु गुरुतल्पग च लिङ्गच्छेदवधात्मको दण्डो ब्राह्मणव्यतिरिक्तस्य । 'न एव, यथाभ्यर्हिते मन्त्रिणि किमयं राजसम इत्युच्यते जातु ब्राह्मणं हन्यात् सर्वपापेष्ववस्थितम् ।' इति तस्य भ्रवमयं राजैवेति । एवञ्च वदता पितृष्वस्रादिषु गुरुतल्पा- वधनिषेधात् वधस्यैव प्रायश्चित्तरूपत्वात् । अस्य च न्यूनत्वं तत्समातिरेकश्च दर्शितो भवति । अन्ये तु मुख्य- विषयं गरुतल्पप्रायश्चित्तप्रकरणे प्रपञ्चयिष्यामः । अत्र मेव गुरुतल्पं व्याचक्षते । (तदयुक्तं ?) तत्त्विह मातुर- स्नुषाभगिन्योः पूर्वश्लोकेन गुरुतल्पसभीकृतयो: पुनर्ग्रहणं नुपादानात् (अयुक्तम् )। स्मृत्यन्तरे च 'ब्रह्महसुरापगुरु- प्रायश्चित्तविकल्पार्थम् । यदा पुनरेताः स्त्रियः सकामाः तलग' इत्युक्त्वा 'मातापितृयोनिसंबन्धाग' इत्युक्तं, सत्य एतानेव पुरुषान् वशीकृत्योपभुञ्जते तदा तासास्नुषायां गवि च तत्समोऽवकर इत्येके' इति च । तद- मपि पुरुषवद्वध एव दण्डः प्रायश्चित्तं च । एतानि समञ्जसं स्यात् , अत: पूर्वैव व्याख्या ज्यायसी । मातु: गुर्वधिक्षेपादितनयागमनपर्यन्तानि महापातकातिदेशविषसपत्नीति चासवर्णाभिप्रेता इतरासु तु गुरुतल्पसमत्वं याणि सद्यःपतनहेतुत्वात्पातकान्युच्यन्ते । यथाह यमःमुख्यमेव यतः । स्पष्टमन्यत् । विश्व. ३।२२७-८ 'मातृष्वसा मातृसखी दुहिता च पितृष्वसा । मातुलानी
(२) गुरुतल्पातिदेशमाह-पितुरिति । पितृष्वस्रा- वसा श्वश्रूर्गत्वा सद्यः पतेन्नरः ॥' इति । गौतमेन दयः प्रसिद्धास्ताः गच्छन् गुरुतल्पगस्तस्य लिङ्गं छित्त्वा पुनरन्येषामपि पातकत्वमुक्तम्-'मातृपितृयोनिसंबन्धागराज्ञा वधः कर्तव्यो दण्डार्थ प्रायश्चित्तं च तदेव । स्तेननास्तिकंनिन्दितकर्माभ्यासिपतितात्याग्यपतितत्यागिनः चशब्दाद्राज्ञीप्रव्रजितादीनां ग्रह्णम् । यथाह नारदः- पतिताः। पातकसंयोजकाश्चेति । तेषां च महा'माता मातृष्वसा श्वश्रौतुलानी पितृष्वसा । पितृव्य
पातकोपपातकमध्यपाठान्महापातकान्न्यूनत्वमुपपातकाच्च सखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥ दुहिताचार्य
गुरुत्वमवगम्यते । तदुक्तम्-'महापातकतुल्यानि पापा(१) यास्मृ. ३।२३२; विश्व. ३।२२७ पूर्वार्धे (पितृ
न्युक्तानि यानि तु । तानि पातकसंज्ञानि तन्न्यूनमुपवसा मातुलानी स्नुषां मातृष्वसामपि); मिता.; अप.; स्मृच.
पातकम् ॥' इति । तथा चाङ्गिराः- 'पातकेषु सहस्रं ३२२; विर. ३९२ पू.; रत्न. १३१; विचि. १८४ पू.; स्यान्महस्तु द्विगुणं तथा । उपपापे तुरीयं स्यान्नरकं व्यनि. ४०० उत्त.; दवि. १७९; वीमि.; व्यम. १०७ वर्षसंख्यया ॥ इति ।
* मिता. विता. ८०३; सेतु. २७० पू. ; समु. १५५.
अन्त्याभिगमने त्वङ्कयः कुबन्धेन प्रवासयेत् । (२) यास्मृ. ३।२३३; विश्व. ३२२८ याः स्त्रिया
शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्यागमे वधः ।। अपि ( याश्च योषितः ); मिता. छित्त्वा लिङ्गं (लिङ्ग छित्त्वा ); | अप. गच्छंस्तु (गच्छंश्च) छित्त्वा लिङ्गं (लिङ्गं छित्त्वा) अपि (तथा); | ___* अप., स्मृच., विर., विचि., वीमि., व्यम., विता. व्यक. १२७ अपि (तथा) उत्त.; स्मृच.३२२ व्यकवत् ; विर. ३९२ व्यकवत् : ३९९ व्यकवत् , उत्त.; रत्न.१३१ व्यकवत् ; (१) यास्मृ. १२९४; अपु. २५८1७३ (कुवन्धेनाविचि. १८४ व्यकवत् ; व्यनि. ४०० स्त्रिया अपि (स्त्रिय- य गमयेदन्त्याप्रव्रजितागमे ) एतावदेव; विश्व. २।२९७ कु स्तथा ); दवि. १७९ व्यकवत् ; वीमि.; व्यम. १०७ (क) थान्त्य (थाक्य); मिता.; अप. २१२९३ त्वयः विता. ८०३; सेतु. २७० व्यकवत् ; समु. १५५ व्यकवत् . . (त्वाब्य ) शेषं विश्ववत् ; विर. ३९४ त्वयः ( त्वङ्क)