________________
प्रकीर्णकम्-बालानाथधननिधिनष्टापहृतव्यवस्था
: (१) बालोऽप्राप्तषोडशवर्षः। तस्य यदि हितैषिणो | मध्ये बालानामंशान् सोपचयान् गुप्तानिदध्युः। उपचयो रक्षकाश्च पित्रादयो न सन्ति सन्तो वा मूर्खाश्चाधार्मि- नैय्यायिकी वृद्धिः । तथा बालानां द्रव्यं वर्धयेत् । उपकाश्च तदा तद्धनं राज्ञा रक्ष्यम् । आ कुतः। व्यवहार- चीयमानांश्चांशान् वा सुगुप्तान् रक्षितान् परैरनुपहतान् प्रापणात् । यावदसौ व्यवहारप्राप्तः षोडशवर्षों भवति । आव्यवहारप्रापणान्निदध्युः। बौवि. (पृ. १३४) आङनुवर्तते । अधीतवेदस्य गुरुकुलान्निवृत्तिः समावृत्तिः।
वसिष्ठः आ वा तस्या इति। .
गौमि.
बालधनव्यवस्था (२) बालः अप्राप्तषोडशवर्षः तद्ग्रहणमन्येषामपि 'संपन्नं च रक्षयेत् राजा, बालधनान्यप्राप्तव्यवरक्षणासमर्थानामुपलक्षणम् । तद्धनं बन्धुभ्यो रक्षेत् । अन्ये- | हाराणां प्राप्तकाले तु तद्दद्यात् । भ्यस्तु रक्षणस्य 'रक्षणं सर्वभूतानां' इत्यनेनैव सिद्धत्वात्।
प्रनष्टस्वामिकधनं राजगामि आ व्यवहारप्रापणात् रक्षणसामोपजननात्, आ प्रेहीणद्रव्याणि राजगामीनि भवन्ति । समावृत्तेर्वा सत्यपि सामर्थ्यलक्षणे । विकल्पस्तु अध्ययना
निधिव्यवस्था द्यभियोगापेक्षया वर्णनीयः।
मभा.
अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्धरेदधने चोरहते व्यवस्था
| धिगन्त्रे षष्टमंशं प्रदाय । चौरहृतमपजित्य यथास्थानं गमयेत् । कोशाद्वा ब्राह्मणश्चेदधिगच्छेत् षट्कर्मसु वर्तमानो न
• दद्यात् * । राजा हरेत् । बौधायनः
विष्णुः .. प्रनष्टास्वामिकधनव्यवस्था
निधिव्यवस्था अब्राह्मणस्य प्रनष्टस्वामिक रिक्थं संवत्सरं परि
आकरेभ्यः सर्वमादद्यात् । 'पाल्य राजा हरेत् ।
निधि लब्ध्वा तदर्ध ब्राह्मणेभ्यो दद्यात। द्वितीय___ असावस्य द्रव्यस्य प्रभुरित्यज्ञानमात्रे प्रनष्टशब्दः।। (१) वस्मृ. १६।६ (क) राजा (राज) तद्दद्यात् 'ब्रह्मस्वमिति तु विज्ञाते ब्राह्मण एवाददीत । उक्तं चैत- (तद्यत् ), (ख) (संपन्नतामाचरेत् । राजा बालानामप्राप्तव्यवछौचाधिष्ठानाध्याये 'न तु कदाचिद्राजा ब्राह्मणस्य ।
हाराणां प्राप्तकाले तु तद्वत् ). .
(२) वस्मृ. १६।१७ (ख) प्रहीण (गृहिणां ). स्वमाददीत' इति। बौवि. (पृ. ९१-९२)
। (३) वस्मृ. ३।१४; मिता. २१३५ अधिगन्त्रे...प्रदाय . बालधनव्यवस्था
(षष्ठमंशमधिगन्त्रे दद्यात् ); अप. २०३५ नं वित्तं (नवित्तं ); 'तेषामप्राप्तव्यवहाराणामंशान् सोपचयान् सुनि- स्मृच. १३४; विर. ६४३ तद्धरे ( तदुद्धरे); मपा. २२५-६ गुप्तान निदध्युराव्यवहारप्रापणात् ।
अप्रशा ( अशा ) दधिगन्त्र (दधिकं तु); दीक. ३५ ( अप्रशा- अप्राप्तव्यवहाराश्च बाला आ षोडशाद्वर्षात । तथा यमानं वित्तं यो गच्छेद्राजा तमुद्धरेत् । अधिगन्त्रे षष्ठभाग प्रदाय हि-गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सराच्छिचः। बाल
स तु सर्वशः); दवि. २८७ वीमि. २।३५ यो (सो) आ षोडशाज्ञेयः पौगण्डश्चेति शब्द्यते ॥ तेषां पुत्राणां |
तद्धरे (तदुद्धरे) प्रदाय (प्रदद्यात् ); विता. ५६४ प्रदाय
(प्रदद्यात् ); सेतु. २९२ षष्ठमंशं ( अष्टममंशं ); प्रका. ४ - व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयप्रकरणे (पृ. समु. ७३. १६६३ ) द्रष्टव्यः ।
(४) वस्मृ. ३।१५; अप. २।३५ गच्छेत् ... ... हरेत (१) बौध. १।१०।१७; व्यक. १४०, विर. ११७ (गच्छति षटसु कर्मसु वर्तमानः सर्व हरेत् ); मभा. १२१४२ 'विचि. ४८ बाल. २।१७३, सेतु. १४३, विव्य. ३५. षट् (षटसु); स्मृच. १३४ न राजा (सर्व); विर. ६४३,
(२) बौध. २।२।४२; व्यक. १६१, विर. ५९९ मपा. २२६; दवि. २८९; प्रका. ८४; समु. ७३. अंशान् ...निदध्युरा (सोपचयानंशान् सुगुप्तान् निदध्यादा); (५). विस्मृ. ३।५५, विर. ६४४. . स्मृसा. १३७ सुनिगु...प्युरा ( सुगुप्तान् निदध्यादा). . (६) विस्मृ. ३१५६-६०; विर.६४४ दद्यात् +(दत्त्वा)