________________
"स्तेयम् ।
१७२१ नवतिष्ठमानस्य द्रव्यजातिपरिमाणानपेक्षः संधिच्छेदाद्य- (१) 'तद्दोषगुणविद्धि स' इति हेत्वभिधानाद्विदुषां नपेक्ष: चौर्यक्रियामात्राश्रितोऽङ्गच्छेदः । यस्य यस्याङ्गस्य दण्डोऽयम् । यत्र खलु जन एकं कार्षापणं दाप्यते तत्र बलमाश्रित्यावतिष्ठते स्तेनश्चौर्ये प्रवर्तते तत्तदस्य हरेत् विद्वान् शूद्रोऽष्टगुण, अष्टाभिः आपाद्यते संबध्यते छिन्द्यात् । यथा कश्चित्पादबलमाश्रित्यावष्टभ्य पलायते | यत्किल्बिषं पापं, तदेवमुच्यते। अष्टभिर्वा आपाद्यत न मामनुगन्तं कश्चिदपि शनोतीति तस्य पादच्छेदः । आहन्यते गुण्यत इति यावत्, उभयथाऽप्यष्टगुणस्य अन्यः संधिभेदशोऽहमिति, तस्य हस्तच्छेदः । प्रत्या- वाचकोऽष्टापाद्यशब्दः । एवं तदेव द्विगुणं वैश्यस्य, स देशाय प्रतिरूपफलदर्शनाय । स्वावष्टम्भेन साभिमानं हि साक्षादध्ययनज्ञानयोरधिकृतः । शूद्रस्तु कथञ्चिद् सक्रोधं सावशं न्यक्करणं वा प्रत्यादेशः । य एवं करोति ब्राह्मणापाश्रितस्तत्संगत्या कियदपि ज्ञास्यति । क्षत्रियस्तु तस्य तस्याहमवं कर्तेति व्याख्यापनं प्रत्यादेशः । मेधा. रक्षाधिकारदोषेण समाने विद्वत्त्वे ततोऽपि द्विगुणं दण्ड्यते। • (२) यच्च येन हस्तपादादिकाङ्गेन येन प्रकारेण
ब्राह्मणे तु दण्डविधौ न तृप्यति । चतु:ष्टिः शतमष्टग्रन्थिच्छेदनिःश्रेण्यारोहणादिना चोरो मनुष्येषु विरुद्ध
विंशाधिकशतमिति वा । तस्य हि प्रवचनमुपदेष्टुत्वं वा, धनापहारादि कर्तुमीहते तत्तदेवाङ्गं तस्याभ्यासप्रवृत्तौ
अधिकं च रक्षा ततो भवेत् । प्राकृतजनस्य तिर्यक्प्रख्यस्य सत्यां तदपराधच्छेदनाय राजा छेदयेत् । गोरा.|
कोऽपराधः । अविद्वांसो गुणदोषानभिज्ञा अकार्ये (३) विचेष्टते विरुद्धं चेष्टते द्रव्यं हरति । हरेदपनये
प्रवर्तन्ते । विद्वानपि तथैव चेद्वर्तेत, हन्त हतं जगत् , दतिशयितापराधे । प्रत्यादेशायान्यस्यापि निषेधाय । तृतीयस्य शिक्षितुरभावात् , तदुक्तं 'द्वौ लोके धृतव्रतौ
.. मवि. राजा ब्राह्मणश्च बहुश्रुतः' इति (गौध. ८११)। राज्ञः . (४) येन येनाङ्गेन हस्तपादादिना येन प्रकारेण पूर्वेण दण्डाधिक्यमनेन ब्राह्मणस्य, आधिक्यमात्रसंधिच्छेदादिना चौरो मनुष्येषु विरुद्धं धनापहारादिक विधिश्चायं न यथाश्रुतसंख्याविधि: ब्राह्मणदण्डेऽनवस्थाचेष्टते तस्य तदेवाङ्गं प्रसङ्गनिवारणाय राजा छेदयेत् ।
श्रवणात् , अयं वा अयं वेति, न च विकल्पो युक्तो तत्र धनस्वाम्युत्कर्षापेक्षया अयमङ्गच्छेदः। *ममु.
व्यवस्थाहेतुत्वाभावात् । तुल्यबलस्यैव विषयस्या_ वर्णतः स्तेयदोषतारतम्यम्
नपपत्तेः । को हि राजा द्विगुणमुत्सृज्य चतुःषष्टिं अष्टापायं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
ग्रहीष्यति । यदि परमदृष्टार्थे दण्डे विकल्पः, उपपद्येत । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य तु॥
न चादृष्टार्थोऽयमित्युक्तम् । तथा च गौतमो (१२।१४) ब्राह्मणस्य चतुःषष्टिः पूर्ण वाऽपि शतं भवेत् ।
'विदुषोऽतिक्रमे दण्डभूयस्त्वम्' इत्याह । तस्मादनवस्थाद्विगुणा वा चतुःषष्टिस्तदोषगुणविद्धि स: x॥
विधित्वं व्याहरन्ति । न च गुणापेक्षो विकल्पो युक्तो
अष्टादिश्लोकेनैव सिद्धत्वात् । अर्थवादाच्चात्र विध्यवगतिः * मच., नन्द., भाच. ममुवत् । - मिता. व्याख्यानं 'क्षुद्रमध्यमहाद्रव्य' इति याज्ञवल्क्यवचने द्रष्टव्यम् ।। ( वेदिनः ); अप. २।२७५ विद्धि ( वद्धि ); व्यक. ११८
(१) मस्मृ. ८१३३७ स्य तु (स्य च ) [व तु (व च) वाऽपि ( चाऽपि) विद्धि सः (विद्विषः); पमा. ४४२ [ वाऽपि Noted by Jha ]; मिता. २०२७५; अप. २।२७५(चाऽपि ) होवगुणविद्धि सः ( द्दानगुणवेदिनः) Noted by ब्बक. ११८ अष्टापाचं तु (अष्टपादं हि); विर. ३४२ j Jha ]; विचि. १४४; व्यनि. ५१४; दवि. ३७ भितातु (चं हि) स्य तु (स्य च); पमा. ४४२ स्य तु (स्य च); वत् ; नृप्र. २६४ दोषगुणविद्धि सः (देशगुणवेदिनः ); विचि. १४४ द्यं तु (चं च) शैव (शास्य ) याज्ञवल्क्यः ; व्यप्र. ३९०मितावत् ; व्यउ. १२८ मितावत् ; विता.७८८ म्यनि. ५१४ यं तु (चं हि); दवि. ३७ त्रि (वि); नृप्र. पू.; सेतु. ३२८ पूर्ण (पूर्व) णा (णं) याज्ञवल्क्यः ; समु. २६४ षम् (षी); व्यप्र. ३९०; व्यउ. १२८; पिता. १५१ मितावत् . ७८८ सेतु. ३२८ याज्ञवल्क्यः ; समु. १५१. ..' १ लज़.. २ गुणामष्ट, ३ चष्टिशतमष्टविशं वा शत(२) मस्मृ. ८।३३८, मिता. २२७५ विद्धि, स: मिति । त. . ४ हन्त अ... ५ मात्रावि.... ...६-चेति. १ हं त.
७ नष्टा. ८ ध्यगतिः.