________________
स्तेयम्
१६८९
राजपण्यं, माषमूल्यादृव, आ पादमल्यात् पादः पण- विषये, एत एव द्वादशपणादयो, दण्डाः । कोशभाण्डाचतुर्भागश्चतुर्माषाः आ चतुर्माषमल्यात् , इत्येवं अप- गाराक्षशालाभ्य इति । ताभ्यः, चतुर्भागमूल्येषु काकणीहरतः द्वादशपणो दण्डः । आ द्विपादमूल्यादिति । चतु- मूल्येषु माषमूल्यान्तेषु अपहृतेषु विषये, एत एव द्विगुणा उपमल्यादृवमष्टमाषमल्यान्तं, अपहरतः, चतुर्विंशति- दण्डाः चतुर्विंशतिपणाष्टाचत्वारिंशत्पणादयः । पणः । आ त्रिपादमूल्यादिति षट्त्रिंशत्पण इत्यादि आ चोराणामभिप्रधर्षणे इति । स्वयमपहृतवतामेव राजदशपणमल्यादिति वध इत्येतदन्तं सुबोधम् । श्रीमू. पुरुषाणां चोरापहरणच्छलकल्पने, चित्रो घातः क्लेशवधः। ___ कोष्ठपण्यकुप्यायुधागारेभ्यः कुप्यभाण्डोपस्कराप- इति अनेन प्रकारेण, राजपरिग्रहेषु राजकीयेषु प्रदेशेषु, हारेष्वर्धमूल्येष्वेत एव दण्डाः । कोशभाण्डागा- | व्याख्यातम् । राक्षशालाभ्यश्चतुर्भागमूल्येष्वेत एव द्विगुणा दण्डाः। ___ बाह्येषु त्वित्यादि । बाह्येषु राजकीयातिरिक्तेषु पौर
चोराणामभिप्रधर्षणे चित्रो घातः । इति राज- जानपदक्षेत्रादिषु । शेषं सुगमम् । चोरस्य निर्धनत्वे परिग्रहेषु व्याख्यातम् । ।
दण्डप्रकारमाह-गोमयप्रदेहेन वेति । गोशकृदुपलेपेन, बाह्येषु तु प्रच्छन्नमहनि क्षेत्रखलवेश्मापणेभ्यः प्रलिप्य देहं प्रकर्षेण लिप्त्वा, अवघोषणं पटहघोषणकुप्यभाण्डमुपस्करं वा माषमूल्यादूर्ध्वमा पादमूल्या- पुरस्सरं नगरमभितः संचारणम् । आ द्विपादमल्यादितीदित्यपहरतस्त्रिपणो दण्डः । गोमयप्रदेहेन वा त्यादि । स्पष्टम् । शरावमेखलया वेति । अवघोषणमिति प्रलिप्यावघोषणम् । आ द्विपादमूल्यादिति षट्पणः, वर्तते, शराबो मृद्भाण्डविशेषः, प्रोतशरावां रशनां कण्ठे गोमयभस्मना वा प्रलिप्यावघोषणम् । आ त्रिपाद- बद्ध्वा पूर्ववन्नगरमभितः संचारणं गोमयभस्माभावपक्षे मूल्यादिति नवपणः, गोमयभस्मना वा प्रलिप्याव- दण्ड इत्यर्थः । आ पणमल्यादिति द्वादशपण इत्यादि घोषणं, शरावमेखलया वा। आ पणमूल्यादिति आ पञ्चाशत्पणमूल्यादिति वध इत्यन्तं वाक्यजातं द्वादशपणः, मुण्डनं प्रव्राजनं वा । आ द्विपण- स्पष्टार्थम् । यदत्र चतुर्विंशतिपणदण्डासामर्थ्य मुण्डीमूल्यादिति चतुर्विंशतिपणः, मुण्डस्येष्टकाशकलेन कृत्येष्टकाखण्डप्रक्षेपेण देशाद् बहिनिष्कासनमुक्तं, तत् प्रव्राजनं वा । आ चतुष्पणमूल्यादिति षट्- षट्त्रिंशत्पणादिसहस्रपणान्तदण्डासामथ्र्य दण्डापूपिकात्रिंशत्पणः। आ पञ्चपणमूल्यादिति अष्टचत्वारिं- न्यायेन सिद्धं द्रष्टव्यम् । शत्पणः । आ दशपणमूल्यादिति पूर्वः साहसदण्डः ।
प्रसह्येति । बलात्कारेण, दिवा रात्रौ वा, अन्तर्याआ विंशतिपणमूल्यादिति द्विशतः। आ त्रिंशत्पण
मिकं यामान्तरालकालरक्षाव्यापृतं, अपहरतो मुष्णतः, मूल्यादिति पञ्चशतः । आ चत्वारिंशत्पणमूल्यादिति
अर्धमूल्येषु माषमूल्यादूर्ध्वमित्याद्युक्तमूल्यापेक्षयार्धमूल्येषु साहस्रः । आ पञ्चाशत्पणमूल्यादिति वधः ।
अर्थादर्धमाषमूल्यप्रभृतिषु द्विमाषमूल्यान्तेषु विषये, ___प्रसह्य दिवा रात्री वान्तयामिकमपहरतोऽध- एत एव पूर्वोक्तास्त्रिपणादय एव वधान्ताः, द्विगुणाः मूल्येष्वेत एव द्विगुणा दण्डाः । प्रसह्य दिवा रात्रौ
अर्थात् षट्पणादयः, दण्डाः। इह द्विगुणा इति पाठो वा सशस्त्रस्यापहरतश्चतुर्भागमूल्येष्वेत एव दण्डाः ।
नास्तीति भाषास्वरसतो गम्यते । अन्तर्यामिकमेव दिवा ___ कुटुम्बिकाध्यक्षमुख्यस्वामिनां कूटशासनमुद्रा- रात्रौ वा प्रसह्य शस्त्रपाणेर्मुष्णतो माषचतुर्भाग (काकणी) कर्मसु पूर्वमध्यमोत्तमवधा दण्डाः। यथापराधं वा।
मल्यादिषु माषमूल्यान्तेषु विषयेऽपि यथोक्ता एव दण्डा कोष्ठपण्यकुप्यायुधागारेभ्य इति । कोष्ठागारात् पण्या- इत्याह-- प्रसह्य दिवा रात्रौ वा सशस्त्रस्येत्यादि । गारात् कुप्यागाराद् आयुधागाराच्च, कुप्यभाण्डोपस्करा
कुटुम्बिकाध्यक्षमुख्यस्वामिनामिति । कुटुम्बिनः पहारेषु, अर्धमूल्येषु अर्धमाषमूल्यादिद्विमाषमूल्यान्तेषु
सुवर्णाध्यक्षादेाममुख्यस्य समाहर्तुश्चेत्येतेषां चतुर्णा, (१) कौ. ४।९.
कटशासनमुद्राकर्मसु कपटलेख्यकर्मसु कपटलक्षणकर्मसु