________________
१८०२
व्यवहारकाण्डम्
(१) उद्यम्य उत्क्षिप्यैव कोपात्ताडनेच्छोस्तदङ्ग(?)- (१) उत्कृष्टो ब्राह्मणो जातितो दौःशील्यादवकृष्टोऽपि, मनिपातयतोऽप्यस्य पाणिश्छेत्तव्यः । दण्डग्रहणं समान- इतर वर्णा औत्तराधर्येण परस्परापेक्षयोत्कृष्टाश्चावकटाश्च, पीडाकरस्य हिंसासाधनस्योपलक्षणार्थम् । तेन मृदु- | तत्रेहावकृष्टज इति जनिना जन्मावकर्ष उपात्तः, तत्संशिफादावन्यो दण्डः । पादेन प्रहरन्निति । अत्राप्युद्यम्ये- निधानादुत्कर्षोऽपि जन्मनैव । जन्मना च निरपेक्षोत्यपेक्षितव्यम् । अवगुरतोऽप्येष एव। मेधा. त्कर्षों ब्राह्मणस्य नापकर्षः । तेन शद्रस्यायं ब्राह्मणेन
(२) हस्तं दण्डं वाऽवगूर्य हस्तच्छेदनयोग्यो भवति। सहैकमासनमारूढवतो दण्डः । कटि: श्रोणी, तत्र कृतपादेन क्रोधेन प्रहरन् पादच्छेदना) भवति। +गोरा. चिह्नः। अङ्कविधौ न सुधाकुङ्कुमादिना चिह्नकरण
(३) उद्यममात्रे त्वाह-- पाणिमिति । प्रहरन् मात्रमपि । अयं तु दण्डख्यापनार्थम् । अतिक्रमादिभिप्रहारार्थमुद्यम कुर्वन् प्रहरंश्च ।
मवि. युरिति । तेन देशान्तरे यदनपायि तच्चिहमायसी लेखना- (४) येनकेनचिदङ्ग्रेनेति सामान्योक्ति स्वयमेव | दुपदिश्यते । तथा च वक्ष्यति 'उद्वेजनकरैर्दण्डैश्चिह्नयित्व'मनर्विशेषनिष्ठां कर्तुमाह-- पाणिमिति । पाणिं दण्डं ति (मस्मृ. ८।३५२) । राष्ट्राच्च निष्कास्यः। फिक वोद्यम्येत्यत्र प्रहरन्नित्यनपज्यते । स्मृच, ३२८-९ श्रोण्येकदेशः। सव्यो दक्षिणश्च । तं चावकर्तयेत् चिह्नेन ।
(५) येनेत्यस्य विवरणं पाणिमिति पञ्चभिः । दण्डः ! विकल्पविधानात्तावन्मात्रच्छेदो न सर्वस्य स्फिजः। अभिलगुडादिः। अस्थिभेदनपर्यन्तं कोपादित्यनुवर्तते, तद- प्रेप्सुरिति च नेच्छामात्रेण । किं तर्हि । प्राप्तवत एव । भावे वाग्दण्डादिः।
मच. इच्छाया शक्यापह्नवत्वाद्दण्डस्य च महत्त्वात् । * मेधा. (६) उक्तमर्थ चतुर्भिः श्लोकैः प्रपञ्चयति । पाणि- । (२) ब्राह्मणेन सहकस्मिन्नासने निकृष्टजन्मा शूद्र मुद्यम्येति । पादेन प्रहरन् पादप्रहारहेतोः पादमुद्यम्ये- उपविशन् कट्यां कृततप्तायःस्थिरचिह्नो देशान्निर्वासत्यर्थः ।
नन्द. नीयः । स्फिजाख्यं वा श्रोण्यधः कर्तनं कर्यात् । -गोरा. (७) पाणिं हस्तं वा उद्यम्य हिंस्यात्तर्हि पाणि- | (३) उत्कृष्टस्योत्तमजातेः। अपकृष्टः क्षत्रियादिः । च्छेदनं अर्हति ।
. भाच. कट्यामिति क्षत्रविशोः। शूद्रस्य च तदुभयस्य सहासहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
सनेच्छायाम् । स्फिचमिति शूद्रस्य ब्राह्मणसहासनेकट्यां कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्तयेत् ॥ च्छायाम् ।
- मवि. __ + ममु. गोरावत् ।
(४) ब्राह्मणेन सहासनोपविष्ट: शूद्रः कट्यां तप्त११७; स्मृचि. २३; दवि. २५५; सवि. ४८२ उत्तरार्ध लोहकृतचिह्नोऽपदेशो निर्वासनीयः, स्फिचं वाऽस्य यथा तु यमस्य; वीमि. २।२२९; व्यप्र. ३७४; व्यउ. ११४ न म्रियेत तथा छेदयेत् ।
+ममु. पू.; व्यम. १०० पू., विता. ७३७ पू.; सेतु. २१७ वा
(५) गुणदोषवशाद्विकल्पः ।
नन्द. (तु); समु. १६२; विव्य. ५०.
अवनिष्ठीवतो दवावोष्ठौ छेदयेन्नपः । (१) मस्मृ. ८।२८१; अप. २।२१५ पक (वकृ) स्फिचं (रिफचौ ) स्याव (प्यस्य ); व्यक. १०५ पकृ ( वकृ) मनु- अवमूत्रयतो मेमवशर्धयतो गुदम् ।। नारदौ; गोमि. १२१५ कृष्टजः (कृष्टकः ) चं वाऽस्याव ( जौ * विर. मेधावत् । दण्डविवेके मन्वर्थविवृतिविवादरत्नावाऽप्यस्य); विर. २६८ स्याव (स्य प्र) मनुनारदौ; पमा. | करयोरुद्धारः। ४१९; विचि. ११४ : ११७-८ पक ( वकृ); व्यनि. x भाच. गोरावत् । + मच. ममुवत् । ४९३ स्याव कर्त (स्य निकृन्त ) मनुनारदौ; स्मृचि. २३ | १६२-३ रिफचं वाऽस्याव ( स्फिजौ वास्य नि); विव्य. ५० पकृ (कृ) रिफचं (म्फिर्ज); दवि. ३२१ वाऽस्या...... येत् । पकृ ( वकृ). ( चास्यावकर्षयेत् ) धर्मकोषे तु 'मेद्धं वाऽप्यस्य कर्तयेदिति (१) मस्मृ. ८।२८२ मेढू ( शिश्नं ) Noted by पठिां इत्युक्तं, मनुनारदौ; वीमि. २२२९ पक (वकृ); समु. Jha]; अपु. २२७।३० अवमू (अपमू) मवशधे १ यतोऽस्य.
(मपशब्द); मिता. २।२१५, अप. २१२१५, व्यक. १०५