________________
१८७२
व्यवहारकाण्डम्
शयन आसने वा परस्त्रिया सहावतिष्ठते, स पुमान् | सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः । संग्रहणे ग्राह्यः । नीवी परिधानग्रन्थिः । कुचयोरावरणं प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ।। स्तनप्रावरणम् । सक्थि जघनम् ।
अप. (१) अनुमानकौशलात् प्रत्यक्षोपलम्भनाद्वा स्पष्टीस्त्री निषेधे शतं दद्यात् द्विशतं तु दमं पुमान् ।। कृते संग्रहणे- 'सजातावुत्तमो दण्ड आनुलोम्ये तु प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥ मध्यमः । प्रातिलोम्ये वधः पुंसां स्त्रीणां नासादि
(१) प्रतिषिद्धयोर्द्वयोः स्त्रीपुंसयोः पुन: संलापादिकरणे | कृन्तनम् ॥' आनुलोम्यादिविशेषे स्मृत्यन्तरानुसाराद् दण्डमाह-स्त्रीति । प्रतिषिध्यत इति प्रतिषेधः पतिपित्रा- धनदण्डवधदण्डयोर्यथाई व्यवस्था कल्पनीया । उदा'दिभिर्येन सह संभाषणादिकं निषिद्धं तत्र प्रवर्तमाना हरणार्थ चैतदाचार्यणोक्तमित्यवसेयम् । ऋज्वन्यत् । स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनरेवं निषिद्धे
विश्व. २।२८८ प्रवर्तमानो द्विशतं दद्यात् । द्वयोस्तु स्त्रीपुंसयोः प्रतिषिद्धे (२) तदिदानी संग्रहणे दण्डमाह-सजाताबुत्तम 'प्रवर्तमानयोः संग्रहणे संभोगे वर्णानुसारेण यो दण्डो। इति । चतुर्णामपि वर्णानां बलात्कारेण सजातीयगुप्तपरवश्यते स एव विज्ञेयः । एतच्च चारणादिभार्या-दाराभिगमने साशीतिपणसहस्रं दण्डनीयः । यदा त्वानुव्यतिरेकेण । 'नैष चारणदारेषु विधिर्नात्मोपजीविषु। लोम्येन हीनवर्णी स्त्रियमगुप्तामभिगच्छति तदा मध्यम'सजयन्ति हि ते नारी निगूढाश्चारयन्ति च ॥' साहसं दण्डनीयः । यदा पुनः सवर्णामगुप्तामानुलोम्येन इति मनुस्मरणात् ।
xमिता. गुप्तां वा व्रजति तदा मानवे विशेष उक्तः-'सहस्रं ब्राह्मणरे (२) उभावपि निवारितौ चेत् परस्परमालपतस्तदा दण्ड्योऽगुप्तां विप्रां बलाहुजन् । शतानि पञ्च दण्ड्यः द्वौ प्रत्येक प्रथमसाहसं दण्ड्यावित्यर्थः। +विचि.१७३ स्यादिच्छन्त्या सह संगतः ॥' तथा--'सहस्रं ब्राह्मणो
(३) अत्र मानवं वचनमभ्यासविषयं धनिकविषयं दण्डं दाप्यो गुते तु ते व्रजन् । शूद्रायां क्षत्रियविशो: वा। याज्ञवल्कीयं त्वनभ्यासनिर्धनविषयमिति प्रतिभाति। सहस्रं तु भवेद्दमः ॥' इति । एतच मुरुसखिभायर्यादि
+दवि. १५७ व्यतिरेकेणं द्रष्टव्यम् । 'माता मातृष्वसा श्वश्रूर्मातुलानी (४) स्त्रीपुरुषौ द्वावपि चेत्प्रतिषिद्धौ परस्परमाला
पितृष्वसा। पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा । पादिकं कुरुत: तदा संग्रहणे यथा उत्तमसाहसो दण्ड
दुहिताचार्यभार्या च सगोत्रा शरणागता। राज्ञी प्रव्रजिता स्तथा तयोर्दण्ड इत्यर्थः। तुशब्देन द्वितीयस्य निषेधो
| धात्री साध्वी वर्णोत्तमा च या ।। आसामन्यतमा गच्छन् व्यवच्छिद्यते ।
+वीमि. (१) यास्मृ. २।२८६, अपु. २५८४६८-९ सय
(खजा) पुंसो (पुंसां). र्णादि (व); विश्व. २।२८८ * विश्व. व्याख्यानं पूर्वश्लोके द्रष्टव्यम् ।
पुंसो...र्तनम् (पुंसां स्त्रीणां नासादिकृन्तनम् ); मिता.;
अप.; व्यक. १२५-६ सजा (स्वजा) पुंसो (पुंसां); x अप., विर., रत्न., व्यप्र., व्यम., विता. मितावत् ।
स्मृच. ३२१; विर. ३९० प्राति (प्रति); पमा. ४६४, + शेषं मितावत्।
रत्न. १३०; विचि. १८३ सजा (स्वजा); व्यनि. ४०० - (१) यास्मृ. २।२८५; अपु. २५८१७०-७१; विश्व. युसो (पुंसां) नार्याः कर्णादि (स्त्रीणां नासादि); स्मृचि. २।२९० निषेधे ... दमं (निषिद्धा शतं दण्ड्या कुर्वती द्विशतं) २६ विचिवत् ; दवि. १६६ उत्त., कामधेनाववकर्तनमिति प्रति ( अनि); मिता.; अप.; व्यक. १२५ दद्यात् | पठितम् : १६७ विचिवत् , पू.; नृप्र. २०७ सजाताबु ( दण्ड्या ); विर. ३८६ व्यकवत् ; रत्न. १३० व्यकवत् । (अज्ञानादु) म्ये वधः (म्येऽधमः); सवि. ४६९ सजातावु विचि. १७३ व्यकवत् ; व्यनि. ३९९; दवि. १५७ व्यक- (सजाल्यामु); वीमि.; व्यप्र. ३९९; व्यउ. १३६ विचिवत् ; वीमि. प्रतिषेधे (निषिद्धयोः); व्यप्र. ४०१; व्यम. वत् ; च्यम. १०६, विता. ८०१ सजा (खजा) म्ये तु १०६ व्यकवत् ; विता. ८०१ व्यकवत्; सेतु. २६५ व्यक- । (म्येऽथ ); राकौ. ४८४ विचिवत् ; सेतु. २६७-८, विव्य. वत् ; समु. १५४ व्यकवत् .
६५ विचिवत् .