________________
द्यूतसमाह्वयम्
१८९७
' (१) पञ्चाक्षान् पाणावावपति । अभिभूरसि । कृत- बुन्ने मूले जगदादौ भवो बुनियः। अहिर्बुनिय इत्येतवेताद्वापरकलयश्चत्वारोऽक्षाः पञ्चमो रमणः । तत्र कलि: नामकः पञ्चमोऽग्निः शतं शरदः शतसंख्याकान् संव- . सर्वानन्यान अभिभवति स उच्यते । यजमानो वा त्सरान् आवसथेऽस्मदीये गृहे श्रियं धनादिसमृद्धिं. तत्संबन्धेन । अभिभूरसि अभिभविताऽसि । एतास्तव मन्त्रमृगादिसमृद्धिं च नियच्छतु ददातु। तैबासा.: पञ्चदिशः कपटोपलक्षिताः क्लप्ताः भवन्तु। शुउ. अथास्मै पञ्चाक्षान् पाणावावपति । अभिभरस्ये. (२) 'अभिभरित्यस्मै पञ्चाक्षान् पाणावाधाये'ति । तास्ते पञ्च दिशः कल्पन्तामित्येष वाऽअयानभियजमानहस्ते द्यतसाधनभतान् पञ्चाक्षान् सौवर्णकपर्दान् | भूर्यत्कलिरेष हि सर्वानयानभिभवति तस्मादाहाभिनिदध्यात् । अक्षा यजमानो वा देवता। चतुर्णामक्षाणां | भूरसीत्येतास्ते पञ्च दिशः कल्पन्तामिति पञ्च चै कृतसंज्ञा पञ्चमस्य कलिरिति । यदा पञ्चाप्यक्षाः एकरूपाः | दिशस्तदस्मै सर्वा एव दिशः कल्पयति । पतन्ति उत्ताना अवाञ्चो वा तदा देवितुर्जयः । तत्र कलि:
द्यतनिन्दा सर्वानक्षानभिभवति तं प्रत्युच्यते, तत्संबन्धेन यजमानं त्रेया वै नैर्ऋता अक्षाः स्त्रियः स्वप्नो यदीक्षते प्रति वा। हे अक्ष. यदा हे यजमान. त्वमभिभरसि तेनाक्षश्च स्त्रीभिश्च व्यावर्तते यां प्रथमां दीक्षितो अभिभविता अभितो व्याप्तासि । एताः कपर्दिकोप-रात्री जागर्ति तया स्वप्नन व्यावर्तते । लक्षिताः पञ्च दिश: पूर्वादयश्चतस्र ऊर्ध्वा चेति पञ्च अथ श्वोभूते। अक्षावापस्य च गृहेभ्यो दिशः ते त्वदर्थ कल्पन्तां त्वत्प्रयोजनसमर्था भवन्तु । गोविकर्तस्य च गवेधुकाः संभृत्य सूयमानस्य गृहे. कलेः सर्वाक्षाभिभावकत्वात्सुन्वतोऽपि जयापेक्षित्वात् रौद्रं गावेधुकं चरुं निर्वपति ते वा एते द्वे सती पञ्चाक्षव्यापकत्वमिति भावः। .
शुम. रत्ने एकं करोति संपदः कामाय तद्यदतेने यजते 'दिशोऽभ्यय राजाऽभूदिति पञ्चाक्षान् प्रय- यां वा इमाँ सभायां नन्ति रुद्रो हैतामभिच्छति । एते वै सर्वेयाः । अपराजयिनमेवैनं करोति। मन्यतेऽग्निर्वै रुद्रोऽधिदेवनं वा अग्निस्तस्यैतेऽ
अजस्रं त्वाँ सभापालाः। विजयभागं समिन्ध- अङ्गारा यदक्षास्तमेवैतेन प्रीणाति तस्य ह वाताम् । अग्ने दीदाय मे सभ्य । विजित्यै शरदः एषानुमता गृहेषु हन्यते यो वा राजसूयेन यजते शतम् । . .
यो वैतदेवं वेदैतद्वा अस्यैक रत्नं यदक्षावापश्च अन्नमावसथीयम् । अभिहराणि शरदः शतम् । गोविकर्तश्च ताभ्यामेवैतेन सूयते तो स्वावनपआवसथे श्रियं मन्त्रम् । अहिर्बुनियो नियच्छतु । क्रमिणौ कुरुते तस्य द्विरूपो गौर्दक्षिणा शितिबाहुवी
अथ सभ्यागेरुपस्थानमन्त्रमाह-अजस्रामिति । यत्रा- शितिवालो वासिनखरो वालदाम्नाक्षावपनं प्रबद्धक्षैर्दाव्यन्ति विजयन्ते सा सभा तस्यां सभायां साधुः मतदु हि तयोर्भवति । सोऽग्निः सभ्यः । हे सभ्य त्वामस्मदीयाः सभापालका:
तपरिभाषा समिन्धतां सम्यग्दीप्यन्ताम् । कीदृशं त्वां अजस्रमन- अक्षराजाय कितवं कृतायादिनवदर्श त्रेतायै बरतं विजयभागं विजयेन लभ्यो भागो यस्य तादृशम् ।। कल्पिनं द्वापरायाधिकल्पिनमास्कन्दाय सभास्थाणुम्। ... हे सभ्याग्ने मे मम शतं शरदः शतसंख्याकान् संवत्स. - अक्षराजाय कितवं धूर्त, कृताय आदिनवदर्श आदिरान् विजित्यै विजयाय त्वं दीदाय दीप्यस्व । नवो दोषस्तं पश्यति तथाभूतं, त्रेतायै कल्पिनं कल्पकं, __ अथावसथ्योपस्थानमन्त्रमाह-अन्नमिति। अह्नि द्यूते द्वापराय अधिकल्पिनं अधिकल्पनाकर्तारम् । अथ विजय प्राप्ताः पुरुषा आगत्य यत्र भोजनार्थे निवसन्ति दशमे यूपे । आस्कन्दाय सभास्थाणुं सभायां स्थिरम् । स प्रदेश आवसथस्तत्रानीतमावसथीयं तादृशमन्नमभिहराण्याभिमुख्येनोपहरामि । कञ्चिदपि न हिनस्तीत्यहिः ।
(१) शब्रा. ५।४।४।६. (२) मैसं. ३।६।३. (१) तैवा. १७११०१५. (२) तैबा. ३१७७४।५,६. (३) शब्रा. ५।३।१।१०. (४) शुमा. ३०।१८.
शुम.