________________
व्यवहारकाण्डम्
पादकज्ञानोपाधिकोऽन्वयो यस्तमभिधाय यत्र हरणं न । नानिरुपहृत्य परिमाण उत्पद्यते यावतीभिर्दक्षिणाभिस्तभवति तत्र । तद्विपरीतं सान्वयम् । मवि न्मूल्याद्विगुणो दण्डः संभवति, शक्यते व्यपदेष्टुं, (४) निष्पुलाकीकृतेषु वृक्षेषु धान्येषु शाकादिषु तुष्टयुत्पत्तिश्च स्वामिनः स्थितैव । अतस्त्रेताग्निहरणे चापहृतेषु, अन्वयो द्रव्यस्वामिनां संबन्ध:, येन सह यावत्पुनराधाने गच्छति प्रायश्चित्तेष्टौ च तावदग्निमते कश्चिदपि संबन्धो नास्त्येकग्रामवासादिस्तत्र शतं दाप्यः । अतोऽयमग्नेर्दण्डः शालाप्रणीताग्निविषय एव, दण्ड्यः । सान्वये तु पञ्चाशत्पणो देयः । खलस्थेच स्वल्पत्वात् । त्रेतायां तु तन्मूल्याद्विगुण इति । तथा च धान्येष्वयं दण्डस्तत्र हि परिपूयन्ते । गृहेष्वेकादशगुणो | सुलभेष्वधिकारनिवृत्तिमकुर्वत्सु यागाङ्गद्रव्येष्वपहियमादण्डः प्रागुक्तः । णेषु 'कुशकरकाग्निहोत्रद्रव्याण्यपहरतोऽङ्गच्छेदः स्यात् ' इति शङ्खः । अग्निषु तु हृतेष्वधिकार एव निवर्तते । तंत्र कथं महान् दण्डो न स्यात् ? मेधा.
१७२१
ममु.
X मच.
(५) तद्विशेषेषु धान्यादिचतुष्टयेषु व्यवस्थया शतमर्धशतं वा दमं दापयन् तान् उद्दिशति —— परीति । परिपूतेषु यज्ञाद्यर्थं संस्कृतेषु अपसारिततुषेषु वा । निरन्वये संपूर्णहृते, द्रव्यस्वामिना एकग्रामवासाद्यसंबन्ध इति केचित् । येश्चैतान्युपक्लृप्तानि द्रव्याणि स्तेनयेन्नरः । तं शतं दण्डयेद्राजा यश्चानिं चोरयेद्गृहात् * ॥ ( १ ) एतानि सूत्रादीनि उपक्लृप्तानि प्रत्यासन्न - दानोपभोगादिकार्यकालानि, अथवा संस्कृतानि कृतसामर्थ्याधानानि । यथा तदेव सूत्रं तन्तुवायहस्ते वायनार्थ दत्तं किञ्चिद् द्विगुणीक्रियते, किञ्चित्परिवर्त्यते, एवं दधि मन्थनमरीचशर्करादिसंस्कृतं क्षीरं घृतमित्यदे: संस्कार:, तत्र शतं दण्डः। आद्यमिति पाठे प्रथमसाहसः । अग्निं गृहात्, परिगृहीतं शालाग्निहोत्रेत्याद्यर्थे, हेमन्ते वा शीतार्दितानां दरिद्राणामप्रणीतमपि, अग्नेरुपकल्पनं पाककले शीतादिनिवृत्त्यर्थं वा तापनकाले । अविशेषेणायमग्भेर्दण्डः स्वल्पस्य बहोरुपक्लृप्तस्यानुपक्लृप्तस्य च । सत्यपि सूत्रादिदण्डे आदिग्रहणेनाग्नेस्तन्मूल्यादि नै संभवति । क्रयविक्रयव्यवहाराप्रसिद्धेः । यावता वेन्धने X नन्द मचवत् । * दण्डविवेके गोविंदराजसर्वशनारायणकुल्लूकरत्नाकराणामनुवादः ।
(१) मस्मृ. ८|३३३ यश्चै ( यस्त्वे ): क., ग, घ, तं शतं ( तमाद्यं ); अपु. २२७ ३७; अप. २।२७५ यश्चैता ( यज्ञार्था ); विर. ३२६; विचि. १४०६ दवि. १४८; सेतु. २४२ उत्त. : ३२३; समु. १५१ यश्चै ( यरत्वे ) तं शतं । ( तमाद्यं ).
१ त्यादि सं. २ अग्निगृ. ३ दिकं हे. ४ काल:
शी.
५ कालः । अ.
६ ( न० )..
(२) एतानि सूत्रादीनि द्रव्याणि उपभोगार्थमुद्यमितानि यो मनुष्यश्चोरयेत्, यश्चाग्निं लौकिकमपि `चोरयेत् तं प्रथमसाहसं राजा दण्डयेत् । अश्व मूल्यव्यवहाराप्रसिद्धेस्तन्मूल्यात् द्विगुणो दम इत्येतदसंभवे सति सूत्रादिभ्यः पृथग्ग्रहणम् । गोरा.
(३) उपक्लप्सानि भोजनादिप्रयोजनार्थ सजितानि । आद्यं प्रथमसाहसम् । अग्निं त्रेतामिमाधानादिसंस्कृतम् । मवि.
(४) यः पुनरेतानि सूत्रादिद्रव्याण्युपभोगार्थं कृतसंस्काराणि मनुष्यश्चोरयेत् यश्च त्रेतानिं गृह्यामं वाऽग्निगृहाच्चोरयेत्तं राजा प्रथमं साहसं दण्डयेत्। अग्निस्वामिनश्चाधानोपक्षयो दातव्यः । गोविन्दराजस्तु लौकिकाग्निमपि चोरयतो दण्ड इत्याह, तदयुक्तम् । अल्पापराधे गुरुदण्डस्यान्याय्यत्वात् ।
** ममु.
(५) उपक्लतानां कार्यार्थ संनिधापितानाम् । अग्निरिह लौकिकः । ' विषये लौकिकं स्यादिति नयात्, विषये संशये । विर. ३२६
अप्रकाशचौर्याभ्यासे शारीरो दण्डः 'येन येन यथाङ्गेन स्तनो नृषु विचेष्टते । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥ (१) भूयोभूयः प्रवृत्तस्यायं दण्ड: । यो धनेन दण्डितोऽपि न मार्गे अवतिष्ठते तस्य त्रिचतुर्दण्डितस्या* विचि, मच., भाच. ममुवत् ।
(१) मस्मृ. ८ ३३४; मेधा. ८।२९. पू. समु. १५१. १ दातव्यः अ.
BASAR