________________
प्रकीर्णकम-बालानाथधननिधिनष्टापहृतव्यवस्था
१९५१
मनुः
(५) कार्यादिसामर्थ्यापेक्षया व्यवस्थापनीयो बालानाथधनव्यवस्था विकल्पः।
नन्द. बालदायादिकं रिक्थं तावदाजानुपालयेत् ।
(६) बालस्य बन्धुरहितस्य । समावृत्तः लब्धानुज्ञः । यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः ॥
भाच. (१) ननु च व्यवहारदर्शनं वक्तव्यतया प्रस्तुतम् । वंशाऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । तत्र कः प्रसङ्गो बालधनरक्षायाः । उच्यते । विवादपद- पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ तामेवैतद्विषयान्निवर्तयितमिदमारभ्यते । बालधनं राज्ञा (१) यः कश्चिदनाथस्तस्य सर्वस्य धनं राजा यथावस्वधनवत्परिपालनीयम् । अन्यथा पितृव्यादिबान्धवा परिरक्षेत् । तथा चोदाहरणमात्रं वशादयः । एवं प्रजामयेदं रक्षणीयं मयेदमिति विवदेरन् । न चान्यः | पालनमनुष्ठितं भवति । पूर्वस्तु श्लोकः कालनियमार्थः । प्रसङ्गोऽस्ति । आशङ्कथमानव्यवहारवच्च । न केवलेषु वशा वन्ध्या, अपुत्राऽसमर्थपुत्राऽविद्यमानपुत्रा दुर्गतपुत्रा राजधर्मेषूपदिश्यते अतोऽस्मिन्नेवावसरे वक्तव्यम् । बालो वा । वशाश्वापुत्राश्चेति द्वन्द्वः । ननु च वशाऽप्यपुत्रैव। दायादोऽस्य तदिदं बालदायादिकम् । दायादः स्वाम्यत्रो- सत्यम् । उभयोपादानं तु सत्यपि भर्तरि तस्याः संरक्षणार्थ, च्यते । बालस्वामिक धनं तावद्राजा रक्षेद्यावदसौ समा
तस्यां ह्यधिविनायां भर्ता निरपेक्षो भवति । निष्कुलाबत्तो गमकलात्प्रत्यागतो यावदातीत शैशव अतिक्रान्त. | ग्रहणं तासां विशेषणं, यासां न कश्चिद्देवरपितृव्यमातुबालभावः । अयं च विकल्पो यो गृहशैशवो भवति लादिः परिरक्षकोऽस्ति स्त्रीत्वाच्च स्वयमसमर्थाः, बान्धतदर्थमतीतशैशव इत्युच्यते । यस्तु व्रतकः स निवृत्तेऽपि | वास्तु मत्सरिणः, तासां च तदुच्यते । बन्धुभिर्हि स्त्रीणां .शैशवे आ समावर्तनात्प्रतिपाल्यधनः स्यात् । अथवा | शीलशरीरधनानि रक्षितव्यानि । तदुक्तं- 'विनियोगात्मद्विजातीनां समावर्तनमवधिरन्येषां शैशवात्ययः। *मेधा.
रक्षासु भरणे च स ईश्वरः। परिक्षीणे पतिकुले निर्मनुष्ये . (२) अनुपालयेत् स्वगोचरीकृत्य स्थापयेत् । समा- निराश्रये। तत्सपिण्डेषु वाऽसत्सु पितृपक्षः प्रभुः स्त्रियाः॥ वृत्त: षटत्रिंशदब्दादिषु । तन्मध्ये चेद्धनेन कार्य तदा | पक्षद्वयावसाने तु राजा भर्ता प्रभुः स्त्रियाः ॥' यावद्वत्यवध्यन्तरम् । शैशवं षोडशाब्दात्प्राक्। मवि.
| या तु स्वयमेव कथञ्चिच्छक्ता न तत्र बान्धवानां (३) अविद्यमानाप्तपुरुषविषयमेतत् । स्मृच. १३२
व्यापारोऽस्ति । अत एवाह । आतुरास्विति । असामर्थ्य(४) अनाथबालस्वामिकं धनं पितृव्यादिभिरन्यायेन
मेतेन लक्ष्यते । अन्यस्त्वातुरभर्तृका आतुरा व्याख्याता । गृह्यमाणं तावद्राजा रक्षेत् । यावदसौ षट्त्रिंशदब्दादिकं
अविधवाऽपि भर्तरसामर्थ्याद्राजैव रक्ष्या स्यादिति । निर्मब्रह्मचर्यमित्याद्युक्तेन प्रकारेण गुरुकुलात्समावृत्तो न भवति
नुष्याणामेतत् । कुलं बन्धुजातं यासां नास्ति ताः तादृशस्यावश्यकबाल्यविगमात् । यस्त्वशक्त्यादिना बाल निष्कुलाः । अन्ये तु कुलटां निष्कुलामाहुः । तासामपि एव समावर्तते सोऽपि यावदतीतबाल्यो भवति तावत्तस्य
वेशाद्युपार्जितं धनं अपतितानां राज्ञा रक्ष्यम् । अस्मिंश्च धनं रक्षेत् । बाल्यं च षोडशवर्षपर्यन्तम् । 'बाल | पक्षे स्वतन्त्रनिष्कुलाग्रहणम् । पतिव्रतासु विधवासु । आषोडशाद्वर्षात्' इति नारदवचनात् । ममु.
मृतभर्तृका विधवा । धव इति भर्तृनाम । तद्विरहिता
विधवा । ताश्चेत्पतिव्रता भवन्ति तदा ता रक्ष्यधनाः । __* गोरा. मेधावत् । मच. मेधागतं ममुगतं च । व्यभिचाररतानां तु स्त्रीधनानहत्वं स्मृत्यन्तरे पठ्यते
(१) मस्मृ. ८।२७ ख., यावच्चा ( यावद्वा ); व्यक. 'अपकारक्रियायुक्ता निर्लज्जा चार्थनाशिका । व्यभि१६१ दिकं (गतं ) यावच्चा (यावद्वा); मवि. मरमृवत् ; चाररता या च स्त्रीधनं न त साऽर्हति ॥' इति । स्मृच. १३२ त्स स्यात् (त्स्यात् स) शेषं मस्मृवत्; विर. ५९८ व्यकवत् ; स्मृसा. १३७ मस्मृवत् ; विचि. २४४ (१) मस्मृ. ८।२८; गोरा. वशा ( वन्ध्या ); व्यक. यादिकं ( यगतं ) त्स स्यात् (त्स्यात्स); प्रका. ८३ रमृचवत् ; | १४८; स्मृच. १३२; विर. ५१२, दवि. ३१९; विता. समु. ७२ स्मृचवत्.
४४५ स्वातु ( स्वासु) मनुनारदौ; प्रका. ८४; समु. ७२. व्य. कां. २४५