________________
१६८८
व्यवहारकाण्डम्
द्वात्रिंशत् तलाः चपेटाघाताः, द्वौ वृश्चिकबन्धौ वाम- मनुष्यवधे कबन्धः, गुरुतल्पे गुरुदारगमने, भगं योनिः, करस्य वामपादस्य च पृष्ठतः संयोज्य बन्धनमित्येको सुरापाने मद्यध्वजः। वृश्चिकबन्धः दक्षिणकरस्य दक्षिणपादस्य च तथा श्लोकमाह-- ब्राह्मणमित्यादि । उद्धृष्य पापकर्मासंयोज्य बन्धनमित्यपर इत्येवं द्वौ, उल्लम्बने च द्वे संयुक्त- मुक इति पुरग्रामादिषु सघोषणं दर्शयित्वा । निर्विषय बद्धकरद्वयस्य ऋजवलम्बनं संयुक्तबद्धपादद्वयस्योर्ध्व- कुर्यात् स्वदेशान्निष्कासयेत् ।
श्रीमू. लम्बनं चेति द्विप्रकारे उल्लम्बने, सूची हस्तस्य करस्य
सर्वाधिकरणरक्षणम् नखे सूचीप्रवेशनं, यवागपीतस्य यवागपानस्य कारणे(ने)ति
सर्वाधिकरणरक्षणम् । समाहर्तृप्रदेष्टारः पूर्वशेषः, यवागू पाययित्वा मूत्रनिरोधनेनावस्थापनमित्यर्थः।
मध्यक्षाणामध्यक्षपुरुषाणां च नियमनं कुर्यः । अगुल्या एकपर्वदहनं, स्नेहपीतस्य प्रतापनमेकमहरिति
___ खनिसारकर्मान्तेभ्यः सारं रत्नं वापहरतः शुद्धपायितसर्पिष आतपेऽनौ वैकदिनप्रतापनं, शिशिररात्रौ
वधः । फल्गुद्रव्यकर्मान्तेभ्यः फल्गु द्रव्यमुपस्कर बल्बजाग्रशय्या च जलसिक्तबल्बजाग्रशय्याशायनं च,
वा पूर्वः साहसदण्डः । इत्यष्टादशकं पूर्वोक्तचतुष्केण सहाष्टादशावयवकं, कर्म ।
___पण्यभूभिभ्यो वा राजपण्यं माषमूल्यादूर्ध्वमा .. तस्येति । उक्तस्य कर्मणः, उपकरणं रज्ज्वादि,
पादमूल्यादित्यपहरतो द्वादशपणो दण्डः । आ प्रमाणं दण्डकशाद्यायामः, प्रहरणं वेत्रनक्तमालादि,
द्विपादमूस्यादिति चतुर्विशतिपणः । आ त्रिपादप्रधारणं दण्डनीयस्य स्थापनप्रकारः, अवधारणं च
मूल्यादिति षट्त्रिंशत्पणः । आ पणमूल्यादित्यष्टशरीरानुगुणदण्डप्रकारनिर्धारणं च, खरपट्टात् कर्तृनाम
चत्वारिंशत्पणः । आ द्विपणमूल्यादिति पूर्वः प्रसिद्धान्चौर्यशास्त्राद् , आगमयेद् अधीयीत ।
साहसदण्डः । आ चतुष्पणमूल्यादिति मध्यमः । दिवसान्तरमित्यादि । दण्डितं दिवसव्यवधानेनैकैकं आ अष्टपणमूल्यादित्युत्तमः । आ दशपणमूल्याकर्म कृच्छ्रव्यापारं, कारयेत् । इत्युत्सर्गः ।
दिति वधः । विशेषविधिमाह -- पूर्वेत्यादि । पूर्वकृतापदानं
___सर्वाधिकरणरक्षणमिति सूत्रम् । सर्वेषां अधिकरणानां पूर्वकृतचौर्य, प्रतिज्ञायापहरन्तं अपहरिष्यामीति प्रति
धनोत्पत्तिस्थानानां अधिकरणस्थानां वा समाहादीनां श्रुत्यापहरन्तं, एकदेशदृष्टद्रव्यं नष्टद्रव्यैकदेशयुक्ततयोप
रक्षणं धनहरणाद् वारणं सर्वाधिकरणरक्षणं, तदुच्यत लब्धं, कर्मणा गृहीतं अद्वारप्रवेशनिर्गमसंधिच्छेदनादि
इति सूत्रार्थः । जानपदादिकण्टकशोधनमुक्तम् । राजकर्मयुक्तत्वेन दृष्टं, रूपेण वा गृहीतं लोप्त्रयुक्तं गृहीतं,
धनापहारिशोधनमधुनाभिधीयते । राजकोशं अवस्तृणन्तं राजधनमवच्छादयन्तं, कर्मवध्यं समाहर्तृप्रदेष्टार इति । समाहर्तारः प्रदेष्टारश्च, पूर्व वा कृतमहापराधं वा, राजवचनात् , समस्तं समुदितं, कार्यारम्भात् प्राक्, अध्यक्षाणां, अध्यक्षपुरुषाणां च,
ताविपरीत अभ्यस्त वा आवत्तं वा. कर्म कारयेट नियमनं व्यवस्थापनं कुर्युः। यावत्प्राणवियोगम् । स एष क्षत्रियादीनां दण्डविधिः। खनिसारकर्मान्तेभ्य इति । खनिकर्मान्तेभ्यः रत्नस्वर्ण
ब्राह्मणस्य विधिमाह -- सर्वापराधेष्वित्यादि । रजतादिकर्मस्थानेभ्यः सारकर्मान्तेभ्यः चन्दनाग,दिकर्मवधताडनादिना दण्डेन न योज्यः । कस्तर्हि तस्य
स्थानेभ्यः, सारं रत्नं वा, अपहरतः, शुद्धवध: धनदण्डस्तत्राह-- तस्येति । ब्राह्मणस्य, अभिशस्ताङ्कः,
दण्डामिश्रो घातदण्डः। फल्गुद्रव्यकर्मान्तेभ्य इति । ललाटे स्यात् कर्तव्यः, किमर्थ, व्यवहारपतनाय व्यव
कार्पासादिद्रव्यकर्मान्तेभ्यः, फल्गु द्रव्यं, उपस्करं वा हारात् पतनाय प्रच्युतये अज्ञानात् तेनान्यः सहव्यवहारं
वेशवारं वा, अपहरत इति वर्तते। पूर्वः साहसदण्डः । मा कार्षीदित्येतदर्थमित्यर्थः । अपराधभेदेनाङकभेदा
पण्यभूमिभ्यो वेति । जीरकाजमोदाद्युत्पत्तिभूमिभ्यः, नाह-- स्तेय इति । तत्र, श्वा अभिशस्ताकः कर्तव्यः, (१) कौ. ४।९.