________________
१६९२
व्यवहारकाण्डम्
अनिहवेन चायत्तकलहादिनिमित्तकं ताडनादि क्रियते | मासि मास्यकैकं कर्म कुर्युः' (गौध. १०।३०) इति तद्दण्डपारुष्यमित्युक्तम् ।
मवि. वृत्त्यर्थं शिल्पं कुर्वाणा राज्ञा कर्म कार्यन्ते करग्रहणाय, राज्यकण्टकाः प्रकाशाप्रकाशतस्कराः । कण्टकशुद्धिः, तदर्थ एवं राजाऽपि वृत्तियुक्तः प्रजापालनप्रवृत्तो नित्यकर्म___ चाराद्यन्वेषकविधिः ।
वदार्यपरिपालनं कार्यते शास्त्रेण । यथैव हि कामश्रुतितोसम्यनिविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः । ऽग्न्याहितो नित्यान्यनुतिष्ठति न स्वर्गादिलाभाय । न हि कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम् ।। तानि फलार्थतया नोदितानि, अथ च क्रियन्ते,
(१) देशनिवेशो दर्गकरणं च यत्सप्तमाध्याये उक्तं तद्वदेतद्रष्टव्यम् । अतो यावती काचित्फलश्रतिः सा तत्कृत्वा कण्टकोद्धरणं, तेनापि राष्टरक्षा क्रियते । सर्वाऽर्थवाद इति कोवर(?) विष्णुस्वामी। यदत्र तत्त्वं कण्टकशब्दः पीडाहेतुसामान्यात्तस्करादिषु प्रयुक्तः। तद्दर्शितमधस्तात् ।
मेधा. मेधा. (२) यस्मात्साध्वाचाराणां रक्षणाचोरादीनां च (२) निविष्टदेशो जनाध्युषितदेशः । शास्त्रतः शासनात्प्रजापालनयुक्ता राजानः स्वर्ग गच्छन्ति । शास्त्रोक्तविधिना । कण्टकानां क्षुद्रशत्रूणां तस्करादीना- |
तस्मात्कण्टकोद्धरणे यत्नं कुर्यात् । . .. ममु. मुद्धरणे ।
मवि. अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः । (३) 'जाङ्गलं सस्यसंपन्नम्' इत्युक्तरीत्या सम्यगा
तस्य प्रक्षुभ्यते राष्ट्र स्वर्गाच्च परिहीयते ।। श्रितदेशस्तत्र सप्तमाध्यायोक्तप्रकारेण कृतदुर्गश्चौरसाह- (१) शासनं यथाशास्त्रं वधादि, दण्डमन्तरेण सिकादिकण्टकनिराकरणे प्रकृष्टं यत्नं सदा कुर्यात् । तस्कराणां निग्रहो रक्षा च न शक्यते । अतो वृत्ति
___ममु. गृहीत्वा यस्तस्करवधाज्जुगुप्सते तस्योभयो दोषः । इह . रक्षणादार्यवृत्तानां कण्टकानां च शोधनात । | राष्ट्रकृतोऽमुत्र, स्वर्गपरिहानिः । युक्ता च बलिपरिगहीतस्य नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥
तन्निष्कृतिमकुर्वतो दोषवत्ता।
मेधा. (१) एतदेव ( कण्टकोद्धरणं ) दर्शयति । आर्यवृत्तं
(२) यश्च पुनर्नृपतिश्चौरादीननिराकुर्वन् षड्भागाशास्त्रचोदितं, कर्तव्येतरानुष्ठानेनिषेधौ, तद्वृत्तं येषा- युक्त का
द्युक्तं करं गृह्णाति तस्मै राष्ट्रवासिनो जनाः कुप्यन्ति । . मित्युत्तरपदलोपी समासः । तेन दीनानाथश्रोत्रिया
कर्मान्तरार्जिताऽप्यस्य स्वर्गप्राप्तिरनेन दुष्कृतेन प्रतिअकरशुल्कदा गृह्यन्ते । तद्रक्षणाद्धि त्रिदिवगमनं युक्तम्।
बध्यते ।
ममु. अन्येषां त वृत्तिपरिक्रीतत्वादकरणे प्रत्यवायो यथोत्तरत्र
(३) अशासन् अरक्षन् ।
भाच. वक्ष्यते-- 'स्वर्गाच्च परिहीयते' इति । रक्षणे तु वृत्ति
'निर्भयं तु भवेद्यस्य राष्ट्र बाहुबलाश्रितम् । निष्क्रयणेन प्रत्यवायाभावमात्रं न तु स्वर्गः। अथवा तस्य तद्वर्धते नित्यं सिच्यमान इव द्रुमः ।। वृत्तिनियमापेक्षं त्रिदिवप्राप्तिवचनं, यथोक्तं प्राक् । (१) प्रसिद्धमेवैतच्छ्लोके तस्करवंधविधिशेषतया अन्ये त वृत्तिपरिक्रीतत्वदर्शनादर्थवादमात्रं राज्ञः स्वर्ग- अनद्यते । वचनं, अवृत्तिदपरिपालनमपि वृत्तिप्रयुक्तं स्वराज्यभाग
(१) मस्मृ. ९।२५४ [ तस्य ( यस्य ) र्गाच्च (र्गात्स ) स्थानीयास्ते राज्ञः । यथैव च शिल्पिजीविनः 'शिल्पिनो Noted bv Jha m. व्यक. ११०. विर... विचि
(१) मस्मृ. ९।२५२ ग., शास्त्रतः ( शाश्वतः) द्धरणे नि १२४; दवि. ४ अशा ......रान् ( अंशांशं तस्कराद् ); ( द्धारणैनि ) [ देशस्तु (देशेषु ) दुर्गश्च (दुर्गस्तु) Noted विव्य. ५१ यस्तु ( यो हि ). by Jha].
(२) मस्मृ. ९।२५५ [तस्य ... ते ( तस्याभिवर्धते ) (२) मस्मृ. ९।२५३.
| सिच्य (सेव्य ) Noted by Jha ]; व्यक. ११० तु १ (च० ). २ ननिषेधस्तद. ३ रक्षानुवृ. ४ अन्येषां (वा); विर. २९४ तु ( हि). . तु. ५ त्वादर्शनमर्थ.
१ ग्रहरक्षा न. २ धर्मविशेष.
मेधा.