________________
दण्डपारुष्यम्
१८०१
स्तम्बेषु वल्लीपु च विषये प्ररोहच्छेदनादौ, अर्धदण्डः तं चेद्धिस्यादङ्गेन केनचित् साक्षाद्दण्डखड्गादिप्रहरणबनस्पत्युक्तदण्डस्यार्धम् । पुण्यस्थानतपोवनश्मशानदमेषु व्यवधानेन वा तदङ्गमस्य छेत्तव्यम् । हिंसा च क्रोधेन च, अर्धदण्ड इति संबध्यते ।
प्रहरणं, ताडनेच्छया हस्तायुद्यम्य वेगेन निपातनं न सीमवृक्षेष्वित्यादिरध्यायान्तश्लोकः सुबोधः। | मारणमेव । तत्तदिति वीप्सा अङ्गमिति छेत्तव्यमिति - मनुः
चैकत्वविवक्षा मा विज्ञायीति, तेनानेकेनाङ्गेन प्रहरणेऽ. शूद्रकृतेषु त्रैवर्णिकविषयकदण्डपारुष्येषु दण्डविधिः ।।
नेकस्यैव छेदः । अनुशासनमुपदेशः, मनुकृतैषा मर्यादा। आर्यसाम्यप्रेप्सुशद्रस्य दण्डः ।
अनुशासनग्रहणं कारुणिकस्य राज्ञः प्रवृत्त्यर्थम् । मेधा. एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । (२) अन्त्यजः शुद्रो येन केनचिद्धस्तपादादिना .अत ऊर्ध्व प्रवक्ष्यामि दण्डपारुष्यनिर्णयम॥ वा न साक्षाद्दण्डादिना व्यवहितेन वा द्विजमेव प्रहरेत्तत्त(१) दण्डपारुष्यं दण्डेन दु:खोत्पादनं, यथा
देवाङ्गमस्य छेदनीयमित्येवं मनुसंबन्धी उपदेशः । कण्टकादेः पंरुषस्य स्पर्शः पीडाकर एवं पीडाकरत्व- मनुग्रहणमादराथ, अस्येवोत्तरप्रपञ्चः। गोरा. सामान्यात् पारुष्यशब्दप्रयोगः । तत्र निर्णयो दण्टु (३) द्विजातिमात्रस्यापराधे शूद्रस्याङ्गच्छेदविधाना. विशेषनिर्णयः । पूर्वप्रकरणोपसंहारापरोपन्यासार्थः श्लोकः। द्वैश्यस्यापि क्षत्रियापकारिणोऽयमेव दण्डस्तुल्यन्यायत्वात्। मेधा.
xमिता. २।२१५ (२) एपोऽनन्तरो वासंबन्धिनः पारुष्यस्य दण्ड- (४) अत्र च श्रेयांसमिति वचनात् क्षत्रियवैश्यप्रकारो यः प्रागुक्तोऽस्मादनन्तरं हस्तकाष्ठशस्त्रादि- पीडाकरमपि शद्राङ्गं छेद्यम् । अप. २२१५ संबन्धिनः पारुष्यस्य दुःखोत्पादनहेतोः ताडनहिंसना- (५) अथ दण्डपारुष्यमाह-- येन केनचिदिति । देर्दण्डनिर्णयं वक्ष्यामि।
*गोरा. श्रेयांलं स्वस्य पूर्ववर्णम् । अन्त्यजस्तस्मादपरवर्णः । नन्द. (३) तत्त्वतो धर्मतः।
मवि. (६) अन्त्यजः शूद्रः श्रेष्ठं विप्रं येन केनचित् (४) दण्डपारुष्यस्य प्रतिव्यक्ति दण्डनिर्णयं अत ( अङ्गेन हिंस्यात् करेण पादेन वा तत्तदेव अङ्गमस्य ऊर्ध्वं प्रवक्ष्यामीत्यर्थः । दण्डपारुष्यव्यक्तयस्तु दिङ्मात्रतः शूद्रस्य छेत्तव्यं, तन्मनोरनुशासनम् । भाच. परिशिष्टकारेण प्रदर्शिताः-- 'दुःखं रक्तं व्रणं भङ्गं पाणिमुद्यम्य दण्ड वा पाणिच्छेदनमर्हति । छेदनं भेदनं तथा । कुर्याद्यः प्राणिनां तद्धि दण्डपारुष्य- पादेन प्रहरन् कोपात् पादच्छेदनमहति ।। मुच्यते ॥
स्मृच. ३२७
___ * ममु., रमृ., विर., पमा., दवि., मच., व्यप्र. 'येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः । गोरावत्। छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ ____x सवि. मितावत्। (१) अन्त्यजः शद्रश्चण्डालपर्यन्तः। श्रेष्ठः त्रैवर्णिकः।। रानुयात् । तदङ्गं तस्य छेत्तव्यं तन्मनोरनुशासनम् ॥); उ.
२।२७॥१४ औमिवत् ; स्मृच. ३२८; विर. २६८; पमा. * ममु., मच. गोरावत् । ..
४१७ च्छेयां (चेच्छेष्ठ ); रत्न.. १२२; विचि. ११७; (१) मस्मृ. ८।२७८; स्मृच. ३२७; विर. २५९; स्मृचि. २३ मा-त् ; दवि. २५२; नृप्र. २७३, सवि. सवि. ४८० तत्त्व ( सत्त्व); सेतु. २१४; समु. १६१.
४८१ भृगुः; व्यप्र. ३७४; व्यउ. ११४; व्यम. १००% (२) मस्मृ. ८।२७९ च्छेयांस । च्वेच्छेष्ठ ) [च्छेयांस- विता. ७३७; सेतु. २१७,२२०; समु. १६२. मन्त्यजः ( चेदवकृष्टज: ) Noted by Jha ]; मेधा. (३) मस्मृ. ८।२८०, मिता. २।२१५; अप. २१२१५%, ८।२९ उत्त.; मिता. २१२१५; अप. २०२१५; व्यक. व्यक. १०५ हरन् । हरेत् ); स्मृच. ३२८; विर. १०५; गौमि., १२।१ (येनाङ्गेनावरो बों ब्राह्मणस्याप- २६८; पमा. ४१८; रत्न. १२२ पू., विचि. ११४, १ पुरुष, २ हारोपन्या.
१ शापोना. २ पदेशोपनुकृ. ३ त्यर्थः.