________________
1...
व्यवहारकाण्डम्
:
मर्थ कोशे प्रवेशयेत् । निधि ब्राह्मणो लब्ध्वा स्वयमादद्यात् । ....... विर. ६४४ सर्वमादद्यात् । क्षत्रियश्चतुर्थमंशं राशेऽपरं चतुर्थ
- बालानाथलीधनव्यवस्था मंशं ब्राह्मणेभ्योऽर्धमादद्यात् । वैश्यस्तु चतुर्थमंशं
. बालानाथस्त्रीधनानि च राजा परिपालयेत्। , राझे दद्यात् ब्राह्मणेभ्योऽर्धमंशमादद्यात् ।
अनाथोऽवेक्षकरहितोऽन्धपङ्ग्वादिः । मध्येऽनाथपदशंद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान राजे प्रयोगादुभयत्रान्वयेन बालस्त्रियोरप्यनाथत्वं गम्यते। वै. दद्यात् पञ्चांशान् ब्राह्मणेभ्योऽशद्वयमादद्यात् ।
धने चौर हृते व्यवस्था अनिवेदितविज्ञातस्य सर्वमपहरेत् ।
चौरहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् । स्वनिहिताद्राज्ञे ब्राह्मणवर्ज द्वादशमंशं दद्युः । पर- अनवाप्य च स्वकोशादेव दद्यात् * । निहितं स्वनिहितमिति ब्रूवंस्तत्सम दण्डमावहेत् ।
शङ्खः शङ्खलिखितौ च । ब्राह्मणेभ्योऽध दद्यादित्यनुषञ्जनीयम् । अशं परिशिष्टं
बालानाथस्त्रीधनव्यवस्था ब्राह्मणो लब्ध्वा सव ( लब्ध्वा ब्राह्मणः खय) राशेऽपरं (राशे रक्षेद्राजा बालानां धनान्यप्राप्तव्यवहाराणां दद्याच्छेषं ) भ्योऽर्धमंशमा (भ्यो दद्यादर्थमा ) वैश्यस्तु ( वैश्यः) श्रोत्रियवीरपत्नीनां प्रहीणस्वामिकानि राजगामीनि ऽर्धमंशमा (ऽर्थमंशमशं स्वयमा ); मपा. २२५ (निधि भवन्ति । लब्ध्वा ......प्रवेशयेत्०) निधि... ...मादद्यात् (निधिं च श्रोत्रियवीरपत्नीनां श्रोत्रिये वीरे प्रोषितेऽमगते वा ब्राह्मणो लब्ध्वा सर्वमादद्यात् । क्षत्रियश्चतुर्थमंशं राशे दद्या- | तत्पलीनाम ।
विर. ५९९ च्चतुर्थमंशं ब्राह्मणेभ्योऽर्धमादद्यात् । वैश्यश्चतुर्थमंशं राशे
न हार्य स्त्रीधनं राज्ञा तथा बालधनानि च । दद्याद्ब्राह्मणेभ्योऽशमादधात् ); न्यनि. ५३३ श्चतुर्थमंशं राशेऽ
नार्याः षडागमं वित्तं बालानां पैतृकं धनम् ॥ परं चतुर्थमंशं (श्चतुर्थाशं राज्ञे दद्यात् । चतुर्थ ) वैश्यस्तु (वैश्यः) ऽर्धमंशमा (धम् । चतुर्थमंशमा ); दवि. २८८
कौटिलीयमर्थशास्त्रम् (निधि लब्ध्वा ब्राह्मणेभ्यस्तदधं दत्त्वा द्वितीयमई कोषे प्रवेश
बालादिधनव्यवस्था . येत् । निधि लब्ध्वा ब्राह्मणः स्वयमेवादद्यात् । क्षत्रियश्चतुर्थमंशं प्राप्तव्यवहाराणां विभागः । अप्राप्तव्यवहाराणां राशे दद्यात् चतुर्थमंशं ब्राह्मणेभ्यः, अर्ध स्वयमेवादद्यात् । देयविशुद्धं मातृबन्धुषु ग्रामवृद्धेषु वा स्थापयेयुर्व्यववैश्यश्चतुर्थाशं राशे दद्यात् ब्राह्मणेभ्योऽर्ध स्वयमंशद्वयमादद्यात् ); हारप्रापणात् । प्रोषितस्य वा। संनिविष्टसममसंनिसेत. २९३ (क्षत्रियश्च चतुर्थमंशं राज्ञे दद्याच्चतुर्थमंशं ब्राह्मणेभ्यो | विष्टेभ्यो नैवेशनिकं ददाः । कन्याभ्यश्च प्रादानिदत्त्वा अर्धमादद्यात् । वैश्यश्चतुर्थमंशं राशे दद्यात् ब्राह्मणेभ्योऽर्थमंशं
कम् +। स्वयमादद्यात् ) एतावदेव..
___ अदायादकं राजा हरेत् स्त्रीवृत्तिप्रेतकार्यवर्ज(१) विस्मृ. ३।६१-२; विर. ६४४ ( शूद्रस्त्ववातं द्वादशधा विभज्य पञ्चमं राशे दद्यात् ब्राह्मणेभ्योऽशयमेव
मन्यत्र श्रोत्रियद्रव्यात् । तत् विद्येभ्यः दयादवशिष्टं सर्व स्वयमादद्यात् ); व्यनि. ५३३ वाप्तं ( वाप्त
प्रयच्छेत् । निधि ) भ्योऽश (भ्यः स्वयमंश) सर्व ( सर्वस्व ); दवि. ___ *. स्थलनिदेशः रतेयप्रकरणे (पृ. १६७१ ) द्रष्टव्यः । २८८ पञ्झंशा ...दचात् ( पश्चांशं राशे पञ्चांशं ब्राह्मणेभ्योऽशद्वयं । व्याख्यानं स्थलादिनिर्देशश्च दायभागप्रकरणे (पृ.१४७३) स्क्य मादचात् ) ( अनि......हरेत्०) : २९२ (शद्र ... | द्रष्टव्यः । दद्यात्०) सर्वमप (सर्वस्वमा); सेतु. २९३ पञ्चांशान् ! + व्याख्यान स्थलनिदंशश्च दायभागे (पृ.११९९-१२००) ब्राह्म....... दद्यात् ( ब्राह्मणेभ्योऽशद्वयमेव दद्यात् ) शातस्य ... ! द्रष्टव्यः । हरेत् ( शानस्य सर्वस्वमादद्यात् ).
x ब्याख्यानं स्थलनिर्देशश्च दायभागे (पृ. १४७४) द्रष्टव्यः । । (२) विस्मृ. ३१६३-४; विर. ६४२ मुवंस्त ... वहेत् (१) विस्मृ. ३१६५; ब्यक. १६१; विर. ५९८ (बदन्तस्तत्समं दण्डमावहेयुः); मपा. २२५ द्राशे (प्राशे ); (च); स्मृसा. ७४ च राजा ( राजा तु) : १३७ : दवि. २८६ विरवत् ; सेतु. २९१ ब्राह्मण + (धन) १४४ ( च० ). (पर...वहे.)..
| (२) व्यक. १६१; घिर. ५९९; स्मृसा. १३७. :