________________
दण्डपारुष्यम्
१८०३
प्रमादात् ।
(१) मूत्रेणावसिञ्चतोऽभिमुखं वा तदवमानार्थं । (१) दर्पादित्यनुवर्तते । परिभवबुद्धया केशेषु ब्राह्मणं क्षिपतोऽसत्यपि संस्पर्शेऽवमानयते मूत्रेणेति निष्कर्तव्यः, गृह्णतः शूद्रस्य हस्तौ छेदयेत् । द्विवचनमेकेनापि समानफलत्वाद्रेतस्यापि दण्डोऽयम् । निष्ठीवनं नासिका - द्वाभ्यां तुल्यपीडाकरणे उभयच्छेदो नैकस्यैव | दाढिका स्यश्रावः, तस्य प्राणेन क्षेत्रे नासापुटच्छेद: 'येनाङ्गेन' श्मश्रु | अन्यदपि यदङ्गं गृह्यमाणं ग्रीवादितुल्यपीडाकरं इत्युक्तत्वात् । शर्धनं कुत्सितो गुदशब्दः । दपीन तत्र सर्वथाऽप्ययमेव दण्डः । अविचारयन् पीडा मेधा. कियत्यस्य गृहीतस्य संजाता महती स्वल्पा वेति । (२) निष्ठीवनेन श्लेष्मणा अमर्पण लेप्माणं वमयन् एतदनुबन्धश्लोकप्रातं विचारणं निवार्यते । ग्रहणमात्रे शूद्रस्य द्वावप्योष्ठौ छेदयेत् एवं मूत्रेणावमानयतो दण्डः । *मेघा. लिङ्ग, अधमाङ्गध्वनिना अवमानयतः पायुं छेदयेत् । गोरा. (३) अवनिष्ठीवतः उत्तमस्योपरि निष्ठीवतः । एव- मवमूत्रणमुपरि मूत्रणम् । अवशर्धनं कुत्सितगुदशब्दकरणं तदुपरि । *मवि (४) कोपाद्दर्पादिति च वदन् मोहप्रमादादिना . महाराव निष्ठीवनादिकं कुर्वन् न दण्ड्य इति दर्शयति । स्मृच. ३२९
(२) केशपादश्मश्रुग्रीवावृषणानां चान्यतमस्मात् ब्राह्मणं शूद्रस्य हस्ताभ्यामाकर्षयतो हस्तौ अविलम्बमानो राजा छेदयेत् । गोरा.
(५) दर्पण श्लेष्मणा ब्राह्मणानपमानयतः शूद्रस्य राजा द्वावोष्ठौ छेदयेत् । मूत्रप्रक्षेपेणापमानयतो मेडूम् । शर्धनं कुत्सितो गुदशब्दस्तेनावमानयतो दपन्न प्रमादाद्गुदं छेदयेत् ।
ममु.
'केशेषु गृहतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायां च ग्रीवायां वृपणेषु च ॥
* विर. मविवत् ।
मनुनारदौ; स्मृच ३२८१ विर. २६८ मनुनारदौ; पमा. ४१८; विचि. ११४, ११८ निष्ठीवतो (ष्ठीवयतो ); व्यनि. ४९३ मनुनारदौ; स्मृचि. २३ दवि. २५३ शर्ध ( शब्द ) मनुनारदौ; सवि. ४८२ शर्ध (मेह ) यमः; वीमि २।२२९ विचिवत्; व्यप्र. ३७४ मनुनारदौ ; व्यउ ११५ ष्ठीवतो (ष्ठीकृतो) मनुनारदौ; विता. ७३७ सेतु. २१७ शर्ध - ( शब्द ); समु. १६२ शर्ध (शर्द ); विष्य. ५० ( मेह) शेषं विचिवत्.
मूत्र
(१) मस्मृ. ८।२८३ [ हस्तौ (हस्तं ) दढिकायां ( नासिकायां) Noted by Jha ]; अप. २।२१५ यां च (यां तु ) पु च ( पु तु ); व्यक. १०५ मनुनारदौ; स्मृच. ३२९ दविचा ( दवधा ); विर. २६८ मनुनारदौ; मा. ४१९; विचि. ११४, ११८; व्यनि. ४९३ ददि
(३) वृषणेषु वृषणादिष्वित्यर्थः । नान्यथा बहुवचनोपपत्तिः ।
अप. २।२१५
(४) केशेष्वेकेन हस्तेन गृह्णतोऽप्युभयहस्तच्छेदनविधिः द्विवचनात् गम्यते । दाढिका पुरुषस्य प्रधानं लिङ्गमुच्यते । स्मृच. ३२९
(५) दर्पादित्यनुवर्तते । अहङ्कारेण केशेषु ब्राह्मणं गृह्णतः शूद्रस्य पीडाऽस्य जाता न जाता वेत्यविचारयन् हस्तौ छेदयेत् । पादयोः श्मश्रुणि च ग्रीवायां कृपणे च हिंसार्थं गृह्णतो हस्तद्वयच्छेदमेव कुर्यात् ।
+ममु. नन्द.
(६) पादयोरित्यादिषु गृह्णत इत्येव । सवर्णविषयक दण्डपारुष्ये दण्डविधि: त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता तु निष्कान् प्रवास्यस्त्वस्थिभेदकः ॥
* मवि मेधावद्भावः । + मच. ममुवत् । कायां (र्नासिकायां ) पु च (तथा) मनुनारदौ; स्मृचि. २३; दवि. २५४ मनुनारदौ; सवि. ४८२ पू., यमः ; वीमि. २।२२९; व्यप्र. ३७४ मनुनारदौ; व्यउ ११५ मनुनारदौ; सेतु. २१७; समु. १६२; विव्य. ५०.
(१) मस्मृ. ८२८४ [ भेत्ता ( भेदी, भेदे) Noted by Jha ]; मिता. २१२१८ तु (च); अप. २ २१८; व्यक. १०५ स्वच. ३२८१ विर. २६४ च दर्शकः ( प्रवर्तकः ); पमा. ४१५ भेत्ता तु पनि ( च्छेदे शतं नि ); रत्न. १२२; विचि. ११५; व्यनि. ४९१; स्मृचि. २३; दवि. २५६ च द (प्रद ); सवि. ४८० ग्भेद (क्छेद )
१ कर उभ