________________
दण्डपारुष्यम्
१८०७
भाण्डानि कटिसूत्रवरत्रादीनि, चर्माण्यविकृतानि गवा- (२) यानस्य गन्त्र्यादेर्यातुश्च सारथ्यादेः यानस्वामिनः दीनाम् । अथवा चर्मभाण्डानि केवलचर्ममयानि, चर्मा- यत्संबन्धियानं तेषां छिन्ननासास्यत्वादीनि वक्ष्यवनद्धानि चार्मिकाणि । काष्ठमयभाण्डान्युलूखलमुसल- माणानि निमित्तादीनि अतिवर्तनानि दण्डं चातिक्रम्य फलकादीनि । लोष्टो मृद्विकारः, पाषाणाकृतिः पिण्डी- वर्तन्ते । तेषु सत्सु यानेन प्राणिहिंसाद्रव्यविनाशयोरपि भूता मृत् तन्मयानि स्वल्पपाकाधानादीनि । तन्नाशने | कृतयोः सारथ्यादेः दण्डो न भवतीति मन्वादय आहुः। मूल्यात्पञ्चगुणो दण्डस्तुष्टयुत्पत्तिश्च स्वामिनः स्थितैव । तन्निमित्तव्यतिरेकेषु पुनर्दण्डः क्रियते। * गोरा.
. मेधा. | (३) यानस्य यद्यपि पश्वादेर्न दण्डस्तथापि शिबिका(२) चर्मसु चर्मकाष्ठमृन्मयेषु भाण्डेषु पुष्पमूलफलेषु वाहकमनुष्यादिरूपस्यास्तीति यानग्रहणम् । यातुच परकीयेषु च नाशितेषु तन्मूल्यात् पञ्चगुणो दण्डो र्यापयितुर्नेतु: सारथ्यादेः । यानस्वामिनोऽधिकृतस्य । राज्ञो देयस्तुष्टयुत्पत्तिश्च स्वामिनः कार्या । *गोरा. वक्ष्यमाणान्यतिवर्तनानि दण्डातिवृत्तेर्दण्डातिभावस्था
(३) चर्मादिभाण्डेषु नष्टेष चर्मास्यायं चार्मिकः नानि । अभिवर्तनानीति क्वचित्पाठः। तत्र दण्डार्थ मल्यात्पञ्चगुणो दण्डः द्रव्यस्वामिने मल्यं पञ्चगुणं निवर्तनं विरोधनं नास्तीत्यर्थः।
मवि. देयम् ।
भाच.
'छिन्ननस्ये भग्नयुगे तिर्यक्प्रतिमुखागते । यानसंबन्धिनिमित्तषु प्राणिहिंसाद्रव्यनाशेष स्वाम्या
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ . दीनां दण्डविचारः .
छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । यानस्य चैव यातुश्च यानस्वामिन एव च । आक्रन्दे चाऽप्यपैहीति न दण्डं मनुरब्रवीत् ।। दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ । (१) यत्र नास्ति दोषस्तानि तावदाह । नासायां भवं (१) सत्यामपि हिंसायां क्वचिद्दोषो नास्तीत्येतदनेन नास्यं, 'शरीरावयवाद्यत्' (व्यासू. ५। १।६), नासिकाप्रकरणेन प्रदश्यते । यानं गन्न्यादि यदारुह्य यान्ति मम.. विर मच.. नन्द. गोरावत । -पन्थानम्। तच्च गन्व्यादि बलीवर्दगर्दभमहिषादिवाह्यम् । (१) मस्मृ. ८।२९१ नस्ये ( नास्ये); मिता. २।२९९; त एव वा गर्दभादयः पृष्ठारोह्या यानानि । याता तदा- अप. २।२९८ अक्षभङ्गे ( अक्षाभावे ) चक्रभङ्गे ( चक्राभावे ); रूढः सारथ्यादिः। यानस्वामी यस्य तत्स्वयानम् । व्यक. १०८ नस्ये भग्न ( नासे भिन्न ); स्मृच. ३२९ छिन्न तत्रैषां चक्रवेगादिभी रथ्याकर्षणयुक्तैर्वाश्वादिभिः कस्य- (छिन्ने ) भग्नयुगे ( युगे भग्ने); विर. २८१ नस्ये ( नास्ये) चिद्रव्यस्य नाशो वा मरणं तत्र पशुस्वामिपालव्यतिक्रम- भग्न ( भिन्न ) च या (तु या ); पमा. ४२१ मस्मृवत् ; न्याये प्राप्ते कदाचिद्यातुर्दोषः कदाचित्स्वामिनः कदा- दवि. २२४ भग्न ( भिन्न ); सवि. ४८४ स्मृचवत् ; व्यप्र. चिदुभयो: कदाचिन्न कस्यचिदपीति यो विशेषस्तत्र
३७५ स्मृचवत् ; व्यउ. ११५ छिन्न ( छिन्ने ) भग्नयुगे ( युगे नोक्त इहैवेष्यते स उच्यते । अतिवर्तनानि अतिक्रम्य
भिन्ने ); विता. ७६३ यानस्य ( युग्मस्य ); सेतु. २२५
नस्ये भग्न ( नास्ये भिन्न); समु. १६३ स्मृचवत् . हिंसादण्डं वर्तन्ते । नात्र दण्डोऽस्ति । दण्डनिमित्तानि न भवन्तीति यावत् । शेषे दण्डः, उक्तेभ्यो निमित्तेभ्यः।
(२) मस्मृ. ८।२९२; मिता. २।२९९ योक्त्र ( योक्तृ )
चाऽप्य ( सत्य ); अप. २०२९८ योक्त्र (योक्तृ ); व्यक. अन्यत्र तान्यपि वक्ष्यन्ते ।
. मेधा.
१०८ चा ( वा ); स्मृच. ३२९ इम्यो ( इमे ) चा ( वा ); * मवि., ममु., मच., नन्द. गोरावत् ।
विर. २८१ छेद ( भेद ); पमा. ४२१; दवि. २२४ छेद (१) मस्मृ. ८।२९० [ यातुश्च (गन्तुश्च ) Noted ( भेद ) चा ( वा ) दण्डं ( दण्डो); सवि. ४८५ पै ( वे ) by Jha ]; व्यक. १०८ यातुश्च ( यन्तुश्च ); मवि. दण्डं ( दण्डो ); व्यप्र. ३७५, व्यउ. ११५ चाऽप्यपैहीति अभिवर्तनानीति क्वचित्पाठः; विर. २८०-८१ स्य चैव ( वाऽपि याहीति); विता. ७६३ न्दे चा (न्दने) दण्डं यातुश्च ( स्यैव हि यन्तुश्च ); दवि. २२४ स्य चैव यातुश्च | ( दोषं ) उत्त.; सेतु. २२५ चा (वा); समु. १६३ (स्यैव हि जन्तोश्च ); बाल. २।२९९; समु. १६३.
अपवत् . म्य. कां. २२७