________________
१८८६
व्यवहारकाण्डम्
त्तमसाहसा दण्डा अधिकधनस्य त्वधिकोऽपि दण्ड (१) तस्यात्रायमर्थः। समायां जारसवर्णपरभार्याइत्यर्थः।
विचि. १७२ गमनविषये 'छद्मना कामयेदि'त्यादिवाक्योक्तो दमो सहसा कामयेद्यस्तु धनं तस्याखिलं हरेत् । - नेयः पुमांस जारभूतं प्रापणीयः । हीनायां जारतो हीनउत्कृत्य लिङ्गवृषणौ भ्रामयेद्गर्दभेन तु॥ वर्णायां गमने ततः छद्मना गमननिमित्तकाद्दमाद
(१) ब्राह्मणेतरसवर्णाविषये तु बृहस्पतिरपराधिनो र्धिकोऽधों दमः पुंसः कार्यः । अधिकायां जारतोऽधिकदण्डमाह- सहसेति । कामयेत् परस्त्रियं व्रजेदित्यर्थः। वर्णायां गमने सप्रमापणं प्रमापणमपि पुंसः कार्यम् ।
स्मृच. ३२० सर्वस्वहरणं कृत्वा प्रमापयेदित्यर्थः । अत्रापि पुंस एवा(२) यः सहसा बलेन परस्त्रियमनिच्छन्तीमेवाभि- पराधित्वात्तस्यैव दण्डाभिधानमिति मन्तव्यम् । तेनागच्छति, तस्य सर्वस्वं गृहीत्वा लिङ्गवृषणौ छित्त्वा त्रापि स्त्रिया नास्ति दण्डः। तथापि परपुरुषसंपर्कजगर्दभेन पुरपरिभ्रामणं दण्डः । विर. ३८९ दोषसद्भावादसंव्यवहार्यताऽस्ति । ततश्चात्रापि —'अनि
छद्मना कामयेद्यस्तु तस्य सर्वहरो दमः । च्छन्ती तु या भुक्ता गुप्तां तां वासयेद्गृहे । मलिनाङ्अङ्कयित्वा भगाङ्केन पुरान्निासयेत्ततः ।। गीमधःशय्यां पिण्डमात्रोपजीविनीम् ।। कारयेन्निष्कृति
(१) छद्मना कामयेत् वञ्चनया संगच्छेत् । सर्वहरः कृच्छं पराक वा समे गताम् । हीनवर्णोपभुक्ता या सर्वस्वहरणं, तद्भगाककरणानन्तरमित्यर्थः । त्याज्या वध्याऽथवा भवेत् ॥' इत्युक्तमनुसंधेयम् । __ स्मृच. ३२०
स्मृच. ३२१ (२) यस्तु छद्मना छलेन परस्त्रियमनिच्छन्तीमेवाभि- (२) यस्तु बलच्छले विहाय दूतादिप्रेषणद्वारा गच्छति, तस्य सर्वस्वमादाय भगाङ्केनाङ्कयित्वा समानजातीयां परस्त्रियं गच्छति, तस्यान्तिमः उत्तमो पुरान्निर्वासनं दण्डः।
विर. ३८९ दण्डः, हीनायां तु बलच्छले विहाय गच्छतो मध्यमो दमोऽन्तिमः समायां तु हीनायामर्धिकस्ततः ।। दण्डः । उत्कृष्टजातीयां तु दूतादिप्रेषणद्वारा बलपुंसः कार्योऽधिकायां तु गमने संप्रमापणम् ॥ च्छलाभ्यां वा गच्छतो मारणमेवेत्यर्थः। विर. ३८९
(३) एतद्दर्शनालच्छलाभ्यां सजातीयाभिगमे उत्त(१) अप. २।२८६ सहसा कामयेद्यस्तु (समायः काम
| माधिको दण्डो हीनजातीयाभिगमे उत्तम इति गम्यते, यते); व्यक. १२५, स्मृच. ३२०० विर. ३८८, पमा. ४६६, रत्न. १२९; दवि. १६५ लिङ्ग (लिङ्गं); सवि.
हीनस्य बलेनोत्तमाभिगमे विचित्रो वध इति शेपः । ४६७, व्यप्र. ३९६; व्यउ. १३४ क्रमेण मनुः; व्यम.
अपराधगौरवात् । 'पुमांस दाहयेत् पापं शयने तत १०५ दविवत् ; विता. ८१३ उत्तरार्धे ( उत्कृत्य लिङ्गवृषणी आयसे' इति वचनाद्वा। दर्पगमनाधिकार मनुरिति प्रकुर्वीत परिग्रहम् । उत्कृत्य लिङ्गवृपणी भ्रामयेद्गर्दभेन तु); कृत्वा कामधेन्वादावस्यावतारणात् । *दवि.१६६ सेतु. २६६ काम ( कार ); समु. १५३-४.
सुगुप्तां ब्राह्मणी यान्तो दग्धव्यास्तु कटाग्निना ॥ (२) अप. २०२८६, व्यक. १२५; स्मृच. ३२०;
स्त्रीसंग्रहणे स्त्रीणां दण्डविधिः विर. ३८९; पमा. ४७२ काम (कार); रत्न. १३०;
गृहमागत्य या नारी प्रलोभ्य स्पर्शनादिना । विचि. १८२-३ छद्मना (सहसा); दवि. १६५ सर्वहरो
कामयेत्तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ।। दमः (स्युर्बहवो दमाः); व्यप्र. ३९८; व्यउ. १३६; व्यम. १०५; सेतु. २६६-७ पमावत् ; समु. १५४. ___ * शेषं विरवत् ।
(३) व्यक. १२५, स्मृच. ३२० ऽन्तिमः ( नेयः) संप्र (नेयः) समायां तु (समायां यो); विता.८१३-४ मोऽन्तिमः (सप्र); विर. ३८९; रत्न. १३० स्मृचवत् ; विचि. १८३ / (मः समः ) मधिं (मधि); सेतु. २६७; समु. १५४ कस्ततः (कः स्मृतः) मने ( मनं); दवि. १६५, व्यप्र. ३९७ अन्तिमः (नेयः). मार्च (मधि) शेष स्मृचवत् ; व्यउ. १३४ (3) ऽन्तिमः (१) विव्य. ५५. ( शेयः) संप्रमापणम् (सप्रमापणे); ब्यम. १०६ ऽन्तिमः । (२) व्यक. १२६; स्मृच. ३२३; विर. ३९८ ( =);