________________
प्रकीर्णकम् –बालानाथधननिधिनष्टापहृतव्यवस्था
१९५३
प्रनष्टारवामिकधनव्यवस्था
। फलस्य सद्भावात् । गजतरगादेस्तु कीदृशो भोग इति प्रेनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । वाच्यम् । तस्मान्न यथाश्रुतार्थत्यागे कारणमस्ति । हरअर्वाक् व्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥ तिश्च गृह्णात्यर्थे असकृदृष्टप्रयोग ऋक्थं हरेदित्यादौ।
(१) यद्रव्यं स्वामिनो नष्टं प्रमादा कथञ्चित्पथि तस्मात्परेण नृपतिर्हरेत्स्वीकुर्यादित्ययमेवार्थः । * मेधा. गच्छतो भ्रष्टमरण्ये कान्तारे वा स्थापयित्वाऽरण्यपालै. | (२) अज्ञायमानस्वामिकं धनं राजा कस्य किं प्रनष्ट - रन्यैर्वा राजपुरुषैलब्धं राजसकाशमानीतं तद्राज्ञा स्वां मित्येवं पटहादिना ख्याप्य द्वारादौ वर्षत्रयं स्थापयेत् । रक्षां कृत्वा राजद्वारे राजमार्गे वा प्रकाशं स्थापयितव्यम् । वर्षत्रयादाक् स्वाम्यायातो गृह्णीयादूर्ध्वं पुनर्नृपतिर्ग्रहीपटहघोषणेन वा कस्य किं हारितमिति प्रकाशयितव्यम् । | यात् । यावत्स्वाम्यागच्छति तावदपहरेत् । एवं परकीयत: प्रदेशाल्लब्धं तस्मिन्नेव प्रदेशे रक्षितपुरुषाधिष्ठितं यस्य धर्मतो वर्षशतैरपि स्वापहारस्यान्याय्यत्वात् प्रनष्ट. कर्तव्यम् । एवं त्रीणि वर्षाणि स्थापयितव्यम् । तत्रा- इत्यादि सोऽर्वाक् । यंक त्रिभ्यो वर्षेभ्यो यः कारणत आत्मीयं ज्ञापयेत्तस्यो- (३) उत्कृष्टगुणब्राह्मणे स्वामिन्येतत् । अप.२।१७३ द्धृतवक्ष्यमाणषड्भागादिभागकं समर्पयितव्यं परतः स्व- (४) प्रनष्टोऽदृश्यमानः स्वामी यस्य तद्राजभृत्यैर्लब्ध कोष्ठे प्रवेशनीयमिति ।
धनं प्रनष्टस्वामिकं हरेत् स्वामी कृत्स्नं, परेण नृपतिर्हरेत् प्रनष्टः स्वामी यस्य रिक्थस्य तत्प्रनष्टस्वामिक, प्रन- रक्षकभागमात्रं वक्ष्यमाणम् ।
मवि. ष्टोऽविज्ञातः, रिक्थं धनं, त्रयाणामब्दानां समाहारस्व्यब्द (५) तदत्यन्तदूरदेशस्वामिस्थितिसंभावनाविषयम् । त्रिवर्षवत् । व्यब्दे ङीवभावः। अब्दशब्दः संवत्सरसर्यायः। निधापनं च स्वधनामिश्रभावेन राज्ञा कार्यम् । निधापयेत्स्थापयेत् । अर्वाक्यब्दात्पूर्व त्रिभ्यो वर्षेभ्यः । ननु नृपतिः हरेदित्येतत्परद्रव्यापहारप्रतिषेधकशास्त्रहरेत्स्वामी स्वीकुर्यात् । अर्वाक्शब्दोऽवधौ दिग्दशा- विरुद्धम् । सत्यम् । अत एवास्य पृथनिहितस्थानात् दिकान् पूर्वानाह। ..
नृपतिः स्वधनस्थानमाहरेत् इत्यर्थोऽवगन्तव्यः । एवं ...अन्ये तु नृपतिः हरेदिति भोगानुज्ञानमपहारमाहुः ।
चावधिमतिक्रम्यागतायापि स्वामिने रूपसंख्यादिभिर्भान हि ऊर्ध्वमपि त्रिभ्यो वर्षेभ्यः परकीयस्य द्रव्यस्यापहारो वितं प्रनष्टाधिगतं देयमेव । किन्तु ततः किञ्चिद्व्यमवयुक्तस्तस्मात्रिभ्यो वर्षेभ्य ऊर्ध्वमनागच्छति स्वामिनि ध्यतिक्रमापराधात् नृपो गृह्णीयात् । स्मृच. १३३ राज्ञा भोक्तव्यम् । तैरयं श्लोकः कथं व्याख्यापनीयो (६) तद्बहुश्रुतवृत्तसंपन्नब्राह्मणविषयमिति मदनरत्ने। 'यत्किञ्चिद्दशवर्षांणी'ति । यदि च परकीयस्यापहारो
ब्राह्मणमात्रविषयमिति केचित् । व्यप्र. २९७ न युक्त इत्युच्यते भोगोऽपि नैव युक्तः । परकीयं वस्त्रादि |
ममेदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि । च भुज्यमानं नश्यत्येव तत्रानपहारवाचोयुक्तिरेवापहार- संवाद्य रूपसंख्यादीन् स्वामी तद्रव्यमर्हति ॥
(१) कथं पुनः स्वामी प्रनष्टे धने स्वामित्वं मिता.व्याख्यानं । प्रनष्टाविगतं ' इति याज्ञवल्क्यवचने ज्ञापयितुमलम् ? आइ । यः कश्चिदागत्य ममेद द्रष्टव्यम् ।
स्वं' द्रव्यमिति यात्सोऽनुयोज्यो यथाविधि । अनु(१) मस्मृ. ८।३० परतो ( परेण ); मिता. २।३३:
योज्यः प्रष्टव्य इत्यर्थः । कोऽसावनुयोगविधिः, 'को २।१७३ रिक्थं ( द्रव्यं); अप. २।१७३ मितावत्; स्मृच.
भवान, किं द्रव्यं हारितं, किं रूपं, किं परिमाणं, • १३३; मपा. २२६ व्यब्दं ( अब्दं ) व्यब्दात् ( अन्दात् )
कि संख्याकं, संपतितमपतितं वा, यदि पतितं परतो ( परेण ); दवि. २७३ रिक्थं... त्र्यम्दं (द्रव्यं त्र्य
राजा ); नृप्र. १७४ पूर्वार्धे ( प्रनष्टस्वाभिकद्रव्यं राक्षे चैतन्नि- कस्मिन्देशे, तथा कुत आगमितं त्वया' इत्येवं पर्यनुयोगः • शामयेत् ) त्र्यब्दाद्धरेत् ( संवत्सरात् ); वीमि. २।१७३ . * ममु., मच. मेधावत् । - भाच. स्मृचवत्।
प्रनष्ट ... रिक्थं ( प्रनष्टाधिगतं द्रव्यं ); व्यप्र. २९७ मितावत् ; (१) मस्मृ. ८।३१; व्यक. ११८ रूप ( रूपं ); म्यम. ८७ मितावत् ; विता. ५६३ राजा (राशा ); राकौ. | स्मृच. १३३ऽनुयो (नियो ); विर. ३४७ व्यकवत् ; मपा. ६८ मितावत् ; प्रका. ८४; समु. ७२. .. । २२६; सेतु. २५२; प्रका. ८४ स्मृचवत् ; समु. ७२.