________________
प्रकीर्णकम्-बालानाथधननिधिनष्टापहृतव्यवस्था
१९४७
भारिकाणां वा न्यायः, यद्यप्रमादेन प्रक्रामति भारिको | बन्धनादिनिग्रहो विद्यते।
* गोरा. गृहीतदण्डावलम्बनो दृढबद्धोपरिभागः, अकस्माद्दिष्टया । ... (३) दैविके वात्यादिना द्रव्यनाशे। निग्रहो तद्पथि कर्दमीकृते पतितस्य भाण्डं नश्येन्न भारिकस्य | द्रव्यग्रहः ।
.. +मवि. दोषः स्यात् ।
मेधा.
याज्ञवल्क्यः . (२) नाविकापराधेन यदुक्तं तत्सर्व नाविकैर्दातव्यं
तरिकः स्थलज शुल्कं गृहन् दाप्यः पणान् दशx॥ इत्येष नौयायिनां व्यवहारनिर्णय उक्तः। दैविके पुन
___ * ममु., मच., भाच. गोरावत् । दोष उत्पातवातनौभङ्गादौ स च न नाविकानां दण्ड
+ नन्द. मविवत् ।
x ब्याख्यासंग्रहः स्थलादिनिर्देशश्च संभ्यसमुत्थानप्रकरणे १ सादृष्टया प.
(पृ. ७७८-९) द्रष्टव्यः ।
...
बालानाथधननिधिनष्टापहृतव्यवस्था
wo
- गौतमः
'विख्याप्य संवत्सरं राज्ञा रक्ष्यम् । प्रनष्टास्वामिकधनव्यवस्था
(१) विख्याप्य, इदमेवंजातीयकं वस्त्वासादितं प्रेनष्टमस्वामिकमधिगम्य राज्ञे प्रबेयुः ।।
रक्ष्यते यस्यैतस्य तत्स आगच्छत्विति नगरे पटहेन घोष(१) प्रनष्टं स्वामिसकाशात्प्रभ्रष्टम् । अस्वामिक
| यित्वा संवत्सरं रक्ष्यम् । प्राक् चेत्संवत्सरात् स्वाम्याअज्ञायमानस्वामिकम् । अधिगम्य भमौ पतितमुपलभ्य गच्छति ततो लक्षणानि पृष्ट्वा साम्यं चेत्तत्तस्मै देयम् । जनपदपालने नियुक्ता एते राज्ञे प्रब्रूयुः । अन्ये वा ये वैषम्ये स दण्ड्यः । तथा च याज्ञवल्क्य:- 'प्रनष्टाधिकेचिदृष्टवन्तस्तेऽपि ब्रूयुः। - गौमि. गतं देयं नृपेण धनिने धनम् । विभावयेन चेलिजैस्त
गौमि. गत दय (२) प्रनष्टं स्वामिसकाशादपगतं अस्वामिकं अवि-त्सम दण्डमर्हति ॥' एवमधिगम्याप्रब्रुवन्तो दण्ड्याः । ज्ञायमानस्वामिकं-ज्ञायमानस्वामिकं तु स्वामिन एव
गौमि. कथयेत् । अधिगम्य लब्ध्वा राजे नामात्यादिभ्यः प्रयुः, (२) रक्षणस्य तदायत्तत्वात् अधिकाराच्च लब्धप्रशब्दादमायया कथयेयुः, इदमस्मिन् देशे एवं स्यापि राजशब्दस्योपन्यासः तद्रक्षणे अत्याप्ता नियोचासादितं, अन्विष्यतां कस्यैतदिति । बहुवचनप्रयोगात् क्तव्या इति तथा चाहोशना--विद्याभिजनयुक्तान सामन्तादिभिरपि वक्तव्यमेवेति ।
मभा.
___x मिता. व्याख्यानं 'प्रनष्टाधिगतं ' इति याज्ञवल्क्यवचने (१) गौध. १०।३मिता. २।३३ ष्टमस्वा (ष्टस्वा) (राशे प्रब्युः०) : २११७३ ष्टमस्वा (ष्टस्वा); अप. २११७३ (१) गौध. १०।३६; मिता. २१३३ (विख्याप्य०): राशे (राशः); ग्यक. ११८ष्टमस्वा (ष्टस्वा); मभा.; | २।१७३ (क) ख्याप्य (ख्यातं); अप. २११७३; व्यक. गौमि. १०।३६स्मृच. १३३, विर. ३४७ प्रब्रूयुः | ११८; मभा; गौमि. १०।३७स्मृच. १३३, विर. (तु ब्रूयुः ); दवि. २७४ मिता. २।३३ वत् ; नृप्र. १७३ / ३४७; दवि. २७४ ( विख्याप्य०) संवत्सरं ( वत्सरं ); नृप्र. प्रब्युः (ब्रूयुः); विता. ५६४ दविवत् ; सेतु. २५१ ष्टमस्खा १७३ रक्ष्यम् (रक्ष्यः); विता. ५६४ (विख्याप्य०) सेतु. (टस्वा) प्रब्युः (ब्रूयुः); प्रका. ८४; समु. ७२ नष्ट (नष्य). | २५२ प्रका. ८४; समु. ७२.