________________
१८८४
व्यवहारकाण्डम् । (१) भुजिष्यासु अन्येनावरुध्य भुज्यमानासु । यद्वेश्यागमने शुल्कं पञ्चशतपणरूपं तावान् वेश्यासपरिग्रहाः परेणावरुद्धाः। ... विर. ४०६ गामिनो ब्राह्मणस्य दण्डः ।
विचि. १८८ (२) आस्वेव स्वैरिण्यादिषु नियतपुरुषपरिग्रहासु , अगम्यागमने प्रायश्चित्तं राजदण्डो वा परदारवदेव दोषः । गमने दण्डश्च । गम्या अपि अभु- अगम्यागामिनः शास्ति दण्डो राज्ञा प्रकीर्तितः। जिष्याः विप्लुता अप्यगम्याः यदि कस्यचित् परिग्रहे प्रायश्चित्तविधानं तु पापानां स्याद्विशोधनम् ॥ वर्तेरन् यावत्कालं तावत् । नाभा. १३।७९ (पृ.१४०) अगम्यागामिनो यथोक्तो दण्डो राज्ञा प्रणीत: __ अन्त्यजपशुवेश्यागमने दण्डविधिः ।
शास्ति । प्रायश्चित्तविधावत्र नान्यो दण्डोऽस्ति । तस्मापशुयोनावतिक्रामन्विनेयः स दमं शतम् । द्यथोक्तो दण्डो न प्रमाद्यः। तेषामप्यनुग्रहो भवत्येव । मध्यमं साहसं गोषु तदेवान्त्यावसायिषु ॥ इतरथोभयोः प्रत्यवायः स्यात् । (१) सदृशं शतं दशाधिकपणशतम् । स दमं शत
नाभा. १३७७ (पृ. १४०) मिति लक्ष्मीधरः । तत्र स गन्ता पणशतं दमं दद्यादिति
बृहस्पतिः स्फुट एवार्थः । पूर्व गोगमने वध उक्तः शूद्रस्य, अयं
संग्रहणप्रकाराः, तल्लक्षणानि च तु मध्यमसाहसः क्षत्रियवैश्ययोरिति पूर्वेण सममविरोधः। पारुष्यं द्विविधं प्रोक्तं साहसं च द्विलक्षणम् ।
_ विर. ४०७ | पापमूलं संग्रहणं त्रिप्रकारं निबोधत ॥ (२) पशुरजमहिष्यादिः । योनिग्रहणमन्यप्रदेश- (१) संग्रहणं परस्त्रिया सह पुरुषस्य संबन्धः । निवृत्त्यर्थम् । गत्वा दण्ड्यो दशोत्तरं शतम् । गोषु योन्या
स्मृच. ८ मतिक्रम्य मध्यमसाहसम् । तदेव मध्यमसाहसमन्तावसा- (२) तत्र परदारपदेन स्वभायांव्यतिरिक्ता स्त्री यिषु चण्डालादिषु । नाभा. १३७६ (पृ. १४०) विवक्षिता । सा द्विविधा परिणीता अपरिणीता चेति । सुवर्ण तु भवेद्दण्ड्यो गां व्रजन मनुजोत्तमः । । तयोः परिणीता अनेकविधा साध्वी बन्धकीति, उत्तमा वेश्यागामी द्विजो दण्ड्यो वेश्याशुल्कसमं दमम् ॥ हीनेति स्वजना अस्वजनेति, गुप्ता अगुप्ता चेति, व्यक. १२८ अपवत् ; विर. ४०५ अपवत् ; पमा. ४६८;
क्लीबादिभार्या अन्येति । . रत्न. १३२; दवि. १८८ अपवत् ; नृप्र. २०९ अपि
| अपरिणीता त्रिविधा कन्या व्रात्या वेश्येति । एते (खपि) या यत्ताः पर (याद्यतस्ताः स ); व्यप्र. ४०२ | विभाजकोपाधयो बलछलानुरागादिप्रयोगवद्दण्डभेदाय मितावत् ; व्यउ. १३८ अपि (स्वपि) यत्ताः पर (यत्तस्मात् | भवन्तीति परिभाषान्यायेन प्रमुखे दर्शिताः। आसाम-- स); व्यम. १०७ पू.; बिता. ८०८ मितावत् ; सेतु. | भिमर्षणमपि द्विविधं संग्रहणमभिगमश्च । तत्र संग्रहणं २७७ यत्ताः पर (घतस्ताः स); समु. १५६ नृप्रवत् .
नाम समीचीनं ग्रहणं परस्त्रिया आत्मीयताकरणम् । (१) नासं. १३।७६ पूर्वाधं (पशुयोन्यामतिक्रम्य विनेयः सदशं शतम् ) त्या (न्ता); नास्मृ. १५/७६; व्यक. १२८; (१) नासं. १३१७७ कीर्तितः (चोदितः) नं तु पापानां विर. ४०७ स दमं (सदशं); विचि. १८८; व्यनि. ४०३ - स्याद् (वत्र प्रायश्चित्तं); नास्मृ. १५।७७ नः शासित न्या (न्ता) शेषं विरवत् ; बाल. १२८९ विनेयः स दम (नश्चास्ति ) कीर्तितः (चोदितः); व्यक. १२८; विर. ४०८ (विनेयः सततं) तदेवा (भवेद); सेतु. २७८ दमं शतम् स्ति द (स्तिर्द ); विचि. १८९ पापानां स्याद्वि (पापराशेवि); ( शतं दमम् ); समु. १५६ स दमं शतम् (स्याच्छतं दवि. १८९ विरवत् ; बीमि. २।२८६ स्ति द (स्तिर्द ) दमम् ) तदेवान्त्या (तथैवान्ता); विव्य. ५५. .. राज्ञा ( राशः) शेषं विचिवत् ; सेतु. २७९.
(२) व्यक. १२८ दमम् (पणम्); विर. '४०८; (२) अप. २०२८३; व्यक. १२४; स्मृच. ८ उत्त. विचि. १८८ समं दमम् (पणं स्मृतम् ); दवि. १९० विर. ३७८ द्विलक्ष (त्रिलक्ष ) त्रिप (त्रिरा); पमा. ४६२ दमम् (दमः) उत्त. : १९४ पू., मत्स्यपुराणम् ; वीमि. उत्त.; रत्न. १२९ उत्त.; व्यनि. ३९८ उत्त.; दवि. २।२८६ शुल्कसमं दमम् ' (शुल्कं पणं स्मृतम् ) उत्त.; १५४व्यप्र. ३९७ उत्त.; व्यउ. १३५ उत्त.; समु. सेतु. २७९.
। १५३ उत्त.
-