________________
१८०४
व्यवहारकाण्डम्
(१) द्विजातीनामयं परस्परापराधे, शद्रस्य तु रूप्याच्च ।
+दवि. २५६ शवापराधे मन्यते । यः केवलामेव त्वचं भिन्द्यात्
वनस्पतिच्छेदने दण्डविधिः विदारयेत् न लोहितं दर्शयेत् तस्य शतं दण्डः । तावदेव वनस्पतीनां सर्वेषामुपभोगो यथायथा । लोहितदर्शने । यद्यपि त्वग्भेदमन्तरेण न लोहितं दृश्यते तथातथा दमः कार्यो हिंसायामिति धारणा ।। तथाप्यधिकापराधादधिकद्ण्डे प्राप्ते शतवचनं नियमा- (१) वनस्पतिग्रहणं सर्वस्थावरप्रदर्शनार्थम् । फलर्थम् । अन्ये तु कर्णनासिकादेरपि स्रवति शोणितं बहि- पुष्पपत्रच्छायादिना महोपभोग्यस्य वृक्षस्य हिंसायां स्त्वग्भेदेऽपि तदर्थमुच्यत इत्याहुस्तदयुक्तम् । अन्तभेदे विनाशे दमः दण्ड उत्तमसाहसः । स मध्यमस्य मध्यमो हि महत्त्वात् महादण्डो युक्तस्तस्माद्यत्रेषत्स्रवति शोणितं निकृष्टस्य प्रथमस्तथा स्थानविशेषो द्रष्टव्यः, पत्रच्छेदः तत्र शतं शिरोभेदे तु मांसवत् । निष्कशब्दः सुवर्ण- फलच्छेदः शाखाच्छेद इति । फलानामपि विशेषो परिमाणवाचीत्युक्तम् । प्रवास्योऽस्मां भेदकस्तत्प्रयोजक महार्घता दुष्प्रापता, तथा स्थानविशेषोऽपि द्रष्टव्यः । इति । घञन्तेन समासं कृत्वा तं करोतीति पठितव्यः, सीम्नि चतुष्पथे तपोवन इति।
मेधा. अस्थिभेदकृदिति । प्रवासनमर्थशास्त्रप्रवृत्त्या मारणं (२) वनस्पतिवृक्षाणां सर्वेषां येन येन प्रकारेण निर्वासनं वा। दण्डविधौ ह्यर्थशास्त्रश्रवण दृश्यते । उपभोगः छायादानात्मकेन . निकृष्टः कुसुमदानरूपेण तथाहि दशबन्धमिति बार्हस्पत्य औशनस्ये च प्रयोगः।। मध्यमः फलदानात्मकेन उत्कृष्टः तदपेक्षया छेदने दण्ड: निर्वासनं ब्राह्मणस्य नान्येषाम् ।
मेधा. कार्यः। छायामात्रोपभोगिनि वटादौ स्वल्पो दण्डः, (२) चर्ममात्रभेदकृत् समानजातिः, न त शूद्रो पुष्पोपभोगिनि मलिकादौ मध्यमः, फलोपभोगिन्याम्रादौ ब्राह्मणस्य, दण्डलाघवात् पणशतं दण्डनीयः । तथा| उत्कृष्टः ।
. *गोरा. रुधिरोत्पादी शतमेव दण्ड्यः । मांसभेदकृत् षनिष्कान् (३) नृकायदण्डप्रसङ्गेन स्थावरस्यापि । 'योनिमन्ये दण्ड्यः । अस्थिभेदी देशान्निर्वास्यः।
गोरा.
प्रपद्यन्ते शरीरत्वाय देहिनः स्थाणुमन्ये न संयन्तीति (३) निबन्धातिशये सति लोहितदर्शकस्य शत- श्रुतेः , 'तस्मात्पश्यन्ति पादपाः' इति स्मृतेः, तेषां मन्यथा चतुःषष्टिः ।
अप. २।२१८ कायाभिमानित्वेन हिंस्यत्वात्तत्कर्तुः प्रथमसाहसादिदण्डो (४) त्वग्भेदक इत्यादि समावकृष्टविषयापराधकरणे । ज्ञेय इत्याह -- वनस्पतीनामिति । तथाच विष्णुः-- शतं पणान् । षनिष्कान् दीनारान् । प्रवास्यो देशा- 'फलोपभोगद्रुमच्छेत्ता तूत्तमसाहसं पुष्पोपभोगच्छेदी निर्वास्यो गृहीतसर्वस्वः । अस्थिभेदकोऽस्थिभङ्गप्रहार- | कार्षापणशतं तृणच्छेद्येकपणम्' इति । छेद्यत्र हिंसकः । कृत् । मवि. धारणा शास्त्रमर्यादा ।
मच.. (५) मांसभेत्ता व्रणकर्ता । स्मृच. ३२८
+ शेषव्याख्याने सर्वशनारायणकुल्लकभट्टयोरुद्धारः । (६) अत्र 'सह शोणितेने त्यनेन विष्णुना शोणितेन x विर., दवि., व्यप्र. मेधावत् । चतुःषष्टिपणदण्डाभिधानादधिकत्वग्भेदादिप्रयुक्तशोणिते ___* मवि., ममु., नन्द., भाच. गोरावत् । इदं बोद्धव्यम् ।
विर. २६४
| (१) मस्मृ. ८।२८५ क., ख., भोगो ( भोगं); अप. (७) निष्कोऽत्र राजतो विशेषणाभावात् आनु- २।२२९; व्यक. १०८, विर. २८४ कात्यायनः; पमा.
४२५, रत्न. १२३; विचि. १२२; दवि. ३८ षामुप* ममु., मच., भाच. गोरावत् ।
भोगो (षां विनियोगो) कात्यायनः : २२९ भोगो ( योगो) : च दर्शकः ( तदर्धकः) भेत्ता (च्छेत्ता); वीमि. २।२२० । ३२३ कात्यायनः; सवि. ४८४ भोगो यथायथा (भोगे मितावत् ; व्यप्र. ३७२, व्यउ. ११३ मितावत् ; विता. यथातथम् ) मिति धारणा (मविचारणे); व्यप्र. ३७६; ७३८ मितावत् ; सेतु. २१८, समु. १६२; विव्य. ५० | व्यउ. ११६; व्यम. १००; विता. ७४४; समु. १६३. भेत्ता तु (स्य भेत्ता).
१ नाशमाह दण्ड.