________________
स्त्रीसंग्रहणम्
तद्विभजते बृहस्पतिः-- पारुष्यमिति । . दवि. १५४/ अपाङ्गप्रेक्षणं हास्यं दूतीसंप्रेषणं तथा ।
बलोपाधिकृते द्वे तु तृतीयमनुरागजम् । स्पर्शो भूषणवस्त्राणां प्रथमः संग्रहः स्मृतः ॥ तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ॥ प्रेपणं गन्धमाल्यानां फलमद्यान्नवाससाम् ।
अनिच्छन्त्या यक्रियते सुप्तोन्मत्तप्रमत्तया। संभाषणं च रहसि मध्यम संग्रहं विदुः ।। प्रलपन्या वा रहलि बलात्कारकृतं तु तत् ॥ ऐकशय्यासनं क्रीडा चुम्बनालिङ्गनं तथा । छद्मना गृहमानीय दत्त्वा वा मदकारणम् ।
एतत्संग्रहणं प्रोक्तमुत्तमं शास्त्रवेदिभिः ॥ संयोगः क्रियते यस्याः तदुपाधिकृतं विदुः ॥. - वर्णभेदेन संग्रहणे दण्डविधिः अन्योन्यचक्षुरागेण दूतीसंप्रेषणेन वा।। त्रयाणामपि चैतेषां प्रथमो मध्य उत्तमः । कृतं रूपार्थलोभन ज्ञेय तदनुरागजम् ।।
विनयः कल्पनीयः स्यादधिको द्रविणाधिके ।। कार्मणं कर्मणा वशीकरणम् ।
स्मृच. ८ (१) त्रयाणामप्येतेषां प्रथममध्यमोत्तमसाहसकारि
णाम् । यथाक्रमं प्रथममध्यमोत्तमदण्डाः, अधिकधनस्य (१) अप. २०२८३; व्यक. १२४; स्मृच. ८ पाधि तु प्रथमादिभ्योऽधिकोऽपि दण्ड इत्यर्थः । विर. ३८४ (पधि ) [उत्तरार्धः ‘शेयं तदनुरागजं' इत्यस्य उत्तरं पतितः]; विर. ३७५ मोत्त (मुत्त); पमा. ४६२, रत्न. १२९ (२) एषु त्रिषु संग्रहणेषु यथाक्रम प्रथममध्यमोस्मृचवत् , पू . ; व्यनि. ३९८ स्मृचवत् ; दवि. १५४ कृते । (१) व्यक. १२४; स्मृच. ८; विर. ३७९, पमा. (हो ); व्यप्र. ३९७ स्मृचवत् ; व्यउ. १३५ प्रोक्तं (शेयं); ४६२ दूती (दूत) भूषण (भूषणं); दीक. ५५ संग्रहः समु. १५३ पू. , १५४ उत्त.
( साहसः); रत्न. १३०, विचि. १७०; व्यनि. ३९८ (२) अप. २०२८३; व्यक. १२४; स्मृच. ८ सुप्तो प्रेक्षगं (प्रेवणं); दवि. १५५, व्यप्र. ३९७ व्यासवृहस्पती; (मत्तो) वा (च): ३१९; विर. ३७९, पमा. ४६२ व्यउ. १३५, सेतु. २६१; समु. १५४; विव्य. ५३. पूर्वाधे ( अनिच्छया त्वपकृतं मत्तोन्मत्तकृतं तथा ) प्रलपन्त्या वा (२) व्यक. १२४ च (वा); स्मृच. ८ फलमद्यान्न (प्रलये यत्त ); रत्न. १२८ कृतं तु तत् (कृतस्तथा) : १२९ (धूपमध्वन्न ) च रहसि (रहसि च); विर. ३८०; पमा. सुप्तो (मत्ती ); व्यान. ३९८ सुप्तो (मत्तो) वा (ऽपि); | ४६२-३ फलमद्यान्न (धूपमध्वान्न) च रहसि (रहसि च); दवि. १५५ वा रहसि (रहसि वा); व्यप्र. ३९६, ३९७ दीक. ५५ मद्यान्न (सद्गन्ध ); रत्न. १३० च (वा); सुप्तो (मत्तो); व्यर. १३० : १३५ व्यप्रवत् ; विता. विचि. १७१; व्यनि. ३९८, व्यप्र. ३९८ मद्यान्न .८१३ तं तु तत् (तानि च ); समु. १५३.
(धूपान्न ) व्यासबृहस्पती; व्यउ. १३५, सेतु. २६२ व्यप्र(३) अप. २१२८३ मदकारणम् (मयकामेणम् ); व्यक. वत् ; समु. १५४ स्मृचवत् . १२४ अपवत् ; स्मृच. ८ अपवत् ; विर. ३७९ दत्त्वा... (३) व्यक. १२४; स्मृच. ८ लिङ्गनं (लिङ्गने); विर. रणम् (गत्वा वा तत्स्वसद्मनि); पमा. ४६२ यस्याः (यत्तु); ३८० स्मृचवत् ; पमा. ४६३, दीक. ५५, रत्न. १३०७ रत्न. १३० यस्याः तदु (यत्तु तत्त); व्यनि. ३९८ वा विचि. १७१; व्यनि. ३९८; दवि. १५६; व्यप्र. ३९८ (च); दवि. १५५ मदकारणम् (मद्यकार्मिणम् ); व्यप्र. व्यासबृहस्पती; व्यउ. १३५; विता. ७९७ ‘परस्परमथाश्रयः' ३९७ दत्त्वा वा (दत्त्वास्या) यस्याः तदुपा (यत्र तत्तप); इति वा पाठः, पू., सेतु. २६३ एकशय्यासनं (एकत्र व्यउ. १३५ दत्त्वा वा ( दत्त्वास्या ) यस्याः तदु ( यत्तु तत्त); शयनं ) लिङ्गनं (लिङ्गने); समु. १५४ स्मृचवत् ; विव्य. • समु. १५३ यस्याः तदु ( यस्यां तत्त) शेषं अपवत् . । ५३.
(४) अप. २१२८३ वा (च); व्यक. १२४ अपवत् ; (४) अप. २१२८४; व्यक. १२४, विर. ३८४; दवि. स्मृच. ८; विर. ३७९ वा (च) थलोभेन (वलोकेन); ५२ मध्य उत्तमः (त्तममध्यमः ) : १५६; विचि. पमा. ४६२ चक्षू (मनु) दूती (दूत); रत्न. १२९ अप- १७२; व्यप्र. ३९९; व्यउ. १३६ धिके (धिकः); व्यम. चत् ; व्यनि. ३९८, दवि. १५५; व्यप्र. ३९७, न्यउ. १०६ को द्रविणाधिके (कोऽपि बलाद्रहः); विता. ७९८ ११३५ रूपार्थलोभेन (लोभार्थरूपेण ); समु. १५३. क्रमेण व्यासः; सेतु. २६४ (=); समु. १५४ व्यमवत् .