________________
14
व्यवहारकाण्डम्
प्रसङ्गेन शिल्पिनां विविधभृतिविचारश्च. वाक्पारुष्यम्
(पृ. १७६८ - १७९२ )
जातिगुणकृतवाक्पारुष्येषु दण्डाः १७८९; असमवर्णकृतवाक्पारुष्ये दण्डाः; शूद्रकृतद्विजक्षेपधर्मोपदेशादौ दण्डाः; वाक्पारुष्यप्रकरणोपसंहारः १७९०. कात्यायनः-( १७९१ - २ ) वाक्पारुष्यप्रकाराः ; वाक्पारुष्यदोषाल्पत्वे अर्धी दण्डः; वाक्पारुष्यदोषतदपवादौ, तत्साधनं च १७९१. व्यासः -- ( १७९२ ) पातकाभिशंसने दण्डाः. उशना -- ( १७९२ ) असवर्णकृतवाक्पारुष्ये ( १७६९ ) असमवर्णकृतवाक्पारुष्यदण्डसामान्यविधिः; दण्डाः; वाक्पारुष्यदोषात्पत्वे अर्धो दण्डः; अनाम्नाते | दण्डे विधिः यमः -- ( १७९२ ) वेदाध्यायिशूद्रदण्डः. जमदग्निः -- ( १७९२ ) असवर्णेषु वाक्पारुष्ये दण्डाः. अग्निपुराणम् - ( १७९२ ) वैश्यशूद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः .
वेदा: - ( १७६८ ) ब्राह्मणं प्रति अकुशलोक्ति - निषेध:, गौतमः – ( १७६८- ९ ) शूद्रकृतवाग्दण्डपारुष्यदण्डसामान्यविधिः; वेदाध्यायिशूद्रदण्ड: १७६८; त्रैवर्णिककृतवाक्पारुष्ये दण्डः १७६९. हारीत: -
वेदाध्यायिशूद्रदण्डः; मिथ्यावाक्पारुष्ये दण्डसामान्यविधिः, आपस्तम्बः -- ( १७६९ ) शूद्रकृत वाक्पारुष्ये दण्डः. वसिष्ठः -- ( १७७० ) पातकाभिशंसने दण्डः विष्णुः -- ( १७७०-७१) हीनवर्ण - कृतवाक्पारुष्ये दण्ड: ; वाक्पारुष्यविशेषाः, तत्र दण्डाश्च १७७०; समासमवर्णाक्रोशक्षेपादिषु दण्डाः १७७१. शंख: शंखलिखितौ च -- ( १७७१ ) समासमवर्णाक्षेपातिक्रमादिषु दण्डाः; वर्णभेदेन आक्रोशदण्डाः; अधिकृतविप्रगुरुभर्त्सने दण्डाः कौटिलीयमर्थ शास्त्रम् — ( १७७१-३ ) वाक्पारुष्यम् १७७१. मनुः--( १७७३–९ ) समासमवर्णानां परस्पराक्रोशे दण्डाः १७७३; समवर्णाक्रोशे तदत्यन्तनिन्दायां च दण्ड: १७७४; शूद्रकृते उच्चवर्णक्षेपे धर्मोपदेशे च दण्डाः १७७५; मिथ्याक्षेपे अङ्गवैकल्योक्तौ गुर्वाद्या क्षारणे च दण्ड: १७७६ ; ब्राह्मणक्षत्रिययोः परस्पराक्रोशे विट्शूद्रयोः स्वजात्याक्रोशे च दण्डाः याज्ञवल्क्यः-- ( १७७९ - ८४ ) वाक्पारुष्यलक्षणविभागौ; समगुणेषु सवर्णेषु निष्ठुराक्षेपे १७७९; समगुणेषु सवर्णेषु अश्लीलाक्षेपे दण्ड:: विषमगुणेषु सवर्णेषु निष्ठुरा लीलाक्षेपेषु दण्ड: १७८०; इन्द्रियनाशप्रतिज्ञयाक्षेपे पापाक्षेपे त्रैविद्यनृपदेवजातिपूगग्रामदेशाक्षेपे च दण्डाः १७८१; असमवर्णेषु क्षेपे दण्डाः १७८३. नारदः-- (१७८४ -८) वाक्पारुष्यनिरुक्तिः, तत्प्रकाराश्च १७८४; पातकाभिशंसने दण्ड: १७८६; सवर्णक्षेपादौ दण्डाः १७८७; असवर्णक्षेपाभिशंसनादौ दण्डाः; शूद्रकृते ब्राह्मणराजन्याद्याक्षेपादौ दण्डाः; राज्ञः क्षेपे दण्ड: १७८८. बृहस्पतिः - ( १७८८ - ९० ) पारुष्यभेदाः; वाक्पारुष्यप्रकाराः १७८८; समासम
१७७८.
दण्ड:
|
दण्डपारुष्यम्
(पृ. १७९३ - १८३५ )
वेदाः -- ( १७९३ ) ब्राह्मणविषयकदण्डपारुष्ये दण्डविधिः गौतमः -- ( १७९४ ) शूद्रकृते द्विजातिविषयके वाग्दण्डपारुष्ये दण्डविधिः; आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः; शिष्यशासनरूपे दण्डपारुष्ये दण्डः . हारीतः - ( १७९४-५ ) हीनवर्णकृतेषु उत्तमवर्णकृतेषु च वाग्दण्डपारुष्येषु दण्डविधि १७९४. आपस्तम्बः - ( १७९५ ) दण्डपारुष्यानन्तर्भाविशिष्यशासनम् आर्यसाम्यप्रेसुशूद्रस्य दण्डः वसिष्ठः(१७९५ ) वाग्दण्डपारुष्येषु दण्डसामान्यविधिः; वृक्षच्छेदनिषेधः विष्णुः -- ( १७९६-८ ) हीनवर्णकृतेषु उत्तमवर्णकृतेषु च दण्डपारुष्येषु दण्डविधिः; आर्यसाम्यप्रेप्सुशूद्रस्य दण्डः प्रहारोद्यमन - पादादिलुण्ठनकरादिभङ्ग - चेष्टादिरोधप्रहारादिषु दण्डविधिः १७९६; एकं बहूनां प्रहरतां दण्ड: पुरुषपीडायां पशुपीडायां पशुपक्षिकीटघातादिषु च दण्डः १७९७; वृक्षवल्लीतॄणादिच्छेदे दण्डविधिः १७९८. शंखलिखितौ - (१७९८) प्रहारोद्यमने निपातने च दण्डः कौटिलीयमर्थ - शास्त्रम् - ( १७९८ - १८०१ ) दण्डपारुष्यम् १७९८. मनुः -- ( १८०१-१२ ) शूद्रकृतेषु त्रैवर्णिकविषयकदण्डपारुष्येषु दण्डविधि:; आर्यसाम्यप्रेप्सुशूद्रस्य दण्ड: १८०१ सवर्णविषयकदण्डपारुष्ये दण्डविधिः १८०३; वनस्पतिच्छेदने दण्डविधिः १८०४; प्राणि