________________
१९४८
व्यवहारकाण्डम्
पूर्वदृष्टप्रमाणान् वृद्धान्निधिपालने नियुञ्ज्यात्' इति । तद्व्यद्विगुणं च राजा हरेत् इति असति धनग्रहणे
मभा. |निध्यधिगमो राज्ञ इत्युक्ते अराज्ञ इति प्रतिषेधोऽप्याऊर्ध्वमधिगन्तुश्चतुर्थ राज्ञः शेषः ।
शङ्कयेत ।
मभा. संवत्सरात्परतो येनाख्यातं तस्मै चतुर्थ, राज्ञः शेषम्। ने ब्राह्मणस्याभिरूपस्य *। आख्यातुश्चतुर्थ दत्त्वा शेषं स्वयं गृह्णीयात् उत नियु- (१) अभिरूपः षट्कर्मनिरतः तस्य ब्राह्मणस्य चेन्निकाय देयमिति संदेहः स्यादिति तन्निराकरणार्थ शेषं ध्यधिगमो न तद्राजधनं किं तर्हि अधिगन्तुर्ब्राह्मणराज्ञ इत्युक्तम् । + मभा. स्यैवेति ।
गौमि. निधिव्यवस्था
(२) तस्य कर्मसाधनत्वात् । मानसात
xमभा. 'निध्यधिगमो राजधनम् ।
अब्राह्मणोऽप्याख्याता षष्ठं लभेतेत्येके। . (१) अथ प्रनष्टाधिगताधिगन्तुश्चतुर्थमित्यस्यापवाद- (१) अब्राह्मणोऽपि निधिमधिगम्य यद्याचष्ट इदमाह-निध्यधिगम इति । निधिश्चेदधिगतस्तद्राजधन- मित्थमासादितमिति स तस्य निधेः षष्ठं लभेतेत्येके मेव भवति । अधिगन्त्रे अनुग्रहानुरूपं किञ्चिद्देयमिति । स्मारो मन्यन्ते । ब्राह्मणेऽनभिरूपे कल्प्यः। गौमि.
- गौमि. (२) अब्राह्मण: क्षत्रियादिः, आख्याता पूर्व ज्ञाप(२) प्रनष्टाधिगतादधिगन्तुश्चतुर्थमुक्तं तद्विशिनष्टि- यिता, षष्ठमंशं लभेतेत्येके मन्यन्ते, चारित्रक्लेशफलं हि निध्यधिगम इति । निधेः पूर्वनिहितस्याधिगमो लाभ: तदिति, एक इति वचनान्न तु गौतमः, अपरिमितस राज्ञ एव, न ततोऽधिगन्तुश्चतुर्थः एवञ्च निधे- | सारत्वान्निधीनाम् । अतो यत्किञ्चिदस्य देयमिति न तु न्यद्रव्यं यत्तस्मादेव चतुर्थाश इति द्रष्टव्यम् । ननु च षष्ठ एवांश इति । अपिशब्दात् ब्राह्मणोऽप्यनभिरूप निधेर्यदन्यद्रव्यं राज्ञः कथं तत्प्राप्तिः, अधिगमस्य | इति ।
.. मभा. साधारणत्वेनोक्तत्वात् येन पूर्वमधिगम्यते तेनैव तस्य
बालधनव्यवस्था गृह्यमाणत्वादिति अत्रोच्यते- यस्मिन्ननुभूतचिह्नानि रक्ष्यं बालधनमा व्यवहारप्रापणात् समावृत्तेर्वा । दृश्यन्ते तद्राज्ञे कथयेत् इतरत् स्वयं गृह्णीयादिति एवं
* विश्व. व्याख्यानं — इतरेण निधौ' इति याज्ञवल्क्यचानुभूतचिह्नानि मुषित्वा गृह्णतो दोषः, यथाह लोकाक्षिः |
| वचने द्रष्टव्यम् ।। -'अनुभूतचिह्नानि मुषित्वा गृह्णतः पूर्वसाहसं दण्डः
x शेषं गौमिवत् । * शेष गौमिवत् ।
(१) गौध. १०।४३; विश्व. २०३७ स्याभि ( स्यानभि); + गौमि. मभावत् ।
मिता. २।३५; अप. २।३५ न ब्रा (तबा); मभा.; : विश्व. व्याख्यानं 'इतरेण निधौ' इति याज्ञवल्क्यवचने गौमि. १०।४४ नकारस्तु पतित इति भाति; विर. ६४३ द्रष्टव्यम् । मेधा.व्याख्यानं 'ममायमि'ति मनुवचने द्रष्टव्यम्। (न०); विता. ५६४; सेतु. २९२ (न०); समु. ७३. - (१) गौध. १०३७मिता. २१३३ श्चतुर्थ (श्चतुर्थोऽशो) (२). गौध..१०।४४; विश्व. २०३७, मिता. २०३५ शेषः (शेषम् ); व्यक. ११८ शेषः . ( शेषम् ); मभा. (क) णोऽप्या (णो व्या) षष्ठं (षष्ठमंशं), (ख) षष्ठं. गौमि. १०३७ स्मृच. १३३ श्चतुर्थ (श्चतुर्थो ); विर. (षष्ठमंशं ); अप. २०३५ ख्याता ( ख्यातं ) षष्ठं (षष्ठमशं); ३४७ व्यकवत् ; दवि.२७४ मितावत् ; विता. ५६४ मितावत् ; मभा. गौमि. १०।४५, विर. ६४३ णोऽप्या (ण आ) सेतु. २५२ व्यकवत् ; प्रका. ८४ स्मृचवत् ; समु. ७२. षष्ठं लभेते (षष्ठमंशं लभत इ); विता. ५६४ ऽप्याख्या. . (२) गौध. १०।४२; विश्व. २१३७, मेधा. ८।३५
(पाख्या) षष्ठं ( षष्ठमंशं); सेतु. २९२ ( अब्राहाण आख्यात्वा
(पाख्या) षष्ठ ( षष्ठमश ); सतु. २९२ ( अनाक मिता. २१३५ धनम् + (भवति); अप. २०३५, मभा. षष्ठमंशं लभते इत्येके); समु. ७३ (इत्येके०). गौमि. १०॥४३; स्मृच. १३४; विर. ६४३ गमो + (न); (३) गौध. १०।४५; अप. २।२५ प्रापणात् (प्राप्तेः) विता. ५६४ राजधनम् ( राशो धनम् ); सेतु. २९२ गमो (समावृत्तेर्वा० ); मभा. गौमि. १०६४८-९; व्यतः ४६० राजधनम् (गमे न राजा धनम् ); समु. ७३.
अपवत्, विष्णुः.