________________
प्रकीर्णका
१९३९
(१) अत्र स्वयं शीर्ण च यदन्यदपि फलं किञ्चित्पतितं . ब्राह्मणस्य वृत्तिः राजप्रतिग्रहेण प्रशस्ता । राजधनप्रशंसा । भवति । तथा विदलं मुद्गमाषाढकीवल्ल्याद्यम् । फलाद्यं
भरिभावाच्च देयत्वाच्च महात्मनाम्। फलानां मध्ये बदिराणि इगुदानि च । रज्जुः बलिवसु- श्रेयान् प्रतिग्रहो राज्ञामन्येभ्यो ब्राह्मणाहते। वादिकम् । तथा यच्च कासोद्भवं सूत्रं तद्यदि अविकृतं राज्ञामर्थानां प्रभूतत्वादवश्यं देयत्वाच्च महात्मानः रक्तं न भवेत् । एतानि ब्राह्मणस्य विक्रेयाणीति । स्वार्थ द्रव्यमार्जयन्ति । तस्मात् पीडाभावाद् राज्ञः
अभा. ४६ | सकाशाच्छेयान् प्रतिग्रहो ब्राह्मणस्थान्येभ्यः। ब्राझबात (२) विक्रेयमित्यनुवर्तते । स्वयं विशीण वंशादि, ततोऽपि श्रेयान् । नाभा. १९।३९ (पृ. १७९) ओषधीग्रहणेन प्रतिषिद्धस्य पुन: प्रतिप्रसवः फलत्वात् ब्राह्मणश्चैव राजा च द्वावप्येतौ धृतव्रतौ।" प्रतिषिद्धयोबंदरैगुदयोरनुज्ञा । रज्जुः शुल्बादि । कार्पा- नैतयोरन्तरं किञ्चित् प्रजाधर्माभिरक्षणात् ।। सिक सत्रम् । भेदेन वा कासिकं वस्त्रादि । एवञ्च ब्राह्मणाच्च राज्ञश्च प्रतिग्रहः प्रशस्यतर इत्युक्तः । क्षौमप्रतिषेधोऽर्थवान् भवति । सूत्रमविशेषेण । तदुभय- तत्र कारणमुच्यते । द्वावप्येतौ धतव्रतौ । नानयोमविकृतं यदि भवति लाक्षाकुसुम्भादिरक्तं यदि न विशेषोऽस्ति प्रजारक्षणात्, एकः पालनेन इतरो धर्मोभवति ।
नाभा. २६१ (पृ. ३८) पदेशेन । नाभा. १९।४० (पृ. १७९) अशक्ती भेषजार्थे यज्ञहेतोस्तथैव च ।
धर्मज्ञस्य कृतज्ञस्य रक्षार्थ शासतोऽशुचीन । । यद्यवश्यं तु विक्रेयास्तिला धान्येन तत्समाः ॥ मेध्यमेव धनं प्राहुस्तीक्ष्णस्यापि महीपतेः ॥
(१) अत्र तिला यथा अन्यद्धान्यं विक्रेयम् । तथा | सदसदुपादानतो मेध्यमेव धनं प्राहुः । तीक्ष्णस्याप्यतेऽपि तिला धान्यसमा एव यज्ञार्थमभ्यनुज्ञाताः। अथवा य(?)त्वादशुद्धं राज्ञो धनम् । तस्मान्नातः प्रतिग्रहः श्रेयाअशक्तौ अपाटवे भेषजाथै चेति । अभा. ४६ | नित्याशङ्कानिवृत्त्यर्थमाह-धर्मज्ञस्येत्यादि । साधूनां रक्ष
(२) अशक्तौ व्याधितः औषधार्थे यज्ञसिद्धयर्थं च | णार्थ अशुचीन् दण्डयतो यथोक्तकारिणोऽपि, किं पुनविक्रीयमाणेष तिलेषु असंभवे अवश्यं विक्रेयत्वे तिला धर्मज्ञस्येति । धर्मज्ञस्य शुद्धमित्येवंपरमेतद्, न तीक्ष्णस्य धान्येन समा विक्रेयाः। प्रतिषिद्धानां विशिष्ट विषये | शुद्धताप्रतिपादनार्थम् । तस्य प्रतिषिद्धत्वात्-'यो राज्ञः प्रतिप्रसवः । . नाभा. २।६२ (पृ. ३८)| प्रातगृहायाल्लुब्धस्या
प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः । स पर्यायेण यातीअविक्रेयाणि विक्रीणन् ब्राह्मणः प्रच्यतः पथः। मान् नरकानेकविंशतिम् ॥ इति । मार्गे पुनरवस्थाप्यो राज्ञा दण्डेन भूयसा ॥ .
नाभा. १९४१ (पृ. १७९) (१) अत्र यानि अविक्रेयाणि निर्दिष्टानि तानि विक्री
यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः। णन् ब्राह्मणो मार्गच्युतो भवति । स च राज्ञा पुनरपि स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ मार्गे संस्थापनीयः। महता दण्डेनेति । इति ऋणादाने
शुचीनामशुचीनां च संनिपातो यथाम्भसाम्। आपब्राह्मणवृत्तिः ।
अभा. ४६
समुद्रे समतां याति तद्वद्राज्ञां धनागमः ।। (२) अविक्रेयाणि प्रतिषिद्धानि विक्रीणानो ब्राह्मणः
(१) नासं. १९।३९; नास्मृ. २०४१ अर्थानां भूरि
| (अर्थिनां भूरी) प्रति (परि ) शामन्येभ्यो (शां सर्वेषां). . प्रच्युतः स्वमार्गात् स्वधर्माद् राज्ञा पुनः स्वधर्मेऽवस्था- | पयितव्यः, भूयसा दण्डेन । भूयोग्रहणं न दण्डमात्रार्थ, |
(२) नासं. १९।४०; नास्मृ. २०४२ धृत (दृढ)
| नैत (नान ) धर्माभिरक्षणात् (धर्मेण रक्षतोः). यावता दण्डेन भीतो न भयो विक्रीणीते तावतेति ।
(३) मासं. १९।४१; नास्मृ. २०॥४४. नाभा. २१६३ (पृ. ३८) (४)नासं. १९।४१ नाति (खीयात् )[ 'धर्मशस्य कृतशस्य'
इत्यस्व व्याख्यानावसरे समुध्दृतोऽयं श्लोकः।]; नास्मृ.२०।४३. - (१) नासं. २०६२, नास्मृ. ४।६६; अभा. ४६. (५) नासं. १९।४२ समुद्रे ( स तत्र); नास्मृ. २०४५
(२) नासं. २०६३, नास्मृ. ४।६७ अभा. ४६... शा (शो). . .. .