________________
१८०६
दापनीयः । प्राणपदं प्रणपदस्थाने कचित्पठवते तत्र प्राणो बलं तस्य समुत्थानं प्रागवस्थाप्राप्तिः । तथा सबै दण्डं प्रागुक्तं यथायोग्यं दण्ड्यः । वेति समुच्चये । *मवि.
(४) अङ्गानां करचरणादीनां व्रणशोणितयोश्च पीना सत्यां समुत्थानव्ययं यावता कालेन पूर्वावस्था प्राप्तिः समुत्थानसंबन्धो भवति तावत्कालेन पथ्यौषधा दिना यावान् व्ययो भवति तमसौ दापनीयः । अथ तं व्ययं पीडोत्पादको न दातुमिच्छति, तदा यः समुत्थानव्ययो यश्च दण्डस्तमेनं दण्डत्वेन राज्ञा दाप्यः । ममु.
व्यवहारकाण्डम्
(५) तेषामेव पीडाविशेषनिमित्तं दण्डविशेषमाहअङ्गेति । अङ्गानां करचरणादीनाम् । प्राणे निश्वासावरोधने कृते । समुत्थानव्ययं येन व्ययेनौषधादिना समुत्थातुमर्हति तं दातुं नेच्छति तायदेवासी दाप्यः 'त्वग्भेदकः शतमित्यनेनोक्तं सर्वे तावदभावे सर्वस्वं देयमित्याह — सर्वेति । एतत्तु वधमुद्दिश्य पीडामात्र इति पूर्वस्माद्भेदः ।
मच.
(६) अङ्गावपीडनायां कृतायां व्रणशोणितयोध कृतयोः समुत्थानं नामावृत्त्यावर्तितं तदर्थं व्ययं समुत्थानव्ययमपीडिताय राज्ञा विचिकित्सादिहेतोर्दाप्यः, अपि च सर्व दण्डम् । अथवैतस्मिन्निमित्ते यावद्राज्ञः प्रदेयं दण्डात्मकं द्रव्यं तावत्पीडितायापि पीडको दाप्यः ।
नन्द.
गृहोपकरणादिद्रव्यभाण्डपुष्पमूलफलादिनाशने दण्डविधि:
देव्याणि हिंस्यायो यस्य ज्ञानतोऽज्ञानतोऽपि या । स तस्योत्पादयेत्तुष्टिं राज्ञे दाद्याच्च तत्समम् ॥ * दवि मविवत् ।
(१) मस्सु. ८।२८८ [ द्रव्याणि द्रव्यादि ) Noted by Jha ]; अपु. २२७।३३-४ हिंस्याद्यो यस्य ( यो हरेद्यस्य ) उत्तरार्धे ( स तस्योत्पाद्य तुष्टिं तु राज्ञे दद्यात्ततो दमम् ); मिता ३।२६४ द्रव्याणि यस्य ( यो यस्य हिंस्याद द्रव्याणि ); अप. २/२३०३ व्यक. ११९ राज्ञे ( राशो ); विर. ३५२; विचि. १५१; व्यनि. ५१८ राज्ञे दद्याच्च ( राज्ञो दण्डं च ); स्मृचि. २४; दवि. २९५ हिंस्याद्यो ( हिंसेयो ); समु. १५८ दविवत् क्रमेण यमः; विष्य. १३.
2
1
(१) पाणिगृहोपकरणानि सूर्योदयस्थालीपिठरादीनि अन्यानि वाऽनुक्तदण्डविशेषाणि तेषां हिंसा प्रापनाशः सत्यपि कार्यक्षम ज्ञानतोऽज्ञानत इति, प्रमादकृते बुद्धिपूर्वं चाविशेषेण हिंसता, तस्य द्रव्यस्वामिनो जनयेत्परितोषं वपान्यदानेन मूल्येन प्रणयेन वा । राज्ञे तु द्रव्यमूल्यं द्रव्यं वा दद्यात् । अस्य क्वचिदपवाद: 'चर्मचार्मिके'त्यादि । मेघा.
(२) चर्मचार्मिकादिवश्यमाणातिरिक्तानि कटका दादीनि द्रव्याणि यस्य संबन्धीनि यो हठात् प्रमादाद्वा नाशयेत्स तस्य प्रतिसंस्कारादिना मुत्यादयेत् राशे विनाशितद्रव्यसमानं दण्डं दद्यात् । *गोरा..
(३) हिंस्यात् विनाशभङ्गादिना । तुष्टिमुत्पादयेत् वाचाऽपि । तत्समं तन्मूल्येन तुल्यं दण्डम् | छानतोऽज्ञानतस्त्वर्धमित्यर्थसिद्धत्वानोक्तम् । तुष्टयुत्पादने तु न विशेष इति विशेष इति तदपेक्षया ज्ञानतोऽज्ञानत इत्युक्तम् । x मनि
(४) द्रव्यनाशोऽपि हिंसाविशेषोऽतस्तत्रापि स्वामिनो मूल्यद्रव्यादिना तुष्टिं विदधदपि राजकीयदण्डमर्हती. त्याह- द्रव्याणीति । दृष्टिं प्रणिपातेन धनेन वा । राज्ञस्तु तत्समं नाशितद्रव्यमूल्यसमं दद्यात् । मच.
(५) द्रव्याणि वस्त्रादीनि तुष्टिमुत्पादयेत्तदा द्रव्यदानादिना । तत्समं हिंसितद्रव्यसमं अज्ञानतो हिंसायां तुष्टिः ज्ञानतो हिंसायां तुष्टिः राज्ञे तत्समं द्रव्यदानं च । नन्द. चर्मचार्मिकभाण्डेषु काष्ठलेोष्टमयेषु च । मूल्यात्पञ्चगुणेो दण्डः पुष्पमूलफलेषु च ॥ (१) चर्मचार्मिकयोर्द्वन्द्वं कृत्वा भाण्डपदेन विशेप्येण समासः । अथवा चार्मिकभाण्डयोविंशेषणसमासं कृत्वा चर्मशब्देन द्वन्द्वः । चर्मविकाराच्चार्मिकाणि
* ममु. गोवत् । X भाच मविवत् ।
(१) मस्मृ. ८।२८९६ अप. २।२३०३ व्यक. ११९६ विर. ३५२ लोष्ट (लोटू ); विचि. १५२ पु च ( ऽपि च ); व्यनि. ५१८१ दावे. २९५ विरवत्; सेतु. २५४ येषु च ( येऽपि च) २०४९ लेषु च समु. १५८
काष्ठ ( कांस्य) क्रमेण यमः .
१ द्रव्याणि गृहोपकरणान्यन्यानि वाऽनुक्तविशेषण
शूप लूखलघटस्थालीपिठरादीनि. २ धार्मिक