________________
स्त्रीसंग्रहणम् .
१८७३
गुरुतल्पग उच्यते। शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो | त्येवंरूपे संग्रहणे पुंसो वधः। स्त्रियास्तु कर्णकरनासौष्ठविधीयते ॥' इति नारदस्मरणात् । प्रातिलोम्ये उत्कृष्ट- | च्छेदनं कार्यम् । गुप्तायां स्त्रियामेतत् । अप. वर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः। एतच्च गुप्ता- (४) स्त्रीपुंसयोः परस्परानुरागजोपगमने तु दण्डमाह विषयम् । अन्यत्र तु धनदण्डः-'उभावपि हि तावेव | याज्ञवल्क्यः -सजाताविति । अत्र नार्या अपि दण्डाब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ भिधानात् अन्योन्यानुरागजोपभोगविषयमिदं वचनमिति वा कटामिना ॥ ब्राह्मणी यद्यगुप्तां तु सेवेतां वैश्य-गम्यते, गुरुदण्डाभिधानात् , संबन्धिभिः प्रसह्य परिपार्थिवौ। वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ।' पालितचरितशालिनीविषयमिति च गम्यते । मध्यमो इति मनुस्मरणात् । शूद्रस्य पुनरगुप्तामुत्कृष्टवर्णा स्त्रियं | दण्डः चत्वारिंशत्सहितपञ्चशतकार्षापणात्मकः । एवं च ब्रजतो लिङ्गच्छेदनसर्वस्वापहारौ। गप्तां त बजतस्तस्य | पञ्चशताधिकत्वात् अयमपि गुरुदण्डः । 'ऋण वा यदि बघसर्वस्वापहाराविति तेनैवोक्तम्-- 'शद्रो गुप्तमगुप्तं वा दण्डः प्रायश्चित्तमथापि वा। यत्र पञ्चशतादिः बा दैजातं वर्णमावसन् । अगप्तमङ्गसर्वस्वैर्गप्तं सर्वेण स्यात्तत्कार्य गुरु कीर्तितम् ॥' इति स्मरणात् । तेन गुरुहीयते ॥' इति । नार्याः पुनहींनवर्ण व्रजन्त्याः कर्णयो- त्वान्मध्यमोऽपि पूर्वोक्तगुप्ताविषय एव । कर्णादिकर्तनं रादिग्रहणान्नासादेश्च कर्तनम् । आनुलोम्येन वा सवर्ण | तु प्रातिलोम्ये एव, तदनन्तराभिधानात् वधार्धतुल्यवा व्रजन्त्याः दण्डः कल्प्यः । अयं च वधाद्युपदशो राज्ञ त्वाच्च । एवं च सजातावानुलोम्ये च नार्याः पुंसोऽभिहिएव तस्यैव पालनाधिकारान्न द्विजातिमात्रस्य । तस्य तार्धदण्डः कल्पनीय इति वधार्धतुल्यकर्णादिकर्तनाभि'ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीत' इति शस्त्रग्रहण- धानादेवावगन्तव्यम् ।
स्मृच. ३२१ • निषेधात् । यदा तु राज्ञो निवेदनेन कालविलम्बनेन | (५) कर्णादीत्यादिशब्दः केशादिपरः । एवञ्च पुंसः कार्यातिपाताशङ्का तदा स्वयमेव जारादीन् हन्यात्-- कार्योऽधिकायामिति बृहस्पतिवाक्येऽपि स्त्रीकर्णादिसहित'शस्त्रं द्विजातिभिर्ग्राह्य धर्मों यत्रोपरुध्यते' । तथा 'नात- मेव प्रमापणं द्रष्टव्यम् ।
विर. ३९० तायिवधे दोषो हन्तर्भवति कश्चन । प्रकाशं वाऽप्रकाशं । (६) चतुर्णामपि वर्णानां बलात्कारेण सजातीय• वा मन्युस्तं मन्युमृच्छति ॥' इति शस्त्रग्रहणाभ्यनु- | गुप्तपरभार्यागमने साशीतिपणसहस्रो दण्डः । यदा ज्ञानाच्च । तथा क्षत्रियवैश्ययोरन्योन्यस्त्र्यभिगमने यथा- त्वानलोम्येन हीनवर्णगुप्तपरभार्यागमनं तदा मध्यमक्रमं सहस्र-पञ्चशतपणात्मको दण्डौ वेदितव्यौ । साहसो दण्डः ।
xपमा. ४६४ तदाह मनः- 'वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो (७) यत्तूक्तं रत्नाकरकृता बृहस्पतिवाक्येऽपि स्त्रीणां ब्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः॥ कर्णादिकर्तनसहितमेव प्रमापणमिति, तत्रोत्तमस्त्रिया इति।
* मिता. | हीनाभिगमानुमतावभिलाषप्रकाशने वा कर्णच्छेदो न (३) सवषा वणानां सजातो सवणे यत्संग्रहणं तत्रो. [ त्वन्यत्राऽपराधाभावादिति प्रतिभाति। वित तमसाहसो दण्डः । आनुलोम्ये ब्राह्मणादेः क्षत्रियादि- (८) एतच्चानुरागजसंग्रहणविषयम् । स्त्रिया अपि स्यभिगमने तु मध्यमसाहसो दण्डः । गुप्तां बलाद्गच्छत | दण्डाभिधानात् । बलात्कारोपधिकृतयोस्तु स्त्रिया अनपएतत् । यदाह मनु:-'सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु | राधित्वेन दण्डाभावात् । अस्मादेव प्रातिलोम्येन गमने ते व्रजन् । शद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः ॥' । पुरुषस्य वधं विधाय स्त्रियास्तदर्धतुल्यकर्णनासादिकर्तनते क्षत्रियावैश्ये । तथा- 'अगुप्ते वैश्यराजन्ये शूद्रां वा विधानात् सजातीयागमने पुरुषस्य यावुक्तावृत्तममध्यमब्राह्मणो व्रजन् । शतानि पञ्च दाप्यः स्यात्सहस्रं त्वन्त्यज- साहसौ दण्डौ तदर्धं स्त्रिया दण्ड इति सूचितम । स्त्रियम् ॥' प्रातिलोम्ये हीनवर्ण: पुरुष उत्तमवर्णा स्त्री
Xव्यप्र. ३९९
* सकि., बीमि., व्यप्र., विता. मितावत् ।
... x शेष मितावत् ।
* शेषं मितावत् विरवच्छ ।