________________
१९५२
व्यवहारकाण्डम् -
• तस्यास्तु निष्कासनं विहितम् । निष्कासनं च | स्त्रीषु, विधवासु, रोगिणीषु च यद्धनं तस्यापि बालधनप्रधानवेश्मनो बहिरवस्थापनम् । न तु निर्वासनमेव । स्येव राज्ञा रक्षणं कर्तव्यम् । अत्र चानेकशब्दोंपादाने यत: पतितानामपि तासां गृहान्तिके वासो भक्ताच्छादन- गोबलीवर्दन्यायेन पुनरुक्तिपरिहारः। ममु. मात्रदानं च विहितम् । 'एवमेव विधिं कुर्याद्योषित्स एवमेव विधिं कुर्याद्योषित्सु पतितास्वपि । . पतितास्वपि । वस्त्रानपानं देयं च वसेयुश्च गृहान्तिके ॥' वस्त्रान्नपानं देयं च वसेयुश्च गृहान्तिके ॥ तेन यः कश्चित्स्त्रीणां निर्वासनविधि: 'स्त्रीधनं द्रव्य.
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । सर्वस्वम्' इत्यादिषु श्रयते स एवंविषय एव द्रष्टव्यः ।
ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ तथापि यावद्भिक्षोत्सर्पणादिना किञ्चिदर्जितं तदहत्येव । न
(१) बान्धवानां स्त्रीधनमपहरतामयं चोरदण्डः । ते बान्धवा अपहरेयुः । इह त्वस्मिन्नेव निमित्ते आधिवेदनं
हि बहुभिरुपधिभिरपहरन्ति । अस्वतन्त्रैषा स्त्री, किं ददाति विहितं न तु स्त्रीधनापहारः। तथा ह्याह 'मद्यपाऽसाधुवृत्ता
किं वा भुङ्क्ते, वयमत्र स्वामिन इति अचौर्याशङ्कया, च प्रतिकला च या भवेत् । व्याधिता चाधिवेत्तव्या हिंस्राऽ
चोरदण्डो विधीयते । जीवन्तीनां तासां स्वबान्धवा, थनी च सर्वदा॥' अतश्च मानवस्मृतिबलेन च 'स्त्रीधनं न
देवरादयस्तद्धनं ये हरेयुस्तान् शिष्यात् पृथिवीपतित साऽर्हति' इत्येषा स्मृतिरेवं व्याख्यायते । आधिवेद
निगृह्णीयात् । चोरदण्डो वक्ष्यमाणः 'येन येन यथाङ्गेन निकं स्त्रीधनमेषा नाईति, नैतस्यै देयमित्यर्थः । यदुक्तम्
स्तेनो नृषु विचेष्टते। तत्तदेव हरेत्तस्य प्रत्यादेशाय 'अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम्' इति, न तु
पार्थिवः ।।' इति (मस्मृ. ८।३३४)। स्वबन्धुभ्यश्चैतप्राग्दत्तमस्या अपहर्तव्यम् । वयं तु ब्रूमः । पुरुषद्वेषिण्या
द्विशेषेण राज्ञा रक्षितव्यम् । चौररक्षा तु संवराष्टविषया व्यभिचाररतायाश्च युक्त एवापहारः । यत इहाप्युक्तं
विहिता।
. मेधा. 'अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा । सा
(२) भाविस्वाम्यादस्मादधीनत्वादिव्याजेन ये त्रीन्मासान्परित्याज्या विभूषणपरिच्छदा ॥' भूषणपरि
बान्धवास्तासां जीवन्तीनां धनं हरेयुः। वक्ष्यमाणचौरच्छदैवियुक्ता कर्तव्येत्यर्थः।।
* मेधा.
दण्डेन धर्मप्रांनो राजा दण्डयेत् । +गोरा. - (२) यथा बालधनस्य राज्ञा रक्षणं स्यादेवं सत्यपि
(३) यदि तु तासां वित्तं संभवति तदाह-. भर्तरि वन्ध्यासु स्त्रीष्वप्रजासु निष्कुलासु च कन्यकासु जीवन्तीनामिति । मृतप्रोषितभर्तृकासु साध्वीषु व्याधितासु च रक्षणं स्यात् ।
(४) स्त्रीधनस्य रक्षणीयप्रकरणे तदपहर्तृदण्डविधानअत्र गोबलीवर्दन्यायेनानेकशब्दोपादानम् । गोरा.
माह- जीवन्तीनां त्विति । स्वदेवरादयो बान्धवाः (३) वशा वन्ध्या । अपुत्रा मृतपुत्रा अजातपुत्रा
सोदरादयः । जीवन्तीनामिति विशेषणान्मृतासु बान्धवावा । तदा यावत्तत्कुल्यगोचरेण तयोर्यदि सिद्धिस्तावत्तद्वित्त
नामेव स्त्रीधने स्वामित्वं गम्यते ।
नन्द. रक्ष्यं तत्पोषणं च कार्य ते यदि निष्कुले रक्षकस्वकुल्यरहिते स्यातां तदाऽप्येवं यावज्जीवरक्षणं स्वगोचरेण
+मवि., ममु., मच., भाच. गोरावत् । स्थापनं च राज्ञा कार्यम् । एवंविधासु च पतिव्रतासु
(१) मस्मृ. ८।२८ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम् , पत्युद्देशेन ब्रह्मचर्यादिव्रतकारिणीषु वा। मवि..
ख. पुस्तके नायं प्रक्षिप्तत्वेनोद्धतः; समु. १२२ नपानं
(न्नमासां ) यं च ( यं तु ). (४) निष्कुलाः स्वपक्षहीनाः। स्मृच. १३२
__(२) मस्मृ. ८।२९ [ तद्धरेयुः स्वबान्धवाः ( हरेयु(५) वशासु वन्ध्यासु कृतदारान्तरपरिग्रहः स्वामी वन्धिवा धनम् ) Noted by Jha ]; मिता. २११४७; निर्वाहार्थोपकल्पितधनोपायासु निरपेक्षः। अपुत्रासु च स्त्रीषु
अप. २।१४३, व्यक. १४८; स्मृच. १३२,२८४; विर. प्रोषितभर्तृकासु, निष्कलासु सपिण्डरहितासु, साध्वीषु च | ५१२ रत्न.
५१२; रत्न. १६२, मपा. ६७०, दवि. ३२०; व्यम.
७०, विता. ४४५ तासां ये (तासां यत्) मनुनारदौ प्रका. • * मच., नन्द., भाच. मेधावत् ।
| ८४; समु. ७२.
मवि.