________________
विषयानुक्रमणिका
-
राज्ये चौरदोषः आपस्तम्बः- (१६६४-७) तस्करभयरहितराज्यकरणं मुख्यो राजधर्मः शूद्रादीनां स्तेयादिमहापातकदण्डविधिः, ब्राह्मणे विशेषश्च १६६४; दण्डानर्हस्तेयविचारः; दण्ड्योत्सर्गे राज्ञो दोषः स्तेय दोघे आपदनापत्कालद्रव्यविशेषादिविचारः १६६५; दण्ड्यादण्डने दोषः; शुल्कस्थापना १६६६. बौधायनः ( १६६७ ) स्तेयमहापातकदण्डविधिः दण्ड्योत्सर्गे राज्ञो दोषः; शुल्कस्थापना. वसिष्ठ: - ( १६६७-८ ) स्तेयदुष्टलक्षणानि १६६७; स्तेयमहापातकदण्डविधिः; दण्ड्योत्सर्गे राज्ञो दोषः ; अर्धस्थापना शुल्कस्थापना च १६६८. विष्णुः - ( १६६८-७१ ) प्रकाशवञ्चकानां शुल्कपरिहर्तृकूटतुलामानकर्त्रादीनां दण्ड: १६६८; अप्रकाशतस्कराणां पशुधान्यवस्त्रभक्ष्यपेयरत्ना - दिद्रव्यहारिणां दण्डविधिः १६६९; करशुल्कस्थापना; चौरहृतं चौरेऽलब्धेऽपि स्वामिने प्रत्यर्पणीयम् १६७१. शङ्खः शङ्खलिखितौ च – ( १६७१ - २ ) मानार्घस्थापनाविधिः; प्रकाशवञ्चक– कूटतुलामानव्यवहर्त्रादिदण्डविधिः; अप्रकाशतस्कराणां पशुपुरुषभाण्डाद्यपहारिणां दण्डविधिः १६७१; वर्णविशेषकृत चौर्यदण्डविधिः; चौर्यशङ्कितशोधनदण्डौ; दण्डयादण्डने राजदोषः १६७२. कौटिलीयमर्थशास्त्रम् - ( १६७३ - ९० ) १६७३; वैदेहकरक्षणम् १६७७; गूढाजीविनां रक्षा १६७९; सिद्धव्यञ्जनैर्माणवप्रकाशनम् १६८१; शङ्कारूपकर्माभिग्रहः १६८२ ; वाक्यकर्मानुयोगः १६८५ ; सर्वाधिकरणरक्षणम् १६८८. मनुः - ( १६९०–१७२८ ) स्तेयविवादपदप्रतिज्ञा १६९०; स्तेयसाहसयोर्निरुक्तिः १६९१; राज्यकण्टकाः प्रकाशाप्रकाशतस्कराः; कण्टकशुद्धिः, तदर्थं चाराद्यन्वेषकविधिः १६९२; तस्करादिकण्टकान्वेषणविधिः १६९५; स्तेना तिदेशः १६९७; चौरादिकण्टकनिग्रहो राज्ञो धर्मः १६९९; स्तेयमहापातकदण्डविधिः; दण्ड्यस्य मोक्षे राजा दोषभाक् १७०२; चौरस्य पापस्य च दण्डेन प्रायश्चित्तवच्छुद्धि: १७०४; प्रकाशतस्करदण्डाः १७०५; प्रकाशतस्करप्रकरणे प्रसङ्गात् अर्धमानादिव्यवस्थाविधिः १७०७; प्रकाशतस्करदण्डाः (पूर्वतोऽनुवृत्ता: ) १७०८ ; अप्रकाशतस्करदण्डाः १७११; अप्रकाशचौर्याभ्यासे
कारुकरक्षणम्
13
शारीरो दण्ड: १७२०; वर्णतः स्तेयदोषतारतम्यम् १७२१; स्तेयदोषप्रतिप्रसवः १७२२; स्तेनप्रकरणोपसंहारः; करग्रहणविचारः १७२७. याज्ञवल्क्यः( १७२८ - ४४ ) स्तेयलक्षणम् ; प्रकाशतस्करदण्डाः १७२८; प्रकाशस्तेयप्रकरणे प्रसङ्गतः अर्घस्थापनाविधिः १७३१; प्रकाशस्तेयदण्डप्रकरणानुवृत्ति: १७३२; अप्रकाशतस्करदण्डाः १७३६; स्तेये दण्डविवेकसाधनो न्यायः, स्तेयप्रकाराश्च १७३८; चौरान्वेषणम् १७४०; स्तेनातिदेशः १७४२; स्तेनालाभे हृतदानम् १७४३; स्तेयदोषप्रतिप्रसव: १७४४. नारदः -- (१७४४-५७) स्तेयलक्षणं स्तेयप्रकाराश्च; तस्करप्रकाराः १७४५; प्रकाशतस्करदण्डाः १७४६; अप्रकाशतस्करदण्डाः; अप्रका शस्तेये दण्डविवेकसाधनो न्याय: १७४८; अप्रकाशतस्करदण्डप्रकरणानुवृत्ति: १७४९; पश्चात्तप्तस्तेनदण्ड: १७५१; विदुषः स्तेनस्य वर्णभेदेन दण्डतारतम्यम्; स्तेयदोषप्रतिप्रसवः; चौरान्वेषणम् १७५२; स्तेनातिदेशः १७५५ ; स्तेनालाभे हृतदानम् १७५६. बृहस्पतिः— ( १७५७-६१ ) स्तेनप्रकाराः १७५७; प्रकाशतस्करदण्डाः १७५८; अप्रकाशतस्करदण्डाः; चौरान्वेषणम् १७६० ; स्तेयदोषप्रतिप्रसवः १७६१. कात्यायनः - ( १७६१ - ६३ ) स्तेयसाहसयोर्लक्षणम् ; प्रकाशतस्करदण्डाः; अप्रकाशतस्करदण्डाः १७६१; चौरान्वेषणम् ; स्तेनातिदेशः; स्तेनालाभे हृतदानम् १७६२; स्तेयदोषप्रतिप्रसव: १७६३. व्यासः - ( १७६३ - ५ ) स्तेनप्रकाराः १७६ ३; प्रकाशतस्करदण्डाः १७६४; अप्रकाशतस्करदण्डाः; चौरान्वेषणम् ; स्तेनालाभे हृतदानम् ; स्तेयदोषप्रतिप्रसवः १७६५. उशना – (१७६६ ) अप्रकाशतस्करदण्डः. यमः - ( १७६६ ) अप्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः. लोकाक्षि:( लौगाक्षिः ? ) – (१७६६ ) अप्रकाशतस्करदण्ड :. कण्वः- ( १७६६ ) अप्रकाशतस्करदण्डः. वृद्धमनुः - ( १७६६ ) अप्रकाशतस्करदण्डः; स्तेनालाभे हृतदानम् . अग्निपुराणम् - (१७६६ ) प्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः. मत्स्यपुराणम् - ( १७६७ ) प्रकाशतस्करदण्डः; स्तेयदोषप्रतिप्रसवः. शुक्रनीति: - ( १७६७ ) कूटपण्यविक्रेतृदण्डः, स्तेय