________________
१९३८
व्यवहारकाण्डम्
' (२) आपत्सु ब्राह्मणः क्षत्रवृत्तिमाश्रयेदियुक्तं, तत् | पक्कानम् । वीरुधः गुल्मलतादयः । कौशेयं पट्टसूत्रम् । कियन्तं कालमिति न ज्ञायते इत्यतो विशिनष्टि । आपदं कुतपं ऊर्णासंभूतम् । एकशफा: एकसंतततखुरा अश्वतीत्वाऽतिक्रम्य । क्षत्रवृत्त्या भृते जने, क्षत्रवृत्त्येत्येतद् भृते | समाः। उदश्वित्तकम् । केशाः चमराद्याः। पिण्याकः जन इत्यनेनापि संबध्यते । आपदां तरणं देवपितृकर्मा- खलः। शाकानि आौषधयः, एतद् ब्राह्मणस्याद्यनुष्ठानं कृत्वा कलत्रं च भृत्वा.जीवयित्वाऽतिकान्ता- विक्रेयम् । श्लोकत्रयोद्दिष्टमिति । अभा. ४६ यामापद्यन्सृजेत् क्षत्रवृत्तिम् । यथा आरोग्यार्थमौषधपानं (२) वैश्येति । वैश्यवृत्त्या यदा जीवति, तदा अपरोगनिवृत्तावुत्सृज्यते, तथोत्सृज्य । पावनं शुद्धिं प्राय- | वाद उच्यते । पयआदीन्यविक्रेयाणि । एतस्मादेव गम्यते । श्चित्तं, पूयते येन तत् पावनम् । यदत्रोक्तं तत् कुर्यात् । वैश्यस्य पयआदिविक्रये न दोष इति । मधूच्छिष्टं
नाभा. २।५५ (पृ. ३७) | सिक्थम् । क्षारा गुडादयः । रसास्तैलादयः । आसवः तस्यामेव तु यो वृत्तौ ब्राह्मणो रमते सदा। सुरा । काण्डपृष्ठश्च्युतो मार्गादपाक्तेयः प्रकीर्तितः॥ मांसौदनेति । क्षौमग्रहणात् कापसानामदोषः । सोमो
(१) यः पुनस्तत्रैव रतिं बध्नाति स ब्राह्मण: काण्ड- यज्ञे न विक्रेयः । उपला रत्नादयो दृषदन्ताः। वीरुधो पृष्ठ इति । पतितः क्षत्रिकः पतिताका स्त्रीवत्()। स्वर्गात् लतावल्ल्यः । नील्या रक्तं नीलं वस्त्रादि । कोशसंभूतं च्यवतेऽसौ, पितृश्राद्धकर्मादिषु अपाङ्क्तेयः प्रकीर्तितः । कौशेयम् । छागरोमभिः क्रियते प्रस्तरणं कुतपः । एक
अभा. ४५ | शफा अश्वादयः । मृद्ग्रहणादन्येषां पार्थिवानां हरिताला- (२) यो नोत्सृजत्यतिक्रान्तायामापदि, तस्यामेव क्षत्र-दीनामदोषः । केशाचामरादयः । शाकाद्या ओषधयः । वृत्तौ रमते रसात् तत्सुखास्वादात्, काण्डपृष्ठ आयुध- | ओषध्यः फलपाकान्ताः । नाभा. २०५७-९ (पृ. ३७-८) जीवित्वं आपन्न: क्षत्रियभूत इत्यर्थः । मार्गाद् ब्राह्मण- ब्राह्मणस्य तु विक्रेयं शुष्कं दारु तृणानि च।। धर्मात् च्युतः प्रतिसिद्धसेवनाद् अपाङ्क्तेयः । काण्डपृष्ठ गन्धद्रव्यैरकावेत्रतूलमूलकुशाहते ॥ इति स उक्तः। एतेन वैश्यवृत्तिरपि व्याख्याता- (१) ब्राह्मणस्य तु वैश्यवृत्तावपि. वर्तमानस्य शुष्कअस्यामप्येषा गति: किं पुनर्वैश्यवृत्तिरिति।
दारूणि तृणानि च शुष्काणि विक्रेयाणि । तत्र गन्धद्रव्यं नाभा. २१५६ (पृ. ३७) उशीरवालकमुस्ताद्यम् । एरका पर्णिपुष्पग्रन्थीनि। वेत्र२ वैश्यवृत्तावविक्रेयं ब्राह्मणस्य पयो दधि ।
तूलमूलकुशाच प्रसिद्धाः । एतान् विना ऋते। घृतं मधु मधूच्छिष्टं लाक्षाक्षाररसासवाः॥
अभा. ४६ मांसौदनतिलक्षौमसोमपुष्पफलोपलाः ।
(२) अविक्रेयवचनादेव शेषाणां विक्रेयत्वेऽवगतेऽपि मनुष्यविषशस्त्राम्बुलवणापूपवीरुधः ॥ विक्रेयवचनं विक्रेयप्रदर्शनार्थम् । एवं च किलाटकूर्चिचेलकौशेयचर्मास्थिकुतपैकशफा मृदः । कादीनां प्रतिषेधः सिद्धो भवति । ब्राह्मणस्य तु विक्रेयउदश्वित्केशपिण्याकशाकाद्रौषधयस्तथा ॥ मुच्यते-शुष्कदारु तृणानि च । अनेनोत्सर्गेण प्राप्तानां
(१) अत्र प्रसिद्धानि प्रतीतानि । मधूच्छिष्टं | प्रतिषेध उच्यते- गन्धद्रव्याणि चन्दनागरुकालेयकातुच्छकं मदनं (तुच्छकमदनं ) च तदुच्यते (?)। दीनि, एरका, तूलं शाल्मलीतूलादि, मूलं कन्दादि, क्षारा गुडाद्याः। रसा घृततैलाद्याः। आसवः सुरा। तुषम् । एतेभ्यो विना। नाभा. २।६० (पृ. ३८)
ओदनः कूरः । क्षौमं तसरः। सोमः यज्ञद्रव्यम् । उपला: स्वयं शीण च विदलं फलानां बदिरेगुदे। पाषाणाः । मनुष्यः पुरुषः। अम्बु पानीयम् । अपूपाः रज्जुः कार्पासिकं सूत्रं तच्चेदविकृतं भवेत् ॥
(१) नासं. २०५६ ब्राह्म ... सदा ( रमते ब्राह्मणो रसात् ) (१) नासं २।६० शुष्कं (शुष्क) कावेत्र ( कालेय ) कुशा दपा (त्सोऽपा); नास्मृ. ४।६०, अभा. ४५.
(तुषा); नास्मृ. ४।६४ अभा. ४६. (२) नासं. २।५७-९ येल (नील) द्रौष (यौष ); (२) नासं. २०६१ शीर्ण च (विशीर्ण) बदिरे (बदरे); नास्मृ. ४।६१-३ वृत्ताववि (वृत्त्या चावि); अभा. ४५. नास्मृ. ४।६५ अभा. ४६.