________________
वाक्पारुष्यम्
१७८३
विधानतः । ब्राह्मणे साहसः पूर्वः क्षत्रिये चैव मध्यमः ॥' | पुरान्निर्वासनाङ्कने । ललाटे चाभिशस्ताङ्कः प्रयाणं शूद्रानुवृत्तौ बृहस्पतिः - 'विक्रोशकस्तु विप्राणां गर्दभेन तु ॥ इति मनुस्मरणात् ।
मिता. जिहाच्छेदनमहति ॥' तथा – 'नामजातिग्रहं तेषाम
। (३) राशो जनपदादिपालकस्य यदनिष्टमप्रियं शत्रु. भिद्रोहेण कुर्वतः 1 विधेयोऽयोमयः शङ्कुर्बलन्नास्ये प्रशंसादि तस्यातिशयेन वक्तारं, तथा राजविषयस्यादशाङ्गुलः ।।' इदं तु मात्सर्यानुचन्भातिशयपूर्वकाक्रोश- क्रोशस्य शपथस्य कर्तारं, तदीयमन्त्रस्य च संधिविग्रहापरमित्याभाति ।
वीमि. दिविषयस्य भेत्तारं प्रकाशयितारं छिन्नजिदं कृत्वा राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । प्रवासयेत् ।
अप. तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ । (४) आद्यचकारेण- 'अपवक्तुच राजानं धमें च
(१) प्रसह्यकारितया तु- 'राज्ञोऽनिष्टप्रवक्तारं | खे व्यवस्थितम् । जिह्वाच्छेदाद्भवेत् शुद्धिः सर्वस्वहरणे तस्यैवाक्रोशकं तथा। तन्मन्त्रस्य च भेत्तारं छित्त्वा | न चेत् ॥' इति नारदोक्तसर्वस्वापहारसमुच्चयः । जिह्वां प्रवासयेत् ॥'
विश्व. २।३०५ द्वितीयचकारेण- 'राज्ञः कोशापहर्तृश्व प्रतिकूले (२) राज्ञोऽनिष्टस्यानभिमतस्यामित्रस्तोत्रादेः प्रकर्षेण व्यवस्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ॥' भूयोभयो वक्तारं, तस्यैव राश आक्रोशकारिणं इति मनूक्तस्य (मस्मृ. ९।२७५ ) तत्तदपराधेषु निन्दाकरणशीलं, तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्धि- समुच्चयः ।
वीमि. हेतोः परराष्ट्रापक्षयकरस्य वा भेत्तारं अमित्रकरणेषु
असमवर्णेषु क्षेपे दण्डाः जपन्तं तस्य जिह्वामुत्कृत्य स्वराष्ट्रान्निष्कासयेत् । कोशा- दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः + ॥ पहरणादौ पुनर्वध एव । 'राज्ञः कोशापहवृश्च प्रतिकूलेषु (१) वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे च स्थितान् । घातयेद्विविधैर्दण्डैररीणां चोपकारकान् ॥ दण्डकल्पनामाह-दण्डप्रणयनमिति । वर्णा ब्राह्मणादयः। इति (मस्मृ. ९।२७५) मनुस्मग्णात् । विविधैः सर्वस्वा- जातयो मूर्धावसिक्ताद्याः । वर्णाश्च जातयश्च वर्णजातयः। पहाराङ्गच्छेदवधरूपैरित्यर्थः। सर्वस्वापहारेऽपि यद्यस्य उत्तराश्च अधराश्च उत्तराधराः वर्णजातयश्च ते उत्तराजीवनोपकरणं तन्नापहर्तव्यं चौर्योपकरणं विना । यथाह धराश्च वर्णजात्युत्तराधराः तैः वर्णजात्युत्तराधरैः, परनारदः -- 'आयुधान्यायुधीयानां बाह्यादीन् बाह्य- स्परमाक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनमूहनं जीविनाम् । वेश्यास्त्रीणामलङ्कारान् वाद्यतोद्यादि वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति विशेषेणोपातद्विदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारुकाः। दानादुत्तराधरभावापेक्षयैव कर्तव्यमित्यवगम्यते । यथा सर्वस्वहरणेऽप्येतन्न राजा हर्तुमर्हति ॥' इति । ब्राह्मणस्य मर्धावसिक्तं ब्राह्मणाद्धीनं क्षत्रियादुत्कृष्टं चाक्रुश्य ब्राह्मणः पुनः 'न शारीरो ब्राह्मणे दण्डः' इति निषेधाद्वधस्थाने क्षत्रियाक्षेपनिमित्तात् पञ्चाशत्पणदण्डात् किञ्चिदधिकं शिरोमुण्डनादिकं कर्तव्यम् । 'ब्राह्मणस्य वधो मौण्ड्यं पञ्चसप्तत्यात्मकं दण्डमर्हति । क्षत्रियोऽपि तमाक्रुश्य
(१) यास्मृ. २।३०२; अपु. २५८१७८-९ कारिणं ( कं तथा ); विश्व. २।३०५ अपुवत् ; मिता.; अप. २२३०१; व्यक. १०४ अपुवत् ; विर. २५७ अपुवत् ; विचि. १११ अयुवत्; व्यनि. ४८९ अपुवत् ; दवि. २१३ अपुवत् , शकारिणम् ( शिनं तथा) इति मिताक्षरायां इत्याह; व्यप्र. ३८४ अपुवत् ; व्यउ. १२२ अपुवत् : १६४ च (तु); व्यम. १०९;विता. ८२७; राकौ. ४९५ अपुवत् ; सेतु. २१३ विरवत् ; समु. १६५. व्य. कां. २२४
* दवि. मितावत्।
+ विश्व व्याख्यानं 'अर्थोऽधमेषु' इति पूर्वार्धे (पृ. १७८१) द्रष्टव्यम् ।
(१) यास्मृ. २।२०६; अपु. २५८।३; विश्व. २।२१० धरैः( धरम् ); मिता.; अप.; व्यक. १०२; विर. २४५; रत्न. १२०; दवि. २००; नृप्र. २७६; सवि. ४७७ ( = ) रैः (रे); वीमि.; व्यप्र. ३८१; व्यउ. १२०, विता. ७२६; समु. १६०.