________________
स्तेयम्
१६९१
1
एप निःशेषेणोक्तो दण्डपारुष्यनिर्णयो, 'निर्णयो दण्ड- | इति, तदपि स्तेयमेव । विद्ययाऽन्यत्र संप्राप्त्या किं न व्यवस्था । दण्डशब्दो हि साधनोपलक्षकतया विवाद- तच्चौर्य ? किं तर्हि, स्यात्साहसं अन्वयवत् आरक्षकपदेऽन्वितार्थी नामधेये पूर्वपदम् । स्तनस्य चोरस्य प्रदेशे प्रसभं प्रसह्य प्रकाशं कृतम्] [संज्ञाभेदी दण्डइण्डभेदानतः पर वक्ष्यामीति उपसंहारोपन्यासार्थः भेदोर्थः कर्म यत्कृतं परपीडाकर वस्तू पाटनाग्निदाहलोकः । मेधा. द्रव्यापहरणादि । अग्निदाहे यद्यपि द्रव्यापहरणं नास्ति, तथापि चीर्यमेय रहसि करणादपह्नवाच्च मन्यन्ते । ची हि द्रव्यविशेषाश्रयो दण्डः सोऽत्र न स्यात् । एवमर्थमेव स्तेयप्रकरणे लक्षणं प्रसभं कर्म ' इति । कर्मग्रहणात् द्रव्यापहारादन्यदप्येवं कृतमयुक्तं साहसमेव । कस्तर्हि अभिदादादी अप्रसभं कृते दण्डः १ कण्टकशुद्धी वक्ष्यामः । अत एव संधिच्छेदे सत्यपि द्रव्यापहरणे कण्टकशुद्धी दण्डमामनन्ति, अन्यथा स्तेय एवावक्ष्यत् । मेथा.
स्तेदसाहसयोनिरुक्तिः
स्वात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं कृत्वापव्ययते च यंत् ।। (१) परद्रव्यापहरणं स्तेयमुच्यते । धात्वर्थप्रसिद्धया चायैव तां स्तेनः । तस्य कर्तव्येत्वेन इह तु विशेषेगाय व्यवहार इष्यते, तदर्थोऽयं लोकः। न परद्रव्या दानमात्रं स्तेयं, ऋणादाननिक्षेपादिष्वपि स्तेयदण्डप्रसङ्गात् । [ ँकिं तर्हि, निरन्वयं आरक्षकपुरुषवर्जितमवसरं अभिज्ञाय यत् क्रियते तच्चौर्यम् तथा सान्वयमनवसरे प्रसह्य कृतमपि अपह्नुते च यत् 'कृतमिदं न मया '
******
(१) मस्तु, ८।३३२ क... कृत्वा (हवा), ग., कृत्वापव्ययते ( हृत्वापहूयते ), [ कृत्वापव्ययते च यत् ( कृत्वा चापछुतो भयात्, कृत्वा चापह्नुते च यः, कृत्वा चापहु च यत्) Noted by Jha ]; गोरा. कृत्वापव्ययते ( हृत्वामिता. २९६६ व्यय ( दुवते ) [ कृत्वा कृत्वा यन्त्रिते भयात्) Noted by Jha ]; शवित्या यत्परधनहरणं तदुच्यते
व्यक. १०९ च यत् ( च यः ) ; स्मृच. ३१६ उत्त.; विर. २८६, ३५० पमा. ४३५ कृत्वा यत् ( हत्वापन्वते यदि ) ट्रीक ५२ रन्वयं ( रन्वये ) ला
...
6
(२) यत्कर्म धान्यापहारादि द्रव्यस्वामिसमक्षमेव प्रसह्य कृतं तत्साहसं स्यात् । अतस्तत्र लेयदण्डो न कार्य इत्येतदर्थः स्तेयप्रकरणेऽस्योपदेशः । यत्पुनः परोक्षं कृतं तत्स्तेयं भवेत् । यदपि च हत्याऽपते तदपि स्तेयमेव । * गोरा. (३) अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिसमक्षम् । प्रसभं बलावष्टम्भेन यत्परधनहरणादिकं क्रियते तत्साहसम् । स्तेयं तु तद्विलक्षणं निरन्वयं द्रव्यस्वाम्याद्यसमक्षं यच सान्वयमपि कृत्वा न मयेदं कृतमिति भयात् निहुते तदपि स्तेयम् । मिता. २२६६
च (तु); व्यनि ५०० ५०१ स्यात्साहसं ( साहसं स्यात् ); दवि. ८०; सवि. ४५७ कृत्वा ... यत् ( वञ्चयित्वाऽपकर्षणम् ); व्यप्र. ३८५ वा... तू ( कृत्वा पनि भयात्); व्यउ १२३ मितावत्; विता. ३५ मितावत् : व्ययते ( हृयते ); सेतु. २२७; समु. १४८; नन्द.
७७५
८/३०१.
(४) अत्र साहसे सहसा अविविच्य दोषगुणी यदि कृतं तदा, स्तेयमपि तथैवेत्याशङ्कां प्रसङ्गादपनयति - स्पादिति । नैव तावन्मात्रं साहसं किन्तु प्रसभं इठात्स्वामिसमक्षं बलवदन्वयवदनुबन्धि उत्तरकालमपि यत्र न तद्गोप्यते साहसं तदित्यर्थः । निरन्वयं उत्तरकालनिह्नवयत्नसहितं यच्च कृत्वा स्वामिनोऽपव्ययते तदैव १ ( निर्णयो० ). २ व्येन. ३ किं तहिं न च त्वयं निह्नवाय यतते तद्द्रव्याहरणं स्तेयम् । एवं च युद्धाआरक्षिपुरुपेण वर्जितमनिशातेन यः क्रियते तचौर्यम् । दघथा कृत्वापि चेन्तापहते यत्तेत्कृतमिदं तन्मयेति विद्यायान्यत्र संकिप्या इति । न तचौर्य किं तर्हि स्यान्न साहसं अन्वयवत् मारक्षप्रदेशे प्रसभं प्रसप्तप्रकाशं तथा कृतमध्यमपह्नुते चेत्सेयमेव संज्ञाभेदो दण्डभेदामहि । ( आदर्शपुस्तके पापियां लिखितोऽयं ग्रन्थः परि संशोध्य समुद्धतिः ).
दिना यत्परस्वहरणं परमारणादि तत्साहसं नियप्रयत्नबता तु यत् परस्वमादीयते तत् स्तेयमित्यर्थः । तथा
* ममु., मच, नन्द, भाच. गोरावत् । १दार्थः । वत्तेन मया कृतमित्याह कर्म. २ क्षणं ' स्तेयं प्रसभं . ३ एवमन्विच्छेदला.