________________
१९४६
व्यवहारकाण्डम्
परिमाणचिहं तत्रैकयोजनेऽध्वनि यन्मूल्यं द्विगुणं तद्वि- (३) मुनिर्वानप्रस्थः, लिङ्गिनस्तीर्थयात्रादिपराः, योजने । समुद्रे तु बहुवाह्या नौः, न च सुष्ठु शक्यते ब्राह्मणग्रहणेन सिद्धेऽपि प्रव्रजितग्रहणं क्षत्रियस्य कचियोजनादिपरिच्छेदः कर्तुम् । अत एवोक्तं समुद्रे नास्ति स्मृत्यन्तरे संन्यासो भवेदिति । तारिकं तरशुल्कम् । लक्षणमिति। .. मेधा.
नन्द. (6) पारावारतरणार्थ पूर्वमुक्तम् । दूराध्वनि पुनः (४) प्रव्रजितः यतिः मुनिर्वानप्रस्थः लिङ्गिनो नदीमार्गेण नावादिना यातव्ये स्खलनायुपलाद्युपेतदूर- मैरिकादिना तरे कैवर्ते तारिक मूल्यं न दाप्याः, न देशापेक्षया ग्रीष्महेमन्तादिकालापेक्षया तरमूल्यं कल्पयि- दातुं योग्याः।
. भाच. तव्यम् । एतच्च नदीतीरेषु बोद्धव्यम् । समुद्रे पुनर्वात- यन्नावि किञ्चिद्दाशानां विशीर्यतापराधतः। वशतः पोतवहनात् स्वायत्तत्वाभावे सति तरमूल्यविशेष- तदाशरेव दातव्यं समागम्य स्वतोऽशतः ॥ ज्ञापकं नदीवद्योजनादिकं नास्त्यतोऽत्रोचितमेव शुल्कं (१) नाव्यारोपितभाण्डं तरणिकायां यदि दाशानां ग्राह्यम्
* गोरा. नाविकानामपराधादावर्तमानजलेन प्रदेशेन नयतां वा . (३) यथादेशं क्रोशमात्रं नदीपात्रमित्याद्यनुरूपेण । तत्स्थान ज्ञात्वा दृढबन्धनेन जलप्रवेशमकुर्वतां वध्यायथाकालमल्पवर्त्मत्वेऽपि स्रोतसा विलम्बादिना, नदी- दिनहनीभिरयोमयीभिश्चर्मबन्धैः सूत्रबन्धैर्वा शिथिलीतीरेषु तद्विद्यादिति । एतद्वयं नदीतीरेष्वेवेत्यर्थः । समुद्रे कृतवतां यदि भाण्डं विशीर्यंत विनाश्येत तदा तैरेव नास्ति लक्षणं, नियामकं, तत्र विलम्बादि न नियन्तुं दातव्यं स्वतोऽशतः स्वभागाद्भाण्डस्वामिने समागम्य शक्यमतस्तत्तरेऽधिकग्रहोऽपि न दोषाय। मवि. यावन्तो नाव्यारूढा. दाशाः ।।
मेधा. (४) दीर्घाध्वन्यनेकदिनगन्तव्याध्वनि दैानुगुण्येन, (२) यत्किञ्चिद्रव्यं नाविकापराधेन विपद्येत तन्नावातरः शुल्क 'पणं यानं' इत्यादिनोक्तस्य विषयमुत्तरार्धेन रूद्वैः संभूय स्वांशादातव्यम्।
गोरा. नियच्छति, लक्षणं शुल्कनिर्णयम् । नन्द. (३) दाशानामपराधत इति किञ्चिद्वणिजो विशीर्यंत
गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः। नश्येत । स्वतोऽजातः स्वधनात् न राजधनात् । मवि. ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ (४) नौकारूदानां यत्किञ्चिन्नाविकापराधेन नष्टं
(१) द्वाभ्यां मासाभ्यां ऋतुदर्शनस्य व्यक्तगर्भा स्त्री द्रव्यं तन्नाविकैरेव मिलित्वा यथाभागं दातव्यम्। भवति तस्या अनुग्राह्यत्वात्तरपणो न ग्राह्यः । प्रवजितश्चतुर्थाश्रमी, मुनिस्तापत: । ब्राह्मणा लिङ्गिनो ब्रह्मचा- एष नौयायिनामुक्तो व्यवहारस्य निर्णयः। . रिणः, ब्राह्मणग्रहणं विशेषणम् । तेन बाह्यप्रव्रज्यालिङ्ग- दाशापराधतस्तोये दैविके नास्ति निग्रहः ॥ धारिणां नैष विधिः । तरप्रयोजनं तारिकं पणादि तर- (१) नौभिर्यान्ति तच्छोला नौयायिनस्तेषामेष निमित्तं न दाप्याः। वृत्तानुरोधात्तारिकमिति सिद्धे |विधिरुक्तो, यथा दाशापराधात् यद् भ्रष्टमुदके तद्दद्युः । तरग्रहणम् ।
मेधा. दैविके दोष उत्पाते वातादिना नौभङ्गे नास्ति नाविकानो (२) गृहीतगर्भा स्त्री मासद्वयादूर्व, प्रबजितो मुनिः द्रव्यनाशे निग्रहः । एष स्थले. भाण्डवाहकानां भिक्षुः वानप्रस्थो ब्राह्मणश्च लिङ्गिनो ब्रह्मचारिणः तरमूल्यं ते न दाप्याः।
___ + गोरा. * मच., नन्द., भाच. ममुवत् । * ममु., मच., भाच. गोरावत् ।
(१) मस्मृ. ८।४०८, गोरा. तद्दाशै ... व्यं (नावारूदैः + मवि., ममु., मच. गोरावत् ।
प्रदेयं तत्); विर. ६४१ दाशा (हासा) दार्श (दास); (१) मस्मृ. ८१४०७ [तरे (करम् ) Noted by
| समु. ९१. Jha]; मिता. २।२६३ तरे (नराः); अप. २।२६३ | (२) मस्मृ. ८।४०९; विर. ६४१ स्य नि (विनि) ब्राह्मणा (माह्मणो) कं तरे (कान्तरे); विर. ६४०, बाल. निग्रहः (विग्रहः); समु. ११. २।२६३, समु. ९१.
१. धनजल.