________________
व्यवहारकाण्डम्
च. पर्वमध्यमोत्तमवधाः दण्डाश्चत्वारो यथाव.मं भवन्ति। निष्पतनं प्रयोजयतश्च, मध्यमः साहसदण्डः; अभियोगयथापराधं वा अपराधानुगुण्येन वा दण्डाः । श्रीम. दानं च अभियुक्तदेयद्रव्यदानं च । बन्धनागारात्
*धर्मस्थीयाञ्चारकान्निस्सारयतो बन्धनागाराच्छ- | प्रदेष्टकारागृहात् , अभियुक्तं मुञ्चत इति वर्तते, सर्वस्वं य्यासनभोजनोच्चारसंचारं रोधबन्धनेष त्रिपणोत्तरा सवस्वहरणं, वधश्च दण्डः । . दण्डाः कर्तुः कारयितुश्च ।
संरुद्धं जनं बन्धनागाराध्यक्षाननुज्ञया चारयतश्चतुचारकादभियुक्तं मुञ्चतो निष्पातयतो वा मध्यमः विंशतिपणो दण्डः, तद्विगुणः कर्म कारयत इत्याहसाहसदण्डः अभियोगदानं च । बन्धनागारात्
बन्धनागाराध्यक्षस्येत्यादि । स्थानान्यत्वमित्यादि । सर्वस्वं वधश्च ।
स्थानान्यत्व स्थान दम् (?)। परिक्लेशयतः ताडनाबन्धनागाराध्यक्षस्य संरुद्धकमनाख्याय चारयत
दिना दुन्वतः । उत्कोचयतः उत्कोचधनं दापयतः ।
शेषं स्पष्टम् । श्चतुर्विंशतिपणो दण्डः । कर्म कारयतो द्विगुणः । स्थानान्यत्वं गमयतोऽन्नपानं वा रुन्धतः षण्णव
परिगृहीतामिति । क्रयाधिगतां, दासी, आहितिकां तिर्दण्डः । परिक्लेशयत उत्कोचयतो वा मध्यमः
वा, संरुद्धिका बन्धनागाररुद्धा, अधिचरतो गच्छतः,
पूर्वः साहसदण्डः । चोरडामरिकभार्या चोरभार्या डमरसाहसदण्डः । नतः साहस्रः ।
गतकभार्यो च, अधिचरतः, मध्यमः । संरुद्धिकां, परिगृहीतां दासीमाहितिकां वा संरुद्धिकामधि
आर्या कुलस्त्रियं, अधिचरतः, उत्तमः । तत्रैव संरुद्धस्य चरतः पूर्वः साहसदण्डः। चोरडामरिकभायों
वा बन्धनागार एव संरुद्धस्य च अर्थात् पूर्वोक्ताः मध्यमः । संरुद्धिकामार्यामुत्तमः । संरुद्धस्य वा
स्त्रीरधिचरतः, घातः वधः । तदेवेति । वधरूपं विधानतत्रैव घातः । तदेवाध्यक्षेण गृहीतायामार्यायां
मेव, अध्यक्षेण, गृहीतायां अधिचरितायां, आर्यायां, विद्यात् । दास्यां पूर्वः साहसदण्डः ।
विद्यात् । दास्यां, अध्यक्षेण गृहीतायामिति वर्तते, पूर्वः चारकमभित्त्वा निष्पातयतो मध्यमः । भित्त्वा
साहसदण्डः, अध्यक्षस्य ।। वधः । बन्धनागारात् सर्वस्वं वधश्च ।
चारकमिति । धर्मस्थीयसंरोधागारं, अभित्त्वा एवमर्थचरान पूर्व राजा दण्डेन शोधयेत् । निष्पातयतः अर्थात् संरुद्धं, मध्यमः साहसदण्डः । शोधयेयुश्च शुद्धास्ते पौरजानपदान दमैः ।।
भित्त्वा निष्पातयतः, वधः । बन्धनागारात् निष्पातयतः, बन्धनाध्यक्षशोधनमाह-- धर्मस्थीयादिति । धर्म- सर्वस्वं सर्वस्वहरणं, वधश्च दण्डः । स्थपरिकल्पितात् , चारकात् संरोधागारात् , निस्सारयतः
अध्यायप्रान्ते श्लोकमाह- एवमिति । अनेन लञ्चग्रहणेन तद्गतान् बहिः संचारयतः, बन्धनागारात्
प्रकारेण, अर्थचरान् राजार्थव्यवहाराधिकृतान् , राजा, कारागृहात् निस्सारयतः, रोधबन्धनेषु रोधागारेषु दण्डेन शोधयेत् । ते च अर्थचराश्च, शुद्धाः, भत्वेति बन्धनागारेषु च शय्यासनभोजनोच्चारसंचारं शयनीया- शेषः, पौरजानपदान् , दमैः दण्डैः, शोधयेयः। श्रीम. सनभोजनानि मूत्रपुरीषोत्सर्गस्थानं च, कर्तुः, कारयि
मनुः । तुश्च, त्रिपणोत्तराः उत्तरोत्तरत्रिपणाधिकाः, दण्डाः ।
__ स्तेयविवादपदप्रतिज्ञा चारकादिति । धर्मस्थीयसंरोधगृहात् , अभियुक्तं एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः । . मुञ्चतः, निष्पातयतो वा निष्पतनप्रतिकूलानाचरणा- स्तनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ।। * धर्मस्थीयादित्यस्य प्राक् वर्तमानः 'धर्मस्थश्चेदि'त्यारभ्य
(१) मस्मृ. ८१३०१ [ विधि ... ... र्णये ( त्रिविधं 'तदष्टगुणं दण्डं दधादि'त्यन्तो भागः सभाप्रकरणे
दण्डनिर्णयम् ) Noted by Jha ]; व्यक. १०९ स्यातः (पृ. २७-२८) द्रष्टव्यः ।
( स्याथ ) ये (र्णयम् ); विर.. २८६ स्यातः ( स्याथ ); (१) कौ. ४।९.
सेतु. २२७.
.