________________
प्रकीर्णकम् ।
१९३७ . ब्राह्मणेन ग्राह्यमित्युक्तं, तदपवादः । अभिशस्तान्न | तरविरुद्धकर्मणा । तयोब्राह्मणवृषलयोः । पतनीये भवत ग्राह्यम् । न पतितात् । न द्विष: वैरिण: नास्तिकाच्च । इत्यर्थः।
. अभा. ४५ भिन्नमर्यादो हि स भवति । सोपधाच्च, व्याजेन यो । (२) ब्राह्मणस्य वृषलवृत्तिनिषेधार्थ 'न जघन्येति, जीवति, स: । अनिमित्तं च । यज्ञादिनिमित्तमुद्दिश्य यो निषिद्धोऽर्थः पूर्वेणार्धेनानूद्यते । उत्कृष्टस्य निकृष्टकर्मददाति, रास्यापीडया ग्राह्यम् । न ददातीत्येव सर्वम् । प्रतिषेधात् निकृष्टस्योत्कृष्टकर्म गुणवत् स्यादिति
नाभा. १९।३८(पृ. १७८) | तन्निवृत्त्यर्थमाह न केनचिदपि प्रकारेण शौद्रं कर्म आपदि ब्राह्मणवृत्तिः
ब्राह्मणः कुर्वीत शुश्रुषादि, शूद्रोऽपि तथैव ब्राह्मणकर्माआपत्स्वनन्तरा वृत्तिाह्मणस्य विधीयते। ध्यापनादि । यथा ब्राह्मणस्य शूद्रकर्म पतनीयं, तथा वैश्यवृत्तिस्ततश्चोक्ता न जघन्या कथञ्चन ।। शूद्रस्यापि ब्राह्मणकर्म । शूद्रस्य ब्राह्मणकर्मप्रतिषेधात् (१) इदानीं आपब्राह्मणवृत्तिरुच्यते---आपत्स्विति। | क्षत्रियवैश्ययोरापदि अध्यापनाद्यस्तीति गम्यते । तथा च ब्राह्मणस्य आपत्सु स्वकीयवृत्त्या कुटुम्बावर्तनपीडासु
श्रुतावप्युक्तं-- ‘स ह श्वोभूते समित्पाणिः केशिनी अनन्तरवृत्तिरविरुद्धा । क्षत्रियवृत्तिरित्यर्थः । तथा राजानमाजगामे'ति । नाभा. २।५३ (पृ. ३६) अवृष्टया कुटुम्बावर्तनपीडासु वृत्त्यसंभवे ततो वैश्यवृत्ति- उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हि ते ॥ .' अभा. ४५ | (१) शूद्रस्य ब्राझं उत्कृष्टं, ब्राह्मणस्य शूद्रकर्माप(२) आपत्प्रदर्शनार्थमुच्यते । आपत्स्विति बहुवचन- कृष्टम् । तत एव तयोस्ते कर्मणी निषिद्धे । ये तु मध्यमे निर्देशान्नैकस्यामापदीति गम्यते । अजीवनावस्थाया- द्वे कमणी क्षत्रवृत्तिर्वैश्यवृत्तिश्च एते ब्राह्मणस्यापि मित्यर्थः । तथाऽन्यत्राप्युक्तम्- 'अजीवन्तस्स्वधर्मेणा- | क्वचिदापत्काले विहिते । शूद्रस्यापि क्वचिदधिकापत्काले नन्तरां पापीयसीं वृत्तिमातिष्ठेयुरिति । अनन्तरा | विहिते इति ।
अभा. ४५ ब्राह्मणस्य क्षत्रियवृत्तिः, सा विधीयते । क्षत्रवृत्ती राज- । (२) उत्कृष्टनिकृष्टे ब्राह्मणशद्रयोः कर्मणी न विद्यते। धर्मेषूक्ता । तत इति । तयाऽप्यजीवतो वैश्यवृत्तिरुक्ता। नोभे उभयोनिषिध्येते । ब्राह्मणस्यापकृष्टं शुद्रस्योत्कृष्टम् । ने जघन्या शूद्रवृत्तिः कस्याञ्चिदापदि । जघन्यशब्दो कुत एतत् । द्वयोरात्मीययोविहितत्वात् । पूर्वोक्त एवाब्राह्मणवृत्त्यपेक्षया सर्वासां जघन्यत्वेऽपि सति द्वयोरनु- यमर्थः प्रयत्नेन वर्जनार्थः । मध्यमे कर्मणी हित्वा ज्ञातत्वाद् वैश्यवृत्त्यनन्तरवचनाच्च शूद्रवृत्तिविषयः। वजयित्वा सर्वेषां त्रयाणां साधारणत्वात् तयोरापदि अनानाभा. २।५२ (पृ. ३६)
पदीति विशेषः । सर्वग्रहणाद् ब्राह्मणकर्मणः शूद्रस्य पतनं कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम्। नीयवचनाच्च कृष्यादि पालनादि च शूद्रस्यापि कस्यां वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥ | चिदवस्थायां अनुजानाति । नाभा. २।५४ (पृ. ३६)
(१) वृषलशब्देन शूद्र उच्यते । तस्य कर्म सर्वा- आपदं ब्राह्मणस्तीत्वा क्षत्रवृत्त्या भृते जने। शित्वं सर्वविक्रयत्वं च । एतद्वार्षलं कर्म ब्राह्मणः उत्सृजेत् क्षत्रवृत्तिं तां कृत्वा पावनमात्मनः ।। कथमपि आपद्गतोऽपि न कुर्यात् । तथा ब्राह्मणस्य (१) यदा आपदा ब्राह्मणः क्षत्रियवृत्ति कारितः, यत्कर्म तत् शूद्रः सन् यज्ञोपवीतवेदाध्ययनव्याहृतिहोमा- तामापदं ती| तां क्षत्रियवृत्तिमुत्सृजेत् । कृत्वा पावनदिकं न कथञ्चन कुर्वीत । पतनीये हि ते तयोः । इतरे- |मात्मनः । ब्राह्मणेषु प्रसह्य प्रायश्चित्तं भवतीत्यर्थः।
__ अभा. ४५ '- (१) नासं. २।५२; नास्मृ. ४१५६; अभा. ४५.।
(१) नासं. २०५४; नास्मृ. ४१५८; अभा. ४५. (२) नासं. २०५३ ये हि ते (यौ हि तौ); नास्मृ. (२) नासं. २।५५, नास्मृ. ४५९ वृत्त्या भृते जने ४१५७अभा. ४५.
(वृत्त्यर्जितैर्धनैः); अभा. ४५ भृते (श्रिते).
.
.
..
."
ना.
१