________________
स्त्रीसंग्रहणम्
सगोत्रेत्यनेन प्राप्तायाः सपत्नीमात्रादेः पुनरुपादानं शिश्रच्छेदादधिकस्य वधदण्डताडनादेः प्राप्यर्थम् । नान्यो दण्डो विधीयते इति तु शिश्नच्छेदस्यावश्यकर्तव्यस्वपरं शिनच्छेदं विहाय दण्डान्तरं न कार्यमिति वाक्यार्थ पर्यवसानादिति प्रतिभाति तथा स्त्रीणां प्रयानिषे यात् प्रमजिता श्रुतिस्मृतिचिहित यथावद्विधवाधर्मवती विरक्ततया संन्यासितुल्याचारा विवक्षिता राज्ञी समभिव्याहारेण पूज्यतमत्वावगमात् । यत्तु -- ' चत्वारिंशत्पणो दण्डस्तथा प्रत्रजितागमे । इति याज्ञवल्क्येनोक्तम् | रात्र प्रत्रविता शाक्यादिस्त्री विवक्षिता दास्पादिसममि व्याहारेण हीनात्वप्रतिपत्तेरिति न दण्डविरोधः । वर्णोचना ब्राह्मणीति मिताक्षराकारः तदिदं वचनं गुप्ता विषयमिति रत्नाकरः । दवि. १७८-९ (५) माचादयो गुरुतल्पः तनने गुरुतल्पगः । पितृस्त्रीसखिस्त्री शिप्यस्त्री भगिनी भगिन्या अपि सखी भगिनीवदेव । साध्वीति वर्णोत्तमाविशेषणम् । आसामन्यतमागमने शिक्षच्छेद एव दण्डः । नान्य इति वचनं लोभादिना धनादिदण्डनिवृत्त्यर्थम् |
।
P
सेकामायां तु कन्यायां सवर्णे नास्त्यतिक्रमः । किन्त्यलकृत्य सत्कृत्य स एवेनां समुद्रहेन् । इच्छन्त्यां सवर्णे नास्ति दोषः । किन्तु सत्कृत्याल कृत्य स एवोद्वहेत् । अन्यथा दण्ड्यः ।
नाभा. १३७२ (पृ. १३९ ) योऽकामां दूषयति प्रतिलोमे वधः स्मृतः । सकामायां तु गमनाद्धनदण्डः प्रकीर्तितः ॥ दास्यादिसाधारणस्त्रीगम के दो चार स्पेरिण्यब्राह्मणी वेश्या दासी कीष्कासिनी च या । गम्याः स्वरानुलोम्येन थियो न प्रतिलोमतः + ॥
(१) स्वैरिणी स्वरसात् पुंश्चली । अब्राह्मणीति विशेषणेन क्षत्रियायेति यावत् दासी स्वीया कर्मकरी । निष्कामिनी कुटुम्बिनिर्गता पुंश्चली । गम्याः स्युरिति निषेधमार्च न तु पापनिषेधः । विर. ४०६ (२) स्वैरिणी पत्यादित्यक्ता यथेष्टाचारा । अब्राह्मणी ब्राह्मण्या अन्या क्षत्रिया वैश्या, दासी च । निष्कासिनी अनिरुद्धा एताः स्त्रियो गम्याः तमने । न दण्ड्याः । आनुलोम्येन ब्राह्मणः क्षत्रियादिस्वैरिण्यां नामा १३ ७३.५ (पृ. १४०) छत्रयो वेदादिस्वैरिण्यामित्यादि । विपरीते दण्ड्यः । । कन्यादू वर्णमेदेन दण्डविधि नाभा. १३७८ (पृ. १४० ) कन्यायामसकामायां द्वयङ्गुलस्यावकर्तनम् । आस्वेव तु भुजिष्यासु दोपः स्यात्परदारवत् । उत्तमायां वधस्त्वेव सर्वस्वहरणं तथा ॥ गम्या अपि हि नोपेया यत्ताः परपरिग्रहाः ॥ + मिता. व्याख्यानं याज्ञवल्क्यवचने द्रष्टव्यम् । (१) नासं. १३।७२; नास्मृ. १५/७२ सवर्णे ( संगमे ); अप. २।२८८ सत्कृत्य ( संस्कृत्य ); व्यक. १२७; विर. ४०२; विचि. १७६; व्यनि. ४०३; दवि. १८३ अपवत्; वीमि २।२८६; सेतु. २७५; समु. १५६ स्मृत्यन्तरम्. (२) स्मृचि. २७.
,
(१) गुलस्य अङ्गुलिद्वयस्य अङ्गुलीसाच्यमैथुनविषयमेतत् । येन येनाङ्गेनापराध्नुयात्तत्तदेवास्य हिन्यादिति सामान्यप्रासत्वादिति पारिजातः ।
(३) नासं. १३०८ प्रतिलोम ( प्रातिलोम्य); नास्सृ १५ / ७८; मिता. २।२९० (ख) सिनी ( सनी ); व्यक. १२८; अप. २ २९०; विर. ४०५ सिनी (मिनी ); पमा. ४६८; रत्न. १३२ च या ( तथा ); दवि. १८८६ नृप्र. २०९ मितावत् ; व्यप्र. ४०२; व्यउ. १३८; व्यम. १०७; बिता. ८०८ सेतु. २७७ निम्फासिनी (निष्कामिणी ); समु. १५६ मिला
विर. ४०२ (२) कन्यायामसकामायामनिच्छन्त्यां स्वजात्यस्याकन्याकरणे द्वयङ्गुलस्य छेदनम् । उत्तमायामनिच्छन्त्याममजात्यस्य वध एव ताडनं यध इति केचित्, अधमस्य सिसृक्षाभावादिति । मारणमित्यन्ये । द्वयङ्गुउच्छेदादतिरिक्तेन भक्तिव्यम् । सिसुक्षापि किं न संभयतीति संसर्ग एवैतदन्यदुच्यते इत्यन्ये । सर्वस्वहरणं च । नाभा. १२३७१ (पृ. १३९)
● दवि विरक्त् । (१) नासं. १३।७१ स्याव ( स्थाप ); नास्मृ. १५/७१ स्वहरणं ( संग्रहणं ); व्यक. १२७; विर. ४०२ स्त्वेव ( स्वेवं ); दवि. १८१ विरवत्; सेतु. २७५ विरवत्.
..
(४) नासं. १२:०९ या बत्ता पर ( वातादन्य); नास्मृ. १५/७९; मिता. २।२९० अपि ( स्वपि ) या यत्ता: ( याद्यत्ता: ); अप. २।२९० यत्ताः पर ( यतस्ताः स )