________________
स्तेयम्
(२) यस्य राशो बाहुवीर्याश्रयेण राष्ट्रं चीरादिभयरहितं भवति तस्य नित्यं तदृद्धिं गच्छति । उदकसेकेनेव वृक्षः । "विक्रोशन्त्यो यस्य राष्ट्राद्भियन्ते दस्युभिः प्रजाः । संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥
ममु.
(२) तेषां पुनश्रीरादीनां मध्याचे तुलाप्रतिमानोप
(१) पूर्वोक्तयुक्तताऽप्रमादयोरन्यथात्वे दोषमाह । यदि सम्यग्गुल्मस्थानानि प्रति न जागर्ति तदा छिद्रा - वेषिभिर्दस्युभिः चीरैः प्रजा न्हियन्ते । तामु किं करिष्यति । अतस्तादृशो राजा मृत एव । जीवितं मरणमेव । अतोऽप्रमत्तेन भवितव्यम् । विक्रोशन्त्यः | चयापचयादिना हिरण्यादिपण्यविक्रयिणः परधनमनुचितेन गृह्णन्ति ते प्रकाशवञ्चकाः। तेनाधीराः सद्मविच्छेदादिना गुप्ताटव्याश्रयाश्च परधनं गृह्णन्ति ते ममु.
प्रच्छन्नवञ्चकाः ।
आक्रन्दन्त्यः । न्हिंयन्ते संपश्यतः सभृत्यस्य निर्दिष्टं । द्रक्ष्यते । केवलं च भृत्यास्तदीयाः पश्यन्ति नानुधावन्ति मोक्षयन्ति। सर्वे ते मृतकल्पाः । मेथा. (२) यस्य राज्ञः सभृत्यस्य पश्यत एव राष्ट्रादाक्रन्दन्त्यः प्रजाः शत्रुप्रभृतिभिः अपन्यिन्ते स स्वजीवितकार्याभावात् मृत एव न तु जीवति । गोरा. द्विविधांस्तस्करान् विद्यात्परद्रव्यापहारिणः । प्रकाशांचा प्रकाशां चारचक्षुर्महीपतिः ।।
(१) उत्कोचका ये कस्यचित्कार्ये कस्यचिद्राजामात्यादेः प्रवृत्ती अर्धग्रहणेन कार्यसिद्धी प्रवर्तन्ते । औपचिकाः उद्मव्यवहारिणः । अन्यद् ब्रुवन्ति अन्यदा(१) चाराः प्रच्छन्ना राष्ट्रे राजकृत्यशानिनस्ते | चरन्ति प्रत्यक्षं प्रीति दर्शयित्वा अपकारे वर्तन्ते । विनाऽप्यर्थग्रहणेन निमित्तान्तरतः अन्यतोऽपरस्य कार्यसिद्धिमवश्यं विज्ञाय मया तवैतत्क्रियत इति परं
"
चक्षुषी · इव यस्य स चारचक्षुः । प्रकाशतस्कराणां नौस्ति तस्करव्यवहारो यथा लोकेऽन्येषामटवीरात्रिचराणामन्ति तैः सामान्योपादानं तद्वन्निग्रहार्थं क्रियते । मेधा. (२) चार एवं चीरज्ञानहेतुत्वाच्चक्षुरिव यस्यासी राजा चरिरेव प्रकटतया गूढतया द्विप्रकारन्यायेन परधनग्राहिणो जानीयात् ।
ममु.
(१) मस्मृ. ७।१४३ [ मृत: स ( मृतस्तु ) न तु ( न स, न च, स न ) Noted by Jha ]; व्यक. ११० न तु ( च न ); विर. २९४ न तु ( न हि ).
(२) मस्मृ. ९/२५६ हारिण: ( हारकान् ); व्यक. १०९; स्मृच. ३१७; विर. २८९; व्यनि. ५०१; सवि. ४६० द्या ( न्द्या ); विता. ७७७ त्पर ( त्सर्व ); सेतु. २२७; समु. १४९.
२ (न० ). ३ शस्तरक ४ नातित.
१ योरप्रमा. ५ मातस्तै
१६९३
प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः । प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ॥
(१) तंत्र से क्राध मानतुल्लादिना मुष्णन्ति, द्रव्याणामागमस्थाननिर्गमनाक्षेपं कुर्वन्ति ते प्रकाशवञ्चका वाणिजकाः । प्रच्छन्नास्तु ये रात्री मुष्णन्ति ते खेनाः, आटविका विजने प्रदेशे वसन्ति । अपरे तु प्रसह्य हारिणो न केवलमेत एव किं तर्हींमे चान्ये, यानूर्ध्व
वक्ष्यामः ।
मेघा.
उत्कोचकाचौपधिका वञ्चकाः कितवास्तथा । मङ्गलादेशवृत्ताश्च भद्राश्वेक्षणिकैः सह ।।
(१) मस्मृ. ९।२५७ [ स्तेषां ( स्त्वेषां ) स्त्वेते ... दयः ( त्वेवं स्तेनाटव्यादयो जनाः, सेनाम्यादयो जनाः, स्त्वेते व सेना अविका जनाः स्वेषां ये तेनाविवा) Noted by Jha ]; व्यक. १०९ कास्त्वेते ( का ज्ञेया ); विर. २९१ स्त्वेते... दयः ( स्तेषां स्तेनाटव्यादयो जनाः ); दवि. ११८ पू. : १२१ विरवत्, उत्त; समु. १४९ ये स्तेना ( स्तेना आ ).
उत्कोचकाश्चोपधिकान्
(२) स्मृ. ९।२५८ [ पूर्वार्धे ( वञ्चकान् कितवांस्तथा ), वृत्ताश्च ( वृत्तांश्च ), भद्रा... सह ( भद्रश्य प्रेक्षणिकैः सह भद्राश्रेक्षणिकास्तथा मद्राक्षेक्षणिकास्तथा, भद्राश्चेक्षणिकांस्तथा ) Noted by Jha ]; व्यक. १०९ काचौं ( का: सो ); विर. २९१ चे ( श्चै ) शेषं व्यकवत् दचि. ११८ अकोच ( औत्कोचि) थे (क्षे ); समु. १४९ चे ( चै ).
१२ वृत्तो महणातिकार्यसिद्धौ ३ वर्तते ॥.