________________
व्यवहारकाण्डम्
ब्राह्मणाक्षेपनिमित्ताच्छतदण्डाद्धीनं • पञ्चसप्ततिमेव दण्ड- लोम्यापवादास्तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोमर्हति । मूर्धावसिक्तोऽपि . तावाक्रुश्य तमेव यथाक्रमेण पूर्ववाक्याद्विगुणपदोपात्तपञ्चाशत्पणापेक्षया दण्डमर्हति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मण- द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणाः दण्डा वेदिक्षत्रिययोः परस्पराक्रोशनिमित्तको यथाक्रमेण दण्डौ तव्याः । शद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा वेदितव्यौ। एवमन्यत्राप्यूहनीयम् । * मिता. भवति । यथाह मनुः -- 'शतं ब्राह्मणं आक्रुश्य
(२) इदानीं ब्राह्मणादिवर्णानां मूर्धावसिक्तद्विजाती- क्षत्रियो दण्डमर्हति । वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु नामन्योन्यमाक्रोश्याक्रोशकभावे राज्ञा दण्डः कल्पनीय वधमर्हति ॥' इति (मस्मृ. ८।२६७ )। विटाद्रयोइत्याह -- दैण्डप्रणयनमिति । वर्णानां जातीनां च रपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया शतमध्यर्धमध्यादुत्तरैश्चाधराणामधरैश्चेतरेषामाक्षेपे कृते स्वयमभ्यूह्य शतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शद्रस्य च दण्डप्रणयनं राजा कुर्यात् । तत्र मूर्धावसिक्ता अम्बष्ठादयः। वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविटअनुलोमजा मातृभिस्तुल्यवर्णाः । ततश्च ते क्षत्रियादि- शद्राणां ब्राह्मणेनाक्रोशे कृते तस्माद् ब्राह्मणाक्रोशनिमिवदेव दण्डभाजः ।
अप. त्ताच्छतपरिमितात् क्षत्रियदण्डात् प्रतिवर्णमधस्यार्धस्य (३) तत्रोत्तराधरैरिति विशेषानुपादानाद्यागुत्तरा- हानि कृत्वाऽवशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणा धरभावस्तादृगपेक्षयैव कार्यम् । विर. २४६ त्मकं यथाक्रमं ब्राह्मणो दण्डनीयः। तदुक्तं मनुनाप्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।
'पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये वर्णानामानुलोम्येन तस्मादर्धार्घहानितः ॥ स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ।।' इति (मस्मृ.
(१) एतदेवोदाहरणेन स्पष्टयति -प्रतिलोमापवादे-८।२६८)। क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथाक्रम ष्विति । वर्णान्त्याः शूद्राः । तेषां प्रतिलोमापवादे
पञ्चाशत्पञ्चविंशतिको दमौ। वैश्यस्य च शद्राक्रोशे ब्राह्मणादिक्रमणोक्तदण्डस्य चतुर्गुणादिकल्पनम् । एवं
पञ्चाशदित्यहनीयम् । 'ब्राझणराजन्यवत्क्षत्रियवैश्ययोः ' वैश्यक्षत्रियानुलोमान्तरप्रभवयोर्गणाद्यत्कर्षेऽपि योज्यम् । इति गौनमस्मरणात् । 'विटशद्रयोरेवमेव स्वजाति प्रति आनुलोम्येन तु तस्मादेवार्धहानतः उक्तदण्डादर्धाप- तत्त्वतः ।' इति (मस्मृ. ८।२७७) मनुस्मरणाच्च । चयेन । शूद्रापवादे अर्धदण्डो वैश्यस्य, पादः क्षत्रियस्य,
*मिता. अर्धपादो ब्राह्मणस्य । एवं गुणाद्यानुलोम्येऽपि योज्यम् ।
नारदः विश्व. २।२११
बाक्पारष्यनिरुक्तिः, तत्प्रकाराश्च (२) एवं सवर्णविषये दण्डमाभिधाय वर्णानामेव देशजातिकुलादीनामाक्रोशन्यङ्गसंयुतम् । प्रतिलोमानुलोमाक्षेपे दण्डमाह--प्रातिलोम्यापवादेष्विति। . यद्वचः प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते ॥ अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्राति
* अप., विर., दवि., वीमि. मितावत् । * दवि., व्यप्र. मितावत् ।
(१) नासं. १३,१७१ संयु (संहि); नास्मृ. १८।१% (१) यास्म, २।२०७; अपु. २५८१४ दर्धा ( देवा ); अषु. २५३।२७ शन्या ( शायङ्ग); मिता. २।२०४ क्रोश विश्व. २१२११ (प्रतिलोमापवादेषु चतुस्विद्विगुणा दमाः । वर्णा- (क्रोशं); अप. २१२०४ नामा.........तम् (नां क्रोशनं न्त्येष्वानुलोम्येन तस्मादेवार्धहानतः); मिता.; अप. प्रा (प्र) न्यङ्गसंक्षितम् ); व्यक. १०१ शन्य...... तम् (शं व्यङ्गसंशिम्या ( मा ); व्यक. १०२ अपवत् ; विर. २४५ प्रा (प्र); तम् ); स्मृच. ६; विर. २४१ संयु (संशि); पमा. ४२८; पमा. ४१८; दवि. २०० म्येन (म्ये तु); नृप्र. २७६; रस्न. ११९; दीक. ५१; विचि. १०८-९ न्यङ्ग (न्यड्कु); सवि. ४७८ (= ) वादे ( राधे ) णत्रि (णास्त्रि ) हानितः । व्यनि. ४८३ विरवत् ; स्मृचि. २४ मितावत् ; दवि. १९६ ( भागिनः ); वीमि. द्विगुणत्रि (चतुस्त्रिद्वि ); विता. ७२७; विरवत् , विचिवच्च; नृप्र. २७५ न्यङ्ग (व्यङ्ग) वा... ...ते समु. १६० णत्रि ( णास्त्रि ).
। (तद्वाक्पारुष्यमुच्यते); सवि. ४७६ शन्यङ्ग (शं व्यङ्गय );