________________
विषयानुक्रमणिका
15
पीडने दण्डविधिः १८०५: गृहोपकरणादिद्रव्यमाण्ड- | दण्डपारुष्यलक्षणम् . यम:- (१८३५ ) भार्यापुत्रपुष्पमूलफलादिनाशने दण्डविधिः १८०६; यानसंबधि- दासदासीशिष्यानां दण्डपारुष्यविचारः; वधकद्विजनिमित्तेषु प्राणिहिंसाद्रव्यनाशेषु स्वाम्यादीनां दण्ड- दण्डः. वृद्धहारीत:-- ( १८३५ ) देवताब्राह्मणविचारः १८०७; प्राणिविशेषहिंसाभेदेन दण्डभेदाः | गुरूणां पादादिना प्रहारे दण्डविधिः. सुमन्तुः-- १८१०; भार्यापुत्रदामशिष्यादीनां ताडने कृते दण्ड- | ( १८३५ ) परस्परं पारुष्ये दण्डविधिः. वृद्धकात्याविचारः १८१२. याज्ञवल्क्यः -(१८१२-२४) दण्ड- यनः-- ( १८३५ ) दण्डपारुष्ये स्वयं प्राणत्यागे न पारुष्यलक्षणम् १८१२; दण्डपारुष्यनिर्णयहेतुः १८१३; दण्डः. परिशिष्टकारः-- ( १८३५ ) दण्डपारुष्यस्मृत्यनुक्तपारुष्ये दण्डविधिः; साधनभेदेन जातितो लक्षणम्. अग्निपुराणम्- ( १८३५ ) शूद्रकृते गुणतो वा समहीनोत्तमभेदेन च दण्डभेदाः १८१४; द्विजातिविषयके दण्डपारुष्ये दण्डविधिः; पशुवृक्षविषये अब्राह्मणकृते ब्राह्मणविषये दण्डपारुष्ये दण्डविधिः: दण्डपारुष्ये दण्डविधि:. उच्चजातिकृते सजातीयकृते वा परगात्रविषये दण्ड
स्त्रीसंग्रहणम् पारुष्ये दण्डाः १८१५; यानयुग्यगोगजाश्वादिनिमित्तेष प्राणिहिंसाद्रव्यनाशेषु स्वाम्यादीनां दण्डविचारः १८१९;
(पृ. १८३६-१८९२) द्रव्यविनाशे दण्डविधिः १८२१; पशुविषयदण्डपारुष्ये वेदाः--(१८३६-४१) भ्रातृभगिनीविवाहः दण्डविधिः: वनस्पतिवृक्षलतागुल्मादीनां छेदनादौ तनिषेधश्च; पितापुत्रीविवाहः १८३६; भ्रातृभगिनीदण्डविधिः १८२२. नारदः-- (१८२४-३०) दण्ड- विवाहः; शद्रकृतार्यस्त्रीसंग्रहणम् ; स्त्रियाः व्यभिचारदोषः पारुष्यलक्षणं तत्प्रकाराश्च १८२४; दण्डपारुष्ये दोष- १८३७; शुद्रकृतार्यस्त्रीसंग्रहणं आर्यकृतशद्रस्त्रीसंग्रहणं राहित्यदण्डभाक्त्वविचारः, पञ्चप्रकारैस्तत्रापकृतविचा- च; ब्राह्मणीसंग्रहदोषः १८३८; परदारसंग्रहो दोषः; रश्च १८२५, हीनवर्णकृते ब्राह्मणविषये दण्डपारुष्ये | पितापुत्री-भ्रातृभगिनीसङ्गः; पितापुत्रीविवाहनिषेधः; दण्डविधिः १८२८; राजनि दण्डपारुष्ये दण्डः; अज्ञ- स्त्रियाः व्यभिचारदोषः; पितापुत्रीविवाहनिषेधः वकीयकृतापराधे तत्प्रभोर्दण्डविचारः; अप्रकाशदण्ड
१८४०; स्त्रियाः व्यभिचारदोषः; श्रोत्रियदारसंग्रहदोषः; पारुष्ये परीक्षाविधिः १८२९. बृहस्पतिः- (१८३०- पितापुत्रीविवाहः १८४१. गौतमः-- ( १८४१-३) ३२) दण्डपारुष्यलक्षणम् ; वाक्पारुष्यापेक्षया दण्ड- परदाराभिमर्श दण्डसामान्यविधिः; आर्यस्त्र्यभिगामिशद्रपारुष्यस्य दण्डविधौ विशेषः; विविधदण्डपारुष्येषु | दण्डः १८४१; हीनपुरुषस्य उच्चस्त्रियाश्च व्यभिचारे समाधिकविषयेषु दण्डविधिः १८३०, दण्डपारुष्येण | दण्डः १८४२; कन्याकृतकन्यादूषणदण्डः १८४३. पीडक: पीडापरिहारव्ययं अपहृतं च दाप्यः; पीडि- हारीतः- (१८४३) हीनपुरुषस्य उच्चस्त्रियाश्च ताय दण्डदानं राजे च: पशुपीडायां दण्डविधि: शद्र- व्यभिचारे दण्डः, आपस्तम्बः-- (१८४३-४ ) कृते द्विजातिविषयके दण्डपारुष्ये दण्डविधिः; परस्परं कन्यापरदारसंनिकर्षकरणे दण्डः; परदारमैथुने दण्डः दण्डपारुष्ये कृते नीचकृते च विशेषतः दोषराहित्य- | १८४३; कन्यादूषणे दण्डः; कन्यादूषणे परदारदूषणे च दण्डभाक्त्वदण्डदापयितृविचारः १८३१, अप्रकाश- राज्ञः कर्तव्यम् ; प्रायश्चित्तोत्तरं कन्या परदारा धर्माईदण्डपारुष्ये परीक्षाविधिः १८३२. कात्यायनः-- संबन्धाः; आर्यस्य शूद्रागमने दण्डः; आर्यस्यभिगामि(१८३२-४)सजातीयेषु दण्डपारुष्ये दण्डविधि:१८३२: शूद्रदण्डः; परभुक्त स्त्रियाः प्रायश्चित्तम् १८४४. दण्डपारुप्ये प्रतिलोमानुलोमनीचेषु दण्डविधिः; पीडि- बौधायन:-- (१८४४-५ ) शूद्रादीनां उच्चवर्णस्त्रीताय पीडापरिहारव्ययहृतभन्नादिदानविधिः १८३३: गमने दण्डः १८४४; चारणदाररङ्गावतारस्त्रीषु गमने पशुपक्षिवनस्पतिषु दण्डपारुष्ये दण्डविधिः; अप्रकाश- दण्डाभावः; स्त्रीणां परपुरुषदूषितानां अदुष्टत्वम् १८४५. दण्डपारुष्ये परीक्षाविधि: १८३४. व्यास:-(१८३४) वसिष्ठः--( १८४५-६) शूद्रादीनां उच्चवर्णस्त्रीगमने