________________
१८९८
व्यवहारकाण्डम्
. 'ये वै चत्वारः स्तोमाः । कृतं तत् । अथ ये तत् ? यत्किंच लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं पञ्च । कलिः सः । तस्माच्चतुष्टोमः । तच्चतुष्टोमस्य । कुर्वन्ति, तत्सर्व रैक्कस्य धर्मेऽन्तर्भवति, तस्य च फले चतुष्टोमत्वम् ।
सर्वप्राणिधर्मफलमन्तर्भवतीत्यर्थः । तथा अन्योऽपि पूर्वोक्तास्त्रिवृत्पञ्चदशः सप्तदश एकविंश इत्येवं- कश्चित् यः तत् वेद्यं वेद । किं तत् ? यत् वेद्यं स: रूपाः स्तोमा ये सन्ति ते कृतयुगस्य स्वरूपभूताः। रैक्वः वेद, तद्वेद्यमन्योऽपि यो वेद, तमपि सर्वप्राणिकृतयुगे हि धर्मस्य चत्वारः पादा विद्यन्ते । ये त्वन्येन धर्मजातं तत्फलं च रैक्वमिवाभिसमैतीत्यनुवर्तते । सः केनचित्स्तोमेन सह पञ्च स्तोमास्तेषां कलियुगरूपत्वम् । एवंभूतः अरैक्वोऽपि मया विद्वान् एतदुक्तः एवमुक्तः, तत्र तन्मध्यगतानां चतुर्णा कृतयुगार्थत्वेन विभागे सति रैक्ववत्स एव कृतायस्थानीयो भवतीत्यभिप्रायः । कलेरसाधारणस्तोम एक एव परिशिष्यते । धर्मश्च कलि
छाशाम्भा. युग एकपादेव । तत: कलिस्वरूपत्वेन पञ्चस्तोमपक्षस्य
द्यते जयार्थ देवताहानं जयकर्म च निन्दितत्वाच्चतुष्टोमपक्षस्य कृतयुगस्वरूपत्वेन प्रशस्तत्वा- उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् । दयं सोमयागश्चतुष्टोम एव कर्तव्यः । चत्वारः स्तोमा ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ।। अत्रेति व्युत्पत्त्या सोमयागस्य चतुष्टोमत्वं संपन्नम् । तैबासा. उद्भिन्दतीं पणबन्धेन धनस्य उद्भेदनं कुर्वतों ___ अक्षराजाय कितवम् । कृताय सभाविनम् । संजयन्ती सम्यक् जयं प्राप्नुवतीं साधुदेविनी जयोपायत्रेताया आदिनवदर्शम् । द्वापराय बहिःसदम् । परिज्ञानेन अक्षशलाकादिभिः शोभनं क्रीडन्ती एवंकलये सभास्थाणुम् ।
गुणविशिष्टामप्सरां द्यूतक्रियाधिदेवतां अप्सरोजातीयां ___अक्षा द्यूतसाधनविशेषास्तेषां राजा तदभिमानी अहं स्तौमीति शेषः । अपि च ग्लहे, गृह्यते पणबन्धेन देवविशेषस्तस्मै कितवं द्यूतकुशलम् । कृताय कृतयुगा- | कल्प्यत इति द्यूतक्रियाजेयोऽर्थो ग्लहः तस्मिन् ग्लहे भिमानिने सभाविन द्यूतसभाया अधिष्ठातारम् । त्रेतायै निमित्ते कृतानि । द्यूतजयचिह्नानि कृतत्रेतादिशब्दत्रेतायुगाभिमानिन आदिनवदर्श मर्यादायां देवनस्य ! वाच्यानि अयसंज्ञकानि कृण्वानां कुर्वाणाम् । कृताय. द्रष्टारं परीक्षकम् । द्वापराय द्वापरयुगाभिमानिने बहिः- लाभो हिं महान् युतजयः। तदुक्तं द्यूतक्रियामधिकृत्य सदं बहिःसदनशीलं स्वयमदीव्यन्तम् । कलये कलियुगा- आपस्तम्बेन - ‘कृतं यजमानो विजिनाति' इति भिमानिने सभास्थाणुमदेवनकालेऽपि सभां यो न (आप. ५।२०११) । एवम्भूतां तां अप्सरां इह मुञ्चति सोऽयं स्तम्भसमानत्वात्सभास्थाणुस्तम् । तैबासा. अस्मिन् द्यूतजयकर्मणि अहं हुवे आह्वयामि । आगत्य
यथा कृतायविजितायाधरेयाः संयन्त्यवमन- सा मम जयं करोतु इत्यर्थः। सर्व तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति 'विचिन्वतीमाकिरन्तीमप्सरा साधुदेविनीम् । यस्तद्वेद यत्स वेद स मयैतदुक्त इति ।
__ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ।। यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसिद्ध- विचिन्वती एकत्र निर्वाधे कोष्ठे त्रिचतुरान् अक्षान् श्चतुरङ्कः, स यदा जयति बूते प्रवृत्तानां, तस्मै विशेषेण समुच्चिन्वती संघीकुर्वतीम् । पुनस्तानेव विजिताय तदर्थमितरे त्रिव्येकाङ्का अधरेयाः त्रेताद्वापर- जयाथै बहुषु कोष्ठेषु आकिरन्तीं समन्ताद् विक्षिपन्तीम् । कलिनामानः संयन्ति संगच्छन्तेऽन्तर्भवन्ति, चतुरङ्क अन्यद् व्याख्यातम् ।
असा. कृताये त्रिव्येकाकानां विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः। यायः परिनृत्यत्याददाना कृतं ग्लहात्।। यथा अयं दृष्टान्तः, एवमेनं रैकं कृतायस्थानीयं त्रेता- सा नः कृतानि सीषती प्रहामाप्नोतु मायया । द्ययस्थानीयं सर्व तदभिसमैति अन्तर्भवति रैके। किं सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥ (१) तैवा. १।५।११।१. (२) तैना. ३।४।१६।१. (१) असं. ४।३८।१; कौसू. ४१।१३. . (३) छाउ. ४।१।४,६.
(२) असं. ४।३८।२. (३) असं. ४।३८६३.
असा.