________________
दण्डपारुष्यम्
१८०६
प्राणिपीडने दण्डविधिः
अङ्गावपीडनायां च व्रणशोणितयोस्तथा । मनुष्याणां पशूनां च दुःखाय प्रहृते सति । समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ।। . यथायथा महद्दुःखं दण्डं कुर्यात्तथातथा ।। | (१) अङ्गानामवपीडना दृढरज्ज्वादिग्रहणसंधिविश्ले(१) यदुक्तं त्वग्भेदक इति तस्य विशेषोऽयम् । षणादिना, तत्र यावता धनेन पथ्यभिषगौषधादिमूल्यन असति मनुष्यग्रहणे प्राणिमात्रहिंसाविषयत्वेऽस्य श्लोकस्य - प्रत्यापत्तिमायाति तावदेसौ पीडितस्य दाप्यः। एवं महापशूनां क्षुद्राणां च पशुपक्षिमृगाणां तुल्यदण्डता मा प्राणशोणितयोरवपीडनायामिति समस्तमपि योज्यम् । भूदिति तदर्थमिदम् । यथायथा महदुःखमिति । स्वल्पे अथवा प्राणशोणितयोः समुत्थानव्ययं दाप्य इति भेदने शोणिते च प्राणिनां महत्त्वादल्पत्वं प्रहारस्य संबन्धः, सामर्थ्यादपचितयोरिति लभ्यते । समुत्थानं शतादूनोऽपि दण्डः, महति शतादभ्यधिकोऽपि । अन्ये प्रकृत्यापत्तिः । प्राणो बलम् । प्रहारेणास्वस्थस्य भोजनातु महदग्रहणं महति दुःखे दण्डवृद्धयर्थ, नाल्पेऽपचयाथै, दृते कायित्पत्तौ बलमपचीयते । तत्राङ्गेऽनष्टे प्रत्यायथाश्रुतमेव । तत्र दुःखाय प्रहृते दु:खोत्पत्त्यर्थ प्रहारे । गते च यावदललाभस्तावत्तदुपयोगे यत्किञ्चिद्धृततैलादि प्रमादे तन वृद्धिः। 'अनबन्धं परिज्ञाय' इति अस्यैव । दापनीयः। एवं शोणिताद्युत्पत्तौ तदुर्बलीभूतस्य व्याध्यश्लोकद्वयमुदाहरणं भङ्गया व्याख्येयम् । मेधा. ! न्तरं वा प्राप्तस्याप्रकृतशरीरावस्थाप्राप्तेः समुत्थानव्ययं
(२) मनुष्याणां पशनां च पीडोत्पादनार्थ प्रहारे दाप्यः । न चेत्तद्गृह्णाति तदा तच्च दण्डं च परिपिण्ड्य दत्ते सति यथायथा महती पीडा त्वग्भेदादावपि मर्म- सर्व राज्ञे दद्यात् ।
. मेधा. भेदनादिना भवति तथातथा त्वम्भेदकरो शतं दण्ड्य | (२) अङ्गेनोदरबाहादीनां येन वस्त्रादिबन्धनादिना इत्येवमादितोऽधिकमपि दण्डं कुर्यात् । गोरा. पीडनानि कृतानि, तथा प्राणस्य वायोर्येन निरोधादिना (३) दु:खाय न मरणाय ।
मवि. पीडनानि कृतानि, रुधिरस्यापि येन दृढमुष्टिरज्ज्वाद्या(४) मनुष्याणां पशनां पीडोत्पादनार्थ प्रहारे कृते कर्षणेन बहिःस्रवणवर्जितमपि पीडनं कृतं, स शरीरस्य सति यथायथा पीडाधिक्यं तथातथा दण्डमप्यधिकं प्राग्रूपापत्त्युत्पादकमौषधादिव्ययं तस्य राज्ञा दापनीयः कुर्यात् । एवं च मर्मस्थानादौ त्वग्भेदनादिषु कृतेषु आत्मीयश्च दण्डं, यदाऽसौ समुत्थानव्ययं न गृह्णाति 'त्वग्भेदकः शतं दण्ड्यः' इत्युक्तादप्यधिको दण्डो दुःख- तदा तद्व्ययं दण्डं चोभयमपि दण्डार्थ राज्ञा दापनीयः। विशेषापेक्षया कर्तव्यः । ममु.
गोरा. (५) दुःखाय दुःखोदयमभिसंधाय, तेन प्रमादकृते,
(३) अङ्गावपीडनमङ्गभङ्गः । व्रणो मांसभेदः । बलादिकृते च न दोष इति दर्शितम् । xविर. २६६
शोणितं त्वग्भेदेन रक्तोत्पादः। समुत्थानं सरोहणम् ।
तद्यावता भवति भनादीनां तावत् भमाङ्गादिभ्यो * ममु., मच., नन्द. गोरावत् ।
(१) मस्मृ. ८।२८७ [समुत्थानव्ययं ( संवर्धनव्ययं ) x दवि. विरवत् ।
Noted by Jha ]; मेधा. व्रण ( प्राण ); गोरा. नायां (१) मस्मृ. ८।२८६ [महदुःखं (भवेदु:ख) Noted (नानां ) व्रण (घ्राणे ) सर्व ( शत ); व्यक. १०६ व्रण by Jha ]; व्यक. १०५ हृते (हते); स्मृच. ३२८; (प्राण); मवि. प्राणपदं व्रणपदस्थाने क्वचित् पठ्यते; विर. विर. २६६ हृते ( कृते ); पमा. ४१७ हृते (हते) महदुःखं । २७० व्यकवत् ; व्यनि. ४९४ नायां च ( ने चास्य); (भवेदुःख) कात्यायनः; विचि. ११६-७; व्यनि. ४९२; स्मृचि. २४ व्यकवत् ; दवि. २२० झाव ( ङ्गानां ) समुस्मृचि. २४, दवि. २५८ विरवत् ; सवि. ४८३ ( =); स्थानव्ययं ( सर्वस्वं च व्ययं ); मच. मेधावत् ; बाल. २१२२२ व्यप्र. ३७३ व्यकवत्, कात्यायनः; व्यउ. ११४ कात्यायनः; गाव ( ङ्गानां ) व्रण ( प्राण); समु. १६२ स्तथा ( रपि ) सेतु. २२०; समु. १६२ हृते (सृते ) कात्यायनः.
सर्व (सर्व). १ हणात् म. २ दस्तु.
१ ग्रहणसंबन्धि, २ दपीडि. ३ नानामि. ४ युपपत्ती.